संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्|
पञ्चदशी पद्धतिः

भिक्षाटनकाव्यम् - पञ्चदशी पद्धतिः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


स्था(स्थि)त्वा विभोर्जिगमिषोः पथि कातराक्ष्या-
स्तत्प्रस्थितिक्षणनिवारणकारणेन ।
(।) अप्यल्पकां विविपदामहवं य एव(१)
प्रश्नात्मिकानि ललितानि वचांसि चक्रुः ॥१॥

स त्वं पुराण कथयेह ममाद्य रूपं
सख्या सहैव चिरकालकृतो विवादः ।
यद्भस्म ते वपुषि तद्भवता गृहीतं
दाहे स्मरस्य किमथो न पुरत्रयस्य ॥२॥

शङ्कामिमां शमय नाथ पुनर्यथेष्टं
देशं भवान्व्रजतु केन तथा विरोधः ।
दाक्षायणीपरिणयप्रणयेऽपि किं ते
पाणिः फणीन्द्रपु(प)रुषोऽयमथान्यथा वा ॥३॥

पृच्छाम्यहं किमपि नाथ भवन्तमेत-
द्ब्रूहि द्वयोरपि तयोरधिकः क एव ।
अन्विष्य यस्तव वराहमलाभखेदो
व्याधाकृतेः सुचिरमस्य च यो भवन्तम् ॥४॥

स्वामिन्मदीयहृदये चिरकाङ्क्षितोऽयं
कार्यस्त्वया सपदि विप्रतिपत्तिलोपः ।
देहीति यत्पथमथाब्धिभवं विषं वा
जिह्वाग्रदुःसहमुदीरय किं तयोस्ते ॥५॥

जिज्ञासया हृदयमाकुलितं तथापि
पृच्छामि तत्कथय नायक तथ्यमेव ।
किं ते कपालमनिशं दयतः करस्य
किं वानुगेहमदतश्चरणस्य यत्नः ॥६॥

याचे भवन्तमधुना मधुबन्धुशत्रो
शङ्कामिमां प्रशमयातिचिरानुषक्ताम् ।
त्वद्भक्तयोर्वद पुलिन्दमुकुन्दयोस्ते
नेत्रं यदेतदधिकं कतरेण दत्तम् ॥७॥

अभ्यर्थये भव भवन्तमपाकुरुव
दीर्घं विवादमनुयुक्तविबोधनेन ।
का वल्लभा तव हिमालयजह्नुपुत्र्यो-
र्भागेन किं परिणता शिरसा धृता वा ॥८॥

अस्त्येव यानविहतीभ(तिर्भ)वतस्तथापि
संदेहमद्य निरवद्य निराकुरुष्व ।
सर्पैरलंकृतिरियं किमु कान्तिदर्पा-
त्किं सर्वयोषिदुपगूहनशङ्कया वा ॥९॥

पृच्छाम्यहं किमपि नाथ भवन्तमद्य
तथ्यं निगद्य कुरु मामपि वीतशङ्काम् ।
चापाहतिः किमनतिः शिरसा स्वयं वा
कामस्य दाहसमये तव कोपहेतुः ॥१०॥

यत्सत्यमत्र वद निश्चयहेतुहान्या
सोद्यो(दी)यते मम मतिश्चिरकालसे(मे)व ।
किं ते श्मशानमसिते किमु सर्पहारे
सर्वस्वबुद्धिरुत भैक्षकपाल एव ॥११॥

एतत्कुतूहलवशेन ममास्ति किंचि-
द्विज्ञाप्यमद्य भगवन्भव सावधानः ।
किं ते गलस्य यदि वा विबुधाङ्गनानां
कण्ठस्य भूषणमवेक्ष्य विषोपयोगः ॥१२॥

वा मिश्रणं कुरु मदीयवचोभिरद्य
संदिग्धवस्तुकथनेन शशाङ्कमौले ।
मूर्धा नतिस्तदपि लोप्तुमलक्तरागं
गौर्यः पदे किमुत वज्रशिखोपरागम् ॥१३॥

इत्युप्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये प्रश्नोक्तिपद्धतिः पञ्चदशी ।

N/A

References : N/A
Last Updated : September 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP