संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः ११ माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः ११ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कृष्ण-सखीगणोपाख्यानम् Translation - भाषांतर श्रीनारद उवाच -अन्यासां चैव गोपीनां वर्णनं शृणु मैथिल ।सर्वपापहरं पुण्यं हरिभक्तिविवर्द्धनम् ॥१॥नीतिविन्मार्गदः शुक्लः पतंगो दिव्यवाहनः ।गोपेष्टश्च व्रजे राजन् जाता षड्वृषभानवः ॥२॥तेषां गृहेषु संजाता लक्ष्मीपतिवरात्प्रजाः ।रमावैकुण्ठवासिन्यः श्रीसख्योऽपि समुद्रजाः ॥३॥ऊर्ध्वं वैकुण्ठवासिन्यः तथाऽजितपदाश्रिताः ।श्रीलोकाचलवासिन्यः श्रीसख्योऽपि समुद्रजाः ॥४॥चिन्तयन्त्यः सदा श्रीमद्गोविन्दचरणांबुजम् ।श्रीकृष्णस्य प्रसादार्थं ताभिर्माघव्रतं कृतम् ॥५॥माघस्य शुक्लपंचम्यां वसन्तादौ हरिः स्वयम् ।तासां प्रेमपरीक्षार्थं कृष्णो वै तद्गृहान्गतः ॥६॥व्याघ्रचर्मांबरं बिभ्रन् जटामुकुटमंडितः ।विभूतिधूसरो वेणुं वादयन् मोहयन् जगत् ॥७॥तासां वीथीषु संप्राप्तिं वीक्ष्य गोप्योऽपि सर्वतः ।आययुर्दर्शनं कर्तुं मोहिताः प्रेमविह्वलाः ॥८॥अतीव सुन्दरं दृष्ट्वा योगिनं गोपकन्यकाः ।ऊचुः परस्परं सर्वाः प्रेमानन्दसमाकुलाः ॥९॥गोप्य ऊचुः -कोऽयं शिशुर्नन्दसुताकृतिर्वाकस्यापि पुत्रो धनिनो नृपस्य ।नारीकुवाग्बाणविभिन्नमर्माजातो विरक्तो गतकृत्यकर्मा ॥१०॥अतीव रम्यः सुकुमारदेहोमनोजवद्विश्वमनोहरोऽयम् ।अहो कथं जीवति चास्य मातापिता च भार्या भगिनी विनैनम् ॥११॥एवं ताः सर्वतो यूथीभूत्वा सर्वा व्रजांगनाः ।पप्रच्छुस्तं योगिवरं विस्मिताः प्रेमविह्वलाः ॥१२॥गोप्य ऊचुः -कस्त्वं योगिन्नाम किं ते कुत्र वासस्तु ते मुने ।का वृत्तिस्तव का सिद्धिर्वद नो वदतां वर ॥१३॥सिद्ध उवाच -योगेश्वरोऽहं मे वासः सदा मानसरोवरे ।नाम्ना स्वयंप्रकाशोऽहं निरन्नः स्वबलात्सदा ॥१४॥सार्थे परमहंसानां याम्यहं हे व्रजांगनाः ।भूतं भव्यं वर्तमानं वेद्म्यहं दिव्यदर्शनः ॥१५॥उच्चाटनं मारणं च मोहनं स्तंबनं तथा ।जानामि मंत्रविद्याभिः वशीकरणमेव च ॥१६॥गोप्य ऊचुः -यदि जानासि योगिंस्त्वं वार्तां कालत्रयोद्भवाम् ।किं वर्तते नो मनसि वद तर्हि महामते ॥१७॥सिद्ध उवाच -भवतीनां च कर्णांते कथनीयमिदं वचः ।युष्मदाज्ञया वा वक्ष्ये सर्वेषां शृण्वतामिह ॥१८॥गोप्य ऊचुः -सत्यं योगेश्वरोऽसि त्वं त्रिकालज्ञो न संशयः ।वशीकरणमंत्रेण सद्यः पठनमात्रतः ॥१९॥यदि सोऽत्रैव चायाति चिंतितो योऽस्ति वै मुने ।तदा मन्यामहे त्वां वै मंत्रिणां प्रवरं परम् ॥२०॥सिद्ध उवाच -दुर्लभो दुर्घटो भावो युष्माभिर्गदितः स्त्रियः ।तथाप्यहं करिष्यामि वाक्यं न चलते सताम् ॥२१॥निमीलयत नेत्राणि मा शोचं कुरुत स्त्रियः ।भविष्यति न संदेहो युष्माकं कार्यमेव च ॥२२॥श्रीनारद उवाच -तथेति मीलिताक्षीषु गोपीषु भगवान्हरिः ।विहाय तद्योगिरूपं बभौ श्रीनन्दनन्दनः ॥२३॥नेत्राण्युन्मील्य ददृशुः सानन्दं नन्दनन्दनम् ।विस्मितास्तत्प्रभावज्ञा हर्षिता मोहमागताः ॥२४॥माघमासे महारासे पुण्ये वृन्दावने वने ।ताभिः सार्द्धं हरी रेमे सुरीभिः सुरराडिव ॥२५॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादेरमावैकुण्ठ श्वेतद्वीपोर्ध्ववैकुण्ठाजितपद श्रीलोकाचलवासिनीश्रीसखीनामुपाख्यानं नाम एकादशोऽध्यायः ॥११॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP