माधुर्यखण्डः - अध्यायः ०७

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
अथ दूतः सिन्धुदेशान् माथुरान्पुनरागतः ।
चरन् वृन्दावने कृष्णातीरे कृष्णं ददर्श ह ॥१॥
कृष्णं प्रणम्य रहसि कृताञ्जलिपुटः शनैः ।
प्रदक्षिणीकृत्य दूतो विमलोक्तमुवाच सः ॥२॥
दूत उवाच -
स्वयं परं ब्रह्म परः परेशः
परैरदृश्यः परिपूर्णदेवः ।
यः पुण्यसंघैः सततं हि दूरः
तस्मै नमः सज्जनगोचराय ॥३॥
गोविप्रदेवश्रुतिसाधुधर्म
रक्षार्थमद्यैव यदोः कुलेऽजः ।
जातोऽसि कंसादिवधाय योऽसौ
तस्मै नमोऽनंतगुणार्णवाय ॥४॥
अहो परं भाग्यमलं व्रजौकसां
धन्यं कुलं नन्दवरस्य ते पितुः ।
धन्यो व्रजौ धन्यमरण्यमेतद्
यत्रैव साक्षात्प्रकटः परो हरिः ॥५॥
यद्‌राधिकासुन्दरकण्ठरत्‍नं
यद्‌गोपिकाजीवनमूलरूपम् ।
तदेव मन्नेत्रपथि प्रजातं
किं वर्णये भाग्यमतः स्वकीयम् ॥६॥
गुप्तो व्रजे गोपभिषेण चासि
कस्तूरिकामोद इव प्रसिद्धः ।
यशश्च ते निर्मलमाशु शुक्ली
करोति सर्वत्र गतं त्रिलोकीम् ॥७॥
जानासि सर्वं जनचैत्यभावं
क्षेत्रज्ञ आत्मा कृतिवृन्दसाक्षी ।
तथापि वक्ष्ये नृपवाक्यमुक्तं
परं रहस्यं रहसि स्वधर्मम् ॥८॥
या सिंधुदेशेषु पुरी प्रसिद्धा
श्रीचम्पका नाम शुभा यथैन्द्री ।
तत्पालकोऽसौ विमलो यथेन्द्रः
त्वत्पादपद्मे कृतचित्तवृत्तिः ॥९॥
सदा कृतं यज्ञशतं त्वदर्थं
दानं तपो ब्राह्मणसेवनं च ।
तीर्थं जपं येन सुसाधनेन
तस्मै परं दर्शनमेव देहि ॥१०॥
तत्कन्यकाः पद्मविशालनेत्राः
पूर्णं पतिं त्वां मृगयंत्य आरात् ।
सदा त्वदर्थं नियमव्रतस्था-
स्त्वत्पादसेवाविमलीकृताङ्गाः ॥११॥
गृहाण तासां व्रजदेव पाणीन्
दत्वा परं दर्शनमद्‌भुतं स्वम् ।
गच्छाशु सिन्धून् विशदीकुरु त्वं
विमृश्य कर्तव्यमिदं त्वया हि ॥१२॥
श्रीनारद उवाच -
दूतवाक्यं च तच्छ्रुत्वा प्रसन्नो भगवान्हरिः ।
क्षणमात्रेण गतवान् सदूतश्चम्पकां पुरीम् ॥१३॥
विमलस्य महायज्ञे वेदध्वनिसमाकुले ।
सदूतः कृष्ण आकाशात्सहसाऽवततार ह ॥१४॥
श्रीवत्सांकं घनश्यामं सुन्दरं वनमालिनम् ।
पीतांबरं पद्मनेत्रं यज्ञवाटागतं हरिम् ॥१५॥
तं दृष्ट्वा सहसोत्थाय विमलः प्रेमविह्वलः ।
पपात चरणोपांते रोमांची सन्कृताञ्जलिः ॥१६॥
संस्थाप्य पीठके दिव्ये रत्नृहेमखचित्पदे ।
स्तुत्वा सम्पूज्य विधिवद्‌राजा तत्संमुखे स्थितः ॥१७॥
गवाक्षेभ्यः प्रपश्यन्तीः सुन्दरीर्वीक्ष्य माधवः ।
उवाच विमलं कृष्णो मेघगंभीरया गिरा ॥१८॥
श्रीभगवानुवाच -
महामते वरं ब्रूहि यत्ते मनसि वर्तते ।
याज्ञवल्क्यस्य वचसा जातं मद्दर्शनं तव ॥१९॥
विमल उवाच -
मनो मे भ्रमरीभूतं सदा त्वत्पादपंकजे ।
वासं कुर्याद् देवदेव नान्येच्छा मे कदाचन ॥२०॥
श्रीनारद उवाच -
इत्युक्त्वा विमलो राजा सर्वं कोशधनं महत् ।
द्विपवाजिरथैः सार्द्धं चक्रे आत्मनिवेदनम् ॥२१॥
समर्प्य विधिना सर्वाः कन्यका हरये नृप ।
नमश्चकार कृष्णाय विमलो भक्तितत्परः ॥२२॥
तदा जयजयारावो बभूव जनमण्डले ।
ववृषुः पुष्पवर्षाणि देवता गगनस्थिताः ॥२३॥
तदैव कृष्णसारूप्यं प्राप्तोऽनंगस्फुरद्द्युतिः ।
शतसूर्यप्रतीकाशो द्योतयन्मंडलं दिशाम् ॥२४॥
वैनतेयं समारुह्य नत्वा श्रीगरुडध्वजम् ।
सभार्यः पश्यतां नॄणां वैकुण्ठं विमलो ययौ ॥२५॥
दत्वा मुक्तिं नृपतये श्रीकृष्णो भगवान्स्वयम् ।
तत्सुताः सुन्दरीर्नीत्वा व्रजमंडलमाययौ ॥२६॥
तत्र कामवने रम्ये दिव्यमन्दिरसंयुते ।
क्रीडन्त्यः कंदुकैः सर्वाः तस्थुः कृष्णप्रियाः शुभाः ॥२७॥
यावतीश्च प्रिया मुख्याः तावद् रूपधरो हरिः ।
रराज रासे व्रजराड् अञ्जयंस्तन्मनाः प्रभुः ॥२८॥
रासे विमलपुत्रीणां आनन्दजलबिन्दुभिः ।
च्युतैर्विमलकुण्डोऽभूत् तीर्थानां तीर्थमुत्तमम् ॥२९॥
दृष्ट्वा पीत्वा च तं स्नात्वा पूजयित्वा नृपेश्वर ।
छित्वा मेरुसमं पापं गोलोकं याति मानवः ॥३०॥
अयोध्यावासिनीनां तु कथां यः शृणुयान्नरः ।
स व्रजेद्धाम परमं गोलोकं योगिदुर्लभम् ॥३१॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
अयोध्यापुरवासिन्युपाख्यानं नाम सप्तमोऽध्यायः ॥७॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥

N/A

References : N/A
Last Updated : May 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP