माधुर्यखण्डः - अध्यायः ०३

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
मैथिलीनां गोपिकानामाख्यानं शृणु मैथिल ।
दशाश्वमेधतीर्थस्य फलदं भक्तिवर्धनम् ॥१॥
श्रीरामस्य वराज्जाताः नवनन्दगृहेषु याः ।
कमनीयं नन्दसूनुं दृष्ट्वा ता मोहमास्थिताः ॥२॥
मार्गशीर्षे शुभे मासि चक्रुः कात्यायनीव्रतम् ।
उपचारैः षोडशभिः कृत्वा देवीं महीमयीम् ॥३॥
अरुणोदयवेलायां स्नाताः श्रीयमुनाजले ।
नित्यं समेता आजग्मुर्गायन्त्यो भगवद्‌गुणान् ॥४॥
एकदा ताः स्ववस्त्राणि तीरे न्यस्य व्रजांगनाः ।
विजर्ह्रुर्यमुनातोये कराभ्यां सिंचतीर्मिथः ॥५॥
तासां वासांसि संनीय भगवान् प्रातरागतः ।
त्वरं कदंबमारुह्य चौरवन्मौनमास्थितः ॥६॥
ता न वीक्ष्य स्ववासांसि विस्मिता गोपकन्यकाः ।
नीपस्थितं विलोक्याथ सलज्जा जहसुर्नृप ॥७॥
प्रतीच्छन्तु स्ववासांसि सर्वा आगत्य चात्र वै ।
अन्यथा न हि दास्यामि वृक्षात्कृष्ण उवाच ह ॥८॥
राजंत्यस्ताः शीतजले हसंत्यः प्राहुरानताः ॥९॥
गोप्य ऊचुः -
हे नन्दनन्दन मनोहर गोपरत्‍न
गोपालवंशनवहंस महार्तिहारिन् ।
श्रीश्यामसुन्दर तवोदितमद्य वाक्यं
कुर्मः कथं विवसनाः किल तेऽपि दास्यः ॥१०॥
गोपाङ्गनावसनमुण्नवनीतहारी
जातो व्रजेऽतिरसिकः किल निर्भयोऽसि ।
वासांसि देहि न चेन्मथथुराधिपाय
वक्ष्यामहेऽनयमतीव कृतं त्वयाऽ‍त्र ॥११॥
श्रीभगवानुवाच -
दास्यो ममैव यदि सुन्दरमन्दहासा
इच्छन्तु वैत्य किल चात्र कदंबमूले ।
नोचेत्समस्तवसनानि नयामि गेहां-
स्तस्मात्करिष्यथ ममैव वचोऽविलम्बात् ॥१२॥
श्रीनारद उवाच - तदा ता निर्गताः सर्वा जलाद्‌गोप्योऽतिवेपिताः ।
आनता योनिमाच्छाद्य पाणिभ्यां शीतकर्शिताः ॥१३॥
कृष्णदत्तानि वासांसि ददुः सर्वा व्रजजांगनाः ।
मोहिताश्च स्थितास्तत्र कृष्णे लज्जायितेक्षणाः ॥१४॥
ज्ञात्वा तासामभिप्रायं परमप्रेमलक्षणम् ।
आह मन्दस्मितः कृष्णः समन्ताद्‌वीक्ष्य ता वचः ॥१५॥
श्रीभगवानुवाच -
भवतीभिर्मार्गशीर्षे कृतं कात्यायनीव्रतम् ।
मदर्थं तच्च सफलं भविष्यति न संशयः ॥१६॥
परश्वोऽहनि चाटव्यां कृष्णातीरे मनोहरे ।
युष्माभिश्च करिष्यामि रासं पूर्णमनोरथम् ॥१७॥
इत्युक्त्वाऽथ गते कृष्णे परिपूर्णतमे हरौ ।
प्राप्तानन्दा मंदहासा गोप्यः सर्वा गृहान् ययुः ॥१८॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
मैथिल्युपाख्यानं नाम तृतीयोऽध्यायः ॥३॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥

N/A

References : N/A
Last Updated : May 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP