माधुर्यखण्डः - अध्यायः १७

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


मांधातोवाच -
यमुनायाः स्तवं दिव्यं सर्वसिद्धिकरं परम् ।
सौभरे मुनिशार्दूल वद मां कृपया त्वरम् ॥१॥
श्रीसौभरिरुवाच -
मार्तंडकन्यकायास्तु स्तवं शृणु महामते ।
सर्वसिद्धिकरं भूमौ चातुर्वर्ग्यफलप्रदम् ॥२॥
कृष्णवामांसभूतायै कृष्णायै सततं नमः ।
नमः श्रीकृष्णरूपिण्यै कृष्णे तुभ्यं नमो नमः ॥३॥
यः पापपंकांबुकलंककुत्सितः
कामी कुधीः सत्सु कलिं करोति हि ।
वृन्दावनं धाम ददाति तस्मै
नदन्मिलिन्दादि कलिन्दनन्दिनी ॥४॥
कृष्णे साक्षात्कृष्णरूपा त्वमेव
वेगावर्ते वर्तसे मत्स्यरूपी ।
ऊर्मावूर्मौ कूर्मरूपी सदा ते
बिंदौ बिंदौ भाति गोविन्ददेवः ॥५॥
वन्दे लीलावतीं त्वां
सगनघननिभां कृष्णवामांसभूतां ।
वेगं वै वैरजाख्यं
सकलजलचयं खण्डयंतीं बलात्स्वात् ।
छित्वा ब्रह्माण्डमारात्
सुरनगरनगान् गण्डशैलादिदुर्गान् ।
भित्वा भूखण्डमध्ये
तटनिधृतवतीमूर्मिमालां प्रयान्तीम् ॥६॥
दिव्यं कौ नामधेयं
श्रुतमथ यमुने दण्डयत्यद्रितुल्यं ।
पापव्यूहं त्वखण्डं
वसतु मम गिरां मण्डले तु क्षणं तत् ।
दण्ड्यांश्चाकार्यदण्ड्या
सकृदपि वचसा खण्डितं यद्‍गृहीतं ।
भ्रातुर्मार्तंडसूनो-
रटति पुरि दृढः ते प्रचण्डोऽतिदण्डः ॥७॥
रज्जुर्वा विषयांधकूपतरणे
पापाखुदर्वीकरी ।
वेण्युष्णिक् च विराजमूर्तिशिरसो
मालाऽस्ति वा सुन्दरी ।
धन्यं भाग्यमतः परं भुवि नृणां
यत्रादिकृद्वल्लभा ।
गोलोकेऽप्यतिदुर्लभाऽतिशुभगा
भात्यद्वितीया नदी ॥८॥
गोपीगोकुलगोपकेलिकलिते
कालिन्दि कृष्णप्रभे ।
त्वत्कूले जललोलगोलविचलत्
कल्लोलकोलाहलः ।
त्वत्कांतारकुतूहलालिकुलकृत्
झंकारकेकाकुलः ।
कूजत्कोकिलसंकुलो व्रजलता
लंकारभृत्पातु माम् ॥९॥
भवंति जिह्वास्तनुरोमतुल्या
गिरो यदा भूसिकता इवाशु ।
तदप्यलं यान्ति न ते गुणांतं
संतो महांतः किल शेषतुल्याः ॥१०॥
कलिन्दगिरिनन्दिनीस्तव उषस्ययं वापरः
श्रुतश्च यदि पाठितो भुवि तनोति सन्मंगलम् ।
जनोऽपि यदि धारयेत्किल पठेच्च यो नित्यशः
स याति परमं पदं निजनिकुञ्जलीलावृतम् ॥११॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
श्रीसौभरिमांधातृसंवादे श्रीयमुनास्तवो नाम सप्तदशोऽध्यायः ॥१७॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥

N/A

References : N/A
Last Updated : May 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP