संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः ०९ माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः ०९ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता एकादशीमाहात्म्यम् Translation - भाषांतर गोप्य ऊचुः -वृषभानुसुते सुभ्रु सर्वशास्त्रार्थपारगे ।विडंबयंती त्वं वाचा वाचं वाचस्पतेर्मुने ॥१॥एकादशीव्रतं राधे केन केन पुरा कृतम् ।तद्ब्रूहि नो विशेषेण त्वं साक्षात् ज्ञानशेवधिः ॥२॥श्रीराधोवाच -आदौ देवैः कृतं गोप्यो वरमेकादशीव्रतम् ।भ्रष्टराज्यस्य लाभार्थं दैत्यानां नाशनाय च ॥३॥वैशंतेन पुरा राज्ञा कृतमेकादशीव्रतम् ।स्वपितुस्तारणार्थाय यमलोकगतस्य च ॥४॥अक्स्माल्लुंपकेनापि ज्ञातित्यक्तेन पापिना ।एकादशी कृता येन राज्यं लेभे स लुंपकः ॥५॥भद्रावत्यां केतुमता कृतमेकादशीव्रतम् ।पुत्रहीनेन सद्वाक्यात्पुत्रं लेभे स मानवः ॥६॥ब्राह्मण्यै देवपत्नीभिर्दत्तमेकादशीव्रतम् ।तेन लेभे स्वर्गसौख्यं धनधान्यं च मानुषी ॥७॥पुष्पदंतीमाल्यवंतौ शक्रशापात्पिशाचताम् ।प्राप्तौ कृतं व्रतं ताभ्यां पुनर्गन्धर्वतां गतौ ॥८॥पुरा श्रीरामचन्द्रेण कृतमेकादशीव्रतम् ।समुद्रे सेतुबंधार्थं रावणस्य वधाय च ॥९॥लयांते च समुत्पन्ना धातृवृक्षतले सुराः ।एकादशीव्रतं चक्रुः सर्वकल्याणहेतवे ॥१०॥व्रतं चकार मेधावी द्वादश्याः पितृवाक्यतः ।अप्सरःस्पर्शदोषेण मुक्तोऽभून्निर्मलद्युतिः ॥११॥गंधर्वो ललितः पत्न्या गतः शापात्स रक्षताम् ।एकादशीव्रतेनापि पुनर्गंधर्वतां गतः ॥१२॥एकादशीव्रतेनापि मांधाता स्वर्गतिं गतः ।सगरस्य ककुत्स्थश्च मुचकुन्दो महामतिः ॥१३॥धुंधुमारादयश्चान्ये राजानो बहवस्तथा ।ब्रह्मकपालनिर्मुक्तो बभूव भगवान्भवः ॥१४॥धृष्टबुद्धिर्वैश्यपुत्रो ज्ञातित्यक्तो महाखलः ।एकादशीव्रतं कृत्वा वैकुण्ठं स जगाम ह ॥१५॥राज्ञा रुक्मांगदेनापि कृतमेकादशीव्रतम् ।तेन भूमण्डलं भुक्त्वा वैकुण्ठं सपुरो ययौ ॥१६॥अंबरीषेण राज्ञाऽपि कृतमेकादशीव्रतम् ।नास्पृशद्ब्रह्मशापोऽपि यो न प्रतिहतः क्वचित् ॥१७॥हेममाली नाम यक्षः कुष्ठी धनदशापतः ।एकादशीव्रतं कृत्वा चन्द्रतुल्यो बभूव ह ॥१८॥महीजिता नृपेणापि कृतमेकादशीव्रतम् ।तेन पुत्रं शुभं लब्ध्वा वैकुण्ठं स जगाम ह ॥१९॥हरिश्चन्द्रेण राज्ञाऽपि कृतमेकादशीव्रतम् ।तेन लब्ध्वा महीराज्यं वैकुण्ठं सपुरो ययौ ॥२०॥श्रीशोभनो नाम पुरा कृते युगेजामातृकोऽभून्मुचुकुन्दभूभृतः ।एकादशीं यः समुपोष्य भारतेप्राप्तः स दैवैः किल मंदराचले ॥२१॥अद्यापि राज्यं कुरुते कुबेरव-द्राज्ञा युतोऽसौ किल चन्द्रभागया ।एकादशी सर्वतिथीश्वरीं परांजानीथ गोप्यो न हि तत्समाऽन्या ॥२२॥श्रीनारद उवाच -इति राधामुखाच्छ्रुत्वा यज्ञसीताश्च गोपिकाः ।एकादशीव्रतं चक्रुर्विधिवत्कृष्णलालसाः ॥२३॥एकादशीव्रतेनापि प्रसन्नः श्रीहरिः स्वयम् ।मार्गशीर्षे पूर्णिमायां रासं ताभिश्चकार ह ॥२४॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादेएकादशीमाहात्म्यं नाम नवमोऽध्यायः ॥९॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP