संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः १७ माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः १७ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता यमुना-स्तवम् Translation - भाषांतर मांधातोवाच -यमुनायाः स्तवं दिव्यं सर्वसिद्धिकरं परम् ।सौभरे मुनिशार्दूल वद मां कृपया त्वरम् ॥१॥श्रीसौभरिरुवाच -मार्तंडकन्यकायास्तु स्तवं शृणु महामते ।सर्वसिद्धिकरं भूमौ चातुर्वर्ग्यफलप्रदम् ॥२॥कृष्णवामांसभूतायै कृष्णायै सततं नमः ।नमः श्रीकृष्णरूपिण्यै कृष्णे तुभ्यं नमो नमः ॥३॥यः पापपंकांबुकलंककुत्सितःकामी कुधीः सत्सु कलिं करोति हि ।वृन्दावनं धाम ददाति तस्मैनदन्मिलिन्दादि कलिन्दनन्दिनी ॥४॥कृष्णे साक्षात्कृष्णरूपा त्वमेववेगावर्ते वर्तसे मत्स्यरूपी ।ऊर्मावूर्मौ कूर्मरूपी सदा तेबिंदौ बिंदौ भाति गोविन्ददेवः ॥५॥वन्दे लीलावतीं त्वांसगनघननिभां कृष्णवामांसभूतां ।वेगं वै वैरजाख्यंसकलजलचयं खण्डयंतीं बलात्स्वात् ।छित्वा ब्रह्माण्डमारात्सुरनगरनगान् गण्डशैलादिदुर्गान् ।भित्वा भूखण्डमध्येतटनिधृतवतीमूर्मिमालां प्रयान्तीम् ॥६॥दिव्यं कौ नामधेयंश्रुतमथ यमुने दण्डयत्यद्रितुल्यं ।पापव्यूहं त्वखण्डंवसतु मम गिरां मण्डले तु क्षणं तत् ।दण्ड्यांश्चाकार्यदण्ड्यासकृदपि वचसा खण्डितं यद्गृहीतं ।भ्रातुर्मार्तंडसूनो-रटति पुरि दृढः ते प्रचण्डोऽतिदण्डः ॥७॥रज्जुर्वा विषयांधकूपतरणेपापाखुदर्वीकरी ।वेण्युष्णिक् च विराजमूर्तिशिरसोमालाऽस्ति वा सुन्दरी ।धन्यं भाग्यमतः परं भुवि नृणांयत्रादिकृद्वल्लभा ।गोलोकेऽप्यतिदुर्लभाऽतिशुभगाभात्यद्वितीया नदी ॥८॥गोपीगोकुलगोपकेलिकलितेकालिन्दि कृष्णप्रभे ।त्वत्कूले जललोलगोलविचलत्कल्लोलकोलाहलः ।त्वत्कांतारकुतूहलालिकुलकृत्झंकारकेकाकुलः ।कूजत्कोकिलसंकुलो व्रजलतालंकारभृत्पातु माम् ॥९॥भवंति जिह्वास्तनुरोमतुल्यागिरो यदा भूसिकता इवाशु ।तदप्यलं यान्ति न ते गुणांतंसंतो महांतः किल शेषतुल्याः ॥१०॥कलिन्दगिरिनन्दिनीस्तव उषस्ययं वापरःश्रुतश्च यदि पाठितो भुवि तनोति सन्मंगलम् ।जनोऽपि यदि धारयेत्किल पठेच्च यो नित्यशःस याति परमं पदं निजनिकुञ्जलीलावृतम् ॥११॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादेश्रीसौभरिमांधातृसंवादे श्रीयमुनास्तवो नाम सप्तदशोऽध्यायः ॥१७॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP