माधुर्यखण्डः - अध्यायः ०८

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
गोपीनां यज्ञसीतानामाख्यानं शृणु मैथिल ।
सर्वपापहरं पुण्यं कामदं मङ्गलायनम्॥१॥
उशीनरो नाम देशो दक्षिणस्यां दिशि स्थितः ।
एकदा तत्र पर्जन्यो न ववर्ष समा दश॥२॥
धनवन्तस्तत्र गोपा अनावृष्टिभयातुराः ।
सकुटुम्बा गोधनैश्च व्रजमण्डलमाययुः॥३॥
पुण्ये वृन्दावने रम्ये कालिन्दीनिकटे शुभे ।
नन्दराजसहायेन वासं ते चक्रिरे नृप॥४॥
तेषां गृहेषु सञ्जाता यज्ञसीताश्च गोपिकाः ।
श्रीरामस्य वरा दिव्या दिव्ययौवनभूषिताः॥५॥
श्रीकृष्णं सुन्दरं दृष्ट्वा मोहितास्ता नृपेश्वर ।
व्रतं कृष्णप्रसादार्थं प्रष्टुं राधां समाययुः॥६॥
गोप्य ऊचुः –
वृषभानुसुते दिव्ये हे राधे कञ्जलोचने ।
श्रीकृष्णस्य प्रसादार्थं वद किञ्चिद्व्रतं शुभम्॥७॥
तव वश्यो नन्दसूनुर्देवैरपि सुदुर्गमः ।
त्वं जगन्मोहिनी राधे सर्वशास्त्रार्थपारगा॥८॥
श्रीराधोवाच -
श्रीकृष्णस्य प्रसादार्थं कुरुतैकादशीव्रतम् ।
तेन वश्यो हरिः साक्षाद्भविष्यति न संशयः॥९॥
गोप्य ऊचुः –
संवत्सरस्य द्वादश्या नामानि वद राधिके ।
मासे मासे व्रतं तस्याः कर्तव्यं केन भावतः॥१०॥
श्रीरधोवाच –
मार्गशीर्षे कृष्णपक्षे उत्पन्ना विष्णुदेहतः ।
मुरदैत्यवधार्थाय तिथिरेकादशी वरा॥११॥
मासे मासे पृथग्भूता सैव सर्वव्रतोत्तमा ।
तस्याः षड्विंशतिं नाम्नां वक्ष्यामि हितकाम्यया॥१२॥
उत्पत्तिश्च तथा मोक्षा सफला च ततः परम् ।
पुत्रदा षट्तिला चैव जया च विजया तथा॥१३॥
आमलकी तथा पश्चान्नाम्ना वै पापमोचनी ।
कामदा च ततः पश्चात्कथिता वै वरूथिनी॥१४॥
मोहिनी चापरा प्रोक्ता निर्जला कथिता ततः ।
योगिनी देवशयनी कामिनी च ततः परम्॥१५॥
पवित्रा चाप्यजा पद्मा इन्दिरा च ततः परम् ।
पाशाङ्कुशा रमा चैव ततः पश्चात्प्रबोधिनी॥१६॥
सर्वसम्पत्प्रदा चैव द्वे प्रोक्ते मलमासजे ।
एवं षड्विंशतिं नाम्नामेकादश्याः पठेच्च यः॥१७॥
संवत्सरद्वादशीनां फलमाप्नोति सोऽपि हि ।
एकादश्याश्च नियमं शृणुताथ व्रजाङ्गनाः॥
भूमिशायी दशभ्यां तु चैकभुक्तो जितेन्द्रियः ॥१८॥
एकवारं जलं पीत्वा धौतवस्त्रोऽतिनिर्मलः ।
ब्राह्मे मुहूर्त उत्थाय चैकादश्यां हरिं नतः॥१९॥
अधमं कूपिकास्नानं वाप्यां स्नानं तु मध्यमम् ।
तडागे चोत्तमं स्नानं नद्याः स्नानं ततः परम्॥२०॥
एवं स्नात्वा नरवरः क्रोधलोभविवर्जितः ।
नालपेत्तद्दिने नीचांस्तथा पाखण्डिनो नरान्॥२१॥
मिथ्यावादरतांश्चैव तथा ब्राह्मणनिन्दकान् ।
अन्यांश्चैव दुराचारानगम्यागमने रतान्॥२२॥
परद्रव्यापहारांश्च परदाराभिगामिनः ।
दुर्वृत्तान् भिन्नमर्यादान्नालपीत्स व्रती नरः॥२३॥
केशवं पूजयित्वा तु नैवेद्यं तत्र कारयेत् ।
दीपं दद्याद्गृहे तत्र भक्तियुक्तेन चेतसा॥२४॥
कथाः श्रुत्वा ब्राह्मणेभ्यो दद्यात्सद्दक्षिणां पुनः ।
रात्रौ जागरणं कुर्याद्गायन् कृष्णपदानि च॥२५॥
कांस्यं मांसं मसूरांश्च कोद्रवं चणकं तथा ।
शाकं मधु परान्नं च पुनर्भोजनमैथुनम्॥२६॥
विष्णुव्रते च कर्तव्ये दशाभ्यां दश वर्जयेत् ।
द्यूतं क्रीडां च निद्रां च ताम्बूलं दन्तधावनम्॥२७॥
परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम् ।
क्रोधाढ्यं ह्यनृतं वाक्यमेकादश्यां विवर्जयेत्॥२८॥
कांस्यं मांसं सुरां क्षौद्रं तैलं वितथभाषणम् ।
पुष्टिषष्टिमसूरांश्च द्वादश्यां परिवर्जयेत्॥२९॥
अनीन विधिना कुर्याद्द्वादशीव्रतमुत्तमम्॥३०॥
गोप्य ऊचुः -
एकादशीव्रतस्यास्य कालं वद महामते ।
किं फलं वद तस्यास्तु माहात्म्यं वद तत्त्वतः॥३१॥
श्रीराधोवाच –
दशमी पञ्चपञ्चाशद्घटिका चेत्प्रदृश्यते ।
तर्हि चैकादशी त्याज्या द्वादशीं समुपोषयेत्॥३२॥
दशमी पलमात्रेण त्याज्या चैकादशी तिथिः ।
मदिराबिन्दुपातेन त्याज्यो गङ्गाघटो यथा॥३३॥
एकादशी यदा वृद्धिं द्वादशी च यदा गता ।
तदा परा ह्युपोष्या स्यात्पूर्वा वै द्वादशीव्रते॥३४॥
एकादशीव्रतस्यास्य फलं वक्ष्ये व्रजाङ्गनाः ।
यस्य श्रवणमात्रेण वाजपेयफलं लभेत्॥३५॥
अष्टाशीतिसहस्राणि द्विजान्भोजयते तु यः ।
तत्कृतं फलमाप्नोति द्वादशीव्रतकृन्नरः॥३६॥
ससागरवनोपेतां यो ददाति वसुन्धराम् ।
तत्सहस्रगुणं पुण्यमेकादश्या महाव्रते॥३७॥
ये संसारार्णवे मग्नाः पापपङ्कसमाकुले ।
तेषामुद्धरणार्थाय द्वादशीव्रतमुत्तमम्॥३८॥
रात्रौ जागरणं कृत्वैकादशीव्रतकृन्नरः ।
न पश्यति यमं रौद्रं युक्तः पापशतैरपि॥३९॥
पूजयेद्यो हरिं भक्त्या द्वादश्यां तुलसीदलैः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा॥४०॥
अश्वमेधसहस्राणि राजसूयशतानि च ।
एकादश्युपवासस्य कलां नार्हन्ति षोडशीम्॥४१॥
दश वै मातृके पक्षे तथा वै दश पैतृके ।
प्रियाया दश पक्षे तु पुरुषानुद्धरेन्नरः॥४२॥
यथा शुक्ला तथा कृष्णा द्वयोश्च सदृशं फलम् ।
धेनुः श्वेता तथा कृष्णा उभयोः सदृशं पयः॥४३॥
मेरुमन्दरमात्राणि पापानि शतजन्मसु ।
एका चैकादशी गोप्यो दहते तूलराशिवत्॥४४॥
विधिवद्विधिहीनं वा द्वादश्यां दानमेव च ।
स्वल्पं वा सुकृतं गोप्यो मेरुतुल्यं भवेच्च तत्॥४५॥
एकादशीदिने विष्णोः शृणुते यो हरेः कथाम् ।
सप्तद्वीपवतीदाने लत्फलं लभते च सः॥४६॥
शङ्खोद्धारे नरः स्नात्वा दृष्ट्वा देवं गदाधरम् ।
एकादश्युपवासस्य कलां नार्हति षोडशीम्॥४७॥
प्रभासे च कुरुक्षेत्रे केदारे बदरिकाश्रमे ।
काश्यां च सूकरक्षेत्रे ग्रहणे चन्द्रसूर्ययोः॥४८॥
सङ्क्रान्तीनां चतुर्लक्षं दानं दत्तं च यन्नरैः ।
एकादश्युपवासस्य कलां नार्हति षोडशीम्॥४९॥
नागानां च यथा शेषः पक्षिणां गरुडो यथा ।
देवानां च यथा विष्णुर्वर्णानां ब्राह्मणो यथा॥५०॥
वृक्षाणां च यथाश्वत्थः पत्राणां तुलसी यथा ।
व्रतानां च तथा गोप्यो वरा चैकादशी तिथिः॥५१॥
दशवर्षसहस्राणि तपस्तप्यति यो नरः ।
तत्तुल्यं फलमाप्नोति द्वादशीव्रतकृन्नरः॥५२॥
इत्थमेकादशीनां च फलमुक्तं व्रजाङ्गनाः ।
कुरुताशु व्रतं यूयं किं भूयः श्रोतुमिच्छथ॥५३॥


इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारद बहुलाश्व संवादे
यज्ञसीतोपाख्याने एकादशीमाहात्म्यं नामाष्टमोऽध्यायः॥८॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥

N/A

References : N/A
Last Updated : May 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP