संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्|
षोडशी पद्धतिः

भिक्षाटनकाव्यम् - षोडशी पद्धतिः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


भिक्षाटनव्युपरमे सति वा(या)न्तमीशं
या विप्रयोगभयदुस्थि(:स्थ)तया न जग्मुः ।
तासां सरोरुहदृशामनुयानकाले
यच्चेष्टितं तदपि मां मुखरीकरोतु ॥१॥

पूर्वाङ्गमङ्गजरिपो प्रतिनेत्रपात-
ब्रीडाद्विलोकन(कित!)वती न पुरा न बभ्रुः(नवभ्रूः) ।
पश्चादपश्यदपराङ्गमनुव्रजन्ती
सर्वाङ्गवीक्षणमहोत्सवभाग्यहीना ॥२॥

आन्दोलिताममरसिन्धुतरङ्गपातै-
रिन्दोः कलां शिरसि कापि विलोक्य शंभोः ।
एषा पतिष्यति पतिष्यति संप्रतीति
तत्स्वीकृतव्यवसितात्तमनु प्रतस्थे ॥३॥

1तस्या द्विदन्तिकसखीभिरुपेक्षितायाः
सख्यो न वा बत हरानुगमे बभूवुः ।
एका दृढा व्यवसितिर्महती वरान्या
काचित्कठोरगुरुवर्गनिषेधशङ्का ॥४॥

काचित्स्वबन्धुजनमेकपदे विहाय
रथ्यासमागतमनाकलितान्ववायम् ।
(।)भिक्षां विरूपनयनं वनितां विहाय
कामश्चिरं प्रणयमाहव (वह)ति क्षणेन ॥५॥

काचिज्जनस्य पुरतो मनसाध्यवस्य
मुग्धेन्दुचूडमनुगन्तुमुदश्रुनेत्रा ।
सा युध्यतोरथ जयार्थतयार्गलाभू-
दुद्रिक्तमानमदनद्विपयोर्मुहूर्तम् ॥६॥

गच्छन्तमन्तकविपक्षमनुव्रजन्ती
धात्र्या कथंचिदपि कापि निवारिताभूत् ।
चक्रेऽथ केवलमियं मनसा नु यात्रां
वल्ली यथा सुमनसा मलयानिलस्य ॥७॥

गौरीपतेरनुगमेन किमित्युदीर्य
पूर्वं पुनस्तु वचनैर्विहितानुयात्राम् ।
तच्चित्रमाप्तवचनैर्वनितार्थमूढै-
रित्यात्मनः प्रियसखीमपरा चुकोप ॥८॥

प्रते(?) बलिग्रहणकर्मणि कापि बाला
यातुं प्रवृत्तमवगम्य पिनाकपाणिम् ।
एष्यं निशाघनतमस्यभिसर्तुमीशं
चूडेन्दुयाचनपरा चिरमन्विधा(या)य ॥९॥

एका रहस्यभिमतं किल वक्तुकामा
दीर्घां विभोरनुगतिं विदधे मृषैव ।
सा किं करोतु सकलास्वपि चात्मनैव
तुल्याभिलाषगमनासु विलासिनीषु ॥१०॥

एषा भविष्यति मनोभवसायकाना-
मद्यैव प(पा)त्रमिति तां सहसा विहाय ।
तस्याश्चिदीशमपयान्तमियाय चेतो
नैवाप्तिरापदि फलाय नपुंसकेन ॥११॥

काचित्प्रयान्तमनुगम्य पतिं जवेन
बाला पदानि कतिचिन्न पुनः शशाक ।
(?)मुक्तास्त्वया दिशमनेन गतामवेक्ष्य(?)
श्वासानिल(ला)स्तमनु दूरपथा(?)नुजग्मुः ॥१२॥

(१)नास्मादवाप्य नु मतिन्नसकी चलध्वा
संघाधिका न च तथाभ्युदितोऽस्य देशः(?) ।
काचित्तथाप्यनुजगाम हरं प्रयातं
नत्वापि हन्त गणना मदनातुराणाम् ॥१३॥

संतर्जिताभि(पि) गुरुभिः कृतसत्व(सान्त्व)नापि
जीवोपमैः परिजनैरनुयाचितापि ।
जातैश्च कापि हसिताप्यनुशोचितापि
मध्यस्थितैर्न गिरिशानुगतिं मुमोच ॥१४॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्येऽनुगमनपद्धतिः षोडशी ।

N/A

References : N/A
Last Updated : September 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP