संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः १८ माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः १८ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता यमुनापूजापद्धतिः Translation - भाषांतर मांधातोवाच -कृष्णायाः पटलं पुण्यं कामदं पद्धतिं तथा ।वद मां मुनिशार्दूल त्वं साक्षात् ज्ञानशेवधिः ॥१॥सौभरिरुवाच -पटलं पद्धतिं वक्ष्ये यमुनाया महामते ।कृत्वा श्रुत्वाऽथ जप्त्वा वा जीवन्मुक्तो भवेन्नरः ॥२॥प्रणवं पूर्वमुद्धृत्य मायाबीजं ततः परम् ।रमाबीजं ततः कृत्वा कामबीजं विधानतः ॥३॥कालिन्दीति चतुर्थ्यंते देवीपदमतः परम् ।नमः पश्चात्संविधार्य जपेन्मन्त्रमिमं नरः ॥४॥जप्त्वैकादशलक्षाणि मंत्रसिद्धिर्भवेद्भुवि ।जनैः प्रार्थ्याश्च ये कामाः सर्वे प्राप्याः स्वतश्च ते ॥५॥विधाय षोडशदलं पद्मं सिंहासने शुभे ।कर्णिकायां च कालिंदीं न्यसेच्छ्रीकृष्णसंयुताम् ॥६॥जाह्नवीं विरजां कृष्णां चन्द्रभागां सरस्वतीम् ।गोमतीं कौशिकीं वेणीं सिंधुं गोदावरीं तथा ॥७॥वेदस्मृतिं वेत्रवतीं शतद्रुं सरयूं तथा ।पूजयेन् मानवश्रेष्ठ ऋषिकुल्यां ककुद्मिनीम् ॥८॥पृथक्पृथक् तद्दलेषु नामोच्चार्य विधानतः ।वृन्दावनं गोवर्द्धनं वृन्दां च तुलसीं तथा ।चतुर्दिक्षु विधायाशु पूजयेन्नामभिः पृथक् ॥९॥ॐनमो भगवत्यै कलिन्दनन्दिन्यै सूर्यकन्यकायैयमभगिन्यै श्रीकृष्णप्रियायै यूथीभूतायै स्वाहा ।अनेन मंत्रेण आवाहनादि षोडशोपचारान् समाहित उपाहरेत् ॥१०॥इत्येव पटलं विद्धि तुभ्यं वक्ष्यामि पद्धतिम् ।यावत्संपूर्णतां याति पुरश्चरणमेव हि ॥११॥तावद् भवेद् ब्रह्मचारी जपेन्मौनव्रती द्विजः ।यवभोजी भूमिशायी पत्रभुग् जितमानसः ॥१२॥कामं क्रोधं तथा लोभं मोहं द्वेषं विसृज्य सः ।भक्त्या परमया राजन् वर्तमानस्तु देशकः ॥१३॥ब्राह्मे मुहूर्ते उत्थाय ध्यात्वा देवीं कलिंदजाम् ।अरुणोदयवेलायां नद्यां स्नानं समाचरेत् ॥१४॥माध्याह्ने चापि संध्यायां संध्यावन्दनतत्परः ।सप्तमे नियमे राजन् कालिन्दीतीरमास्थितः ॥१५॥दशलक्षं ब्राह्मणानां सपुत्राणां महात्मनाम् ।पूजयित्वा गन्धपुष्पैर्दत्वा तेभ्यः सुभोजनम् ॥१६॥वस्त्रभूषणसौवर्णपात्राणि प्रस्फुरंति च ।दक्षिणाश्च शुभा दद्यात्ततः सिद्धिर्भवेत् खलु ॥१७॥इति ते पद्धतिः प्रोक्ता मया राजन् महमते ।कुरु त्वं नियमं सर्वं किं भूयः श्रोतुमिच्छसि ॥१८॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादेश्रीसौभरिमांधातृसंवादे पटलपद्धतिवर्णनं नामाष्टादशोऽध्यायः ॥१८॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP