संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्|
सप्तदशी पद्धतिः

भिक्षाटनकाव्यम् - सप्तदशी पद्धतिः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


सर्वेश्वरोऽपि निजशासनहानिदोषा-
द्ग्रामेषु भैक्षचरणादिषु यः प्रयत्नः(त्तः) ।
आधातुमस्य विनयं गिरिशस्य चक्रुः
शिक्षावचांसि दृढभक्तिवशेन नार्यः ॥१॥

एतद्विभो जहि कराग्रकरोटिपात्र-
मेवंविधात्मवधपातकसूचकं ते
कर्मायशस्यमवशापतितं स्वकीयं
नाश्लाघयत्यनुगृहं जगति त्वदा(द)न्यः ॥२॥

दाता जनोऽस्तु भवने भवतोऽप्यनेकः
कामं तथापि न फलाय तवार्थितोऽयम् ।
रत्नाकरोऽपि विधिना यदि नाम शुष्ये-
त्कस्तस्य पूरणविधानपरः पयोदः ॥३॥

भिक्षाटनं तव न यद्यपि वर्जनीयं
देहीति मा वद कदापि शशाङ्कमौले ।
अभ्यर्थिनामवनताननदुद्रुयैव(?)
दाता ददाति नहि...... गिरापि लुब्धः ॥४॥

आमो(त्मो)परोधविरसा करुणा न जातु
भूयादितः प्रभृति ते कृपणामरेषु ।
चक्रे निसर्गविमलस्य त एव कण्ठे
कार्ष्ण्यं वृषध्वज यदीयविपाकदोषः ॥५॥

गीर्वाणलोकसरिता सह नित्यमेना-
मह्यावलिं शिरसि मा बिभृयाः पुरारे ।
त्वर्य(य्य)क्रमाकलितविश्वपदार्थवर्गे
मा भूत्कदापि न विशेषविदित्यवद्यम् ॥६॥

भीमं भुजङ्गमपहाय पिनाकपाणे
कण्ठे कुरु प्रकृतिशीतलमेव हारम् ।
तेनैव शान्तिमुपगच्छतु कालकूट-
नित्यास्पदस्य सहसैव गलस्य तापः ॥७॥

मा जातु चन्द्रशकलाभरण श्मशाने
क्रीडा विभो सह पिशाचगणैर्विधेया ।
क्षुद्रे चिरं परिचयो विहितो विधत्ते
सौजन्यभूषणभृतामपि चित्तभेदम् ॥८॥

कस्त्वा निरोद्धुमलमीश यथेष्टचारं
विज्ञापनीयमथवास्ति ममैतदेकम् ।
गौरीपयोधरनिसर्गपरिग्रहेऽस्मि-
न्वक्षस्यमङ्गलचिताभसितं निधाय्यम् ॥९॥

शार्दूलचर्मवसनव्यसतं विहाय
क्षौमं सुरद्रुमभवं परिधेहि नाथ ।
नैतेन यद्यपि तवास्ति विशेषलाभः
शोभां तदाशु लभतां तव संश्रयेण ॥१०॥

प्रागेव जृम्भितमभूदयशो जयत्सु
1पुष्पायुधं यदकरोन्नयनाग्निहव्यम् ।
नेत्रानलोपरि हरास्य सहायमिन्दु-
चूडापगोर्मिपयसा भव सावधानः ॥११॥

आस्येन हुंकृतिमता स्तनितैः कठोरै-
रुत्तुङ्गश्रृङ्गयुगलेन च भीषणेन ।
यस्त्रास2मावहति भीरुजनास्य शंभो
भित्त्वा जगद्गदमिमं कुरु भैक्ष्यचर्यम् ॥१२॥

तेनैव वित्तपतिना जहि मैत्रबन्धं
याच्ञाञ्जलिः शिरसि नाथ मुहुः कृतो मे ।
भिक्षाटनादुपरतिं तव यो न चक्रे
3शक्तेन चेत्करकरोटिविपर्ययं वा ॥१३॥

मा दयये(?) पदयुगं नलिनः प्रकार
संध्यासु नाथ पितृकाननसंक्रमेण ।
यत्क्षालयत्यहरहः परिपत्सुरीणा-
मुत्तंसपुष्पगलितैर्मकरन्दपूरैः ॥१४॥

योगोचिते मदनसूदन सांध्यकाले
केशाचिते शवशतैर्निचिते श्मशाने ।
प्रेतैः प्रमोदनटनं भवता न कार्यं
धिग्देशकालगणनाविधुरं चरित्रम् ॥१५॥

आत्मीयभूतिपरिभूतिकरीं समृद्धि-
माकल्ययाल्पशशिभूषणभृत्यवर्गे ।
आरोप्यते जलजनैर्जगदाधिपत्यं
यत्त्वत्समाश्रयणलब्धपदे मुकुन्दे ॥१६॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये भिक्षाटनपद्धतिः सप्तदशी ।

N/A

References : N/A
Last Updated : September 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP