संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः १३ माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः १३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता देवनारीरूपा-सखीगणोपाख्यानम् Translation - भाषांतर श्रीनारद उवाच -अथ देवांगनानां च गोपीनां वर्णनं शृणु ।चतुष्पदार्थदं नॄणां भक्तिवर्धनमुत्तमम् ॥१॥बभूव मालवे देशे गोपो नन्दो दिवस्पतिः ।भार्यासहस्रसंयुक्तो धनवान् नीतिमान्परः ॥२॥तीर्थयात्राप्रसंगेन मथुरायां समागतः ।नन्दराजं व्रजाधीशं श्रुत्वा श्रीगोकुलं ययौ ॥३॥मिलित्वा गोपराजं स दृष्ट्वा वृन्दावनश्रियम् ।नन्दराजाज्ञया तत्र वासं चक्रे महामनाः ॥४॥योजनद्वयमाश्रित्य घोषं चक्रे गवां पुनः ।मुदं प्राप व्रजे राजन् ज्ञातिभिः स दिवस्पतिः ॥५॥तस्य देवलवाक्येन सर्वा देवजनस्त्रियः ।जाताः कन्या महादिव्या ज्वलदग्निशिखोपमाः ॥६॥श्रीकृष्णं सुन्दरं दृष्ट्वा मोहिताः कन्यकाश्च ताः ।दामोदरस्य प्राप्त्यर्थं चक्रुर्माघव्रतं परम् ॥७॥अर्धोदयेऽर्के यमुनां नित्यं स्नात्वा व्रजांगनाः ।उच्चैर्जगुः कृष्णलीलां प्रेमानन्दसमाकुलाः ॥८॥तासां प्रसन्नः श्रीकृष्णो वरं ब्रूहीत्युवाच ह ।ता ऊचुस्तं परं नत्वा कृताञ्जलिपुटाः शनैः ॥९॥गोप्य ऊचुः -योगीश्वराणां किल दुर्लभस्त्वंसर्वेश्वरः कारणकारणोऽसि ।त्वं नेत्रगामी भवतात्सदा नोवंशीधरो मन्मथमन्मथांगः ॥१०॥तथाऽस्तु चोक्त्वा हरिरादिदेवःतासां तु यो दर्शनमाततान ।भूयात्सदा ते हृदि नेत्रमार्गेतथा स आहूत इवाशु चित्ते ॥११॥परिपूर्णतमः साक्षाच्छ्रीकृष्णो नान्य एव हि ।एककार्यार्थमागत्य कोटिकार्यं चकार ह ॥१२॥परिकरीकृतपीतपटं हरिंशिखिकिरीटनतीकृतकंधरम् ।लकुटवेणुकरं चलकुंडलंपटुतरं नतवेषधरं भजे ॥१३॥भक्त्यैव वश्यो हरिरादिदेवःसदा प्रमाणं किल चात्र गोप्यः ।सांख्यं च योगं न कृतं कदापिप्रेम्णैव यस्य प्रकृतिं गताः स्युः ॥१४॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादेदेवजनस्त्री उपाख्यानं नाम त्रयोदशोऽध्यायः ॥१३॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP