माधुर्यखण्डः - अध्यायः ०९

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


गोप्य ऊचुः -
वृषभानुसुते सुभ्रु सर्वशास्त्रार्थपारगे ।
विडंबयंती त्वं वाचा वाचं वाचस्पतेर्मुने ॥१॥
एकादशीव्रतं राधे केन केन पुरा कृतम् ।
तद्‌ब्रूहि नो विशेषेण त्वं साक्षात् ज्ञानशेवधिः ॥२॥
श्रीराधोवाच -
आदौ देवैः कृतं गोप्यो वरमेकादशीव्रतम् ।
भ्रष्टराज्यस्य लाभार्थं दैत्यानां नाशनाय च ॥३॥
वैशंतेन पुरा राज्ञा कृतमेकादशीव्रतम् ।
स्वपितुस्तारणार्थाय यमलोकगतस्य च ॥४॥
अक्स्माल्लुंपकेनापि ज्ञातित्यक्तेन पापिना ।
एकादशी कृता येन राज्यं लेभे स लुंपकः ॥५॥
भद्रावत्यां केतुमता कृतमेकादशीव्रतम् ।
पुत्रहीनेन सद्वाक्यात्पुत्रं लेभे स मानवः ॥६॥
ब्राह्मण्यै देवपत्‍नीभिर्दत्तमेकादशीव्रतम् ।
तेन लेभे स्वर्गसौख्यं धनधान्यं च मानुषी ॥७॥
पुष्पदंतीमाल्यवंतौ शक्रशापात्पिशाचताम् ।
प्राप्तौ कृतं व्रतं ताभ्यां पुनर्गन्धर्वतां गतौ ॥८॥
पुरा श्रीरामचन्द्रेण कृतमेकादशीव्रतम् ।
समुद्रे सेतुबंधार्थं रावणस्य वधाय च ॥९॥
लयांते च समुत्पन्ना धातृवृक्षतले सुराः ।
एकादशीव्रतं चक्रुः सर्वकल्याणहेतवे ॥१०॥
व्रतं चकार मेधावी द्वादश्याः पितृवाक्यतः ।
अप्सरःस्पर्शदोषेण मुक्तोऽभून्निर्मलद्युतिः ॥११॥
गंधर्वो ललितः पत्‍न्या गतः शापात्स रक्षताम् ।
एकादशीव्रतेनापि पुनर्गंधर्वतां गतः ॥१२॥
एकादशीव्रतेनापि मांधाता स्वर्गतिं गतः ।
सगरस्य ककुत्स्थश्च मुचकुन्दो महामतिः ॥१३॥
धुंधुमारादयश्चान्ये राजानो बहवस्तथा ।
ब्रह्मकपालनिर्मुक्तो बभूव भगवान्भवः ॥१४॥
धृष्टबुद्धिर्वैश्यपुत्रो ज्ञातित्यक्तो महाखलः ।
एकादशीव्रतं कृत्वा वैकुण्ठं स जगाम ह ॥१५॥
राज्ञा रुक्मांगदेनापि कृतमेकादशीव्रतम् ।
तेन भूमण्डलं भुक्त्वा वैकुण्ठं सपुरो ययौ ॥१६॥
अंबरीषेण राज्ञाऽपि कृतमेकादशीव्रतम् ।
नास्पृशद्‌‌ब्रह्मशापोऽपि यो न प्रतिहतः क्वचित् ॥१७॥
हेममाली नाम यक्षः कुष्ठी धनदशापतः ।
एकादशीव्रतं कृत्वा चन्द्रतुल्यो बभूव ह ॥१८॥
महीजिता नृपेणापि कृतमेकादशीव्रतम् ।
तेन पुत्रं शुभं लब्ध्वा वैकुण्ठं स जगाम ह ॥१९॥
हरिश्चन्द्रेण राज्ञाऽपि कृतमेकादशीव्रतम् ।
तेन लब्ध्वा महीराज्यं वैकुण्ठं सपुरो ययौ ॥२०॥
श्रीशोभनो नाम पुरा कृते युगे
जामातृकोऽभून्मुचुकुन्दभूभृतः ।
एकादशीं यः समुपोष्य भारते
प्राप्तः स दैवैः किल मंदराचले ॥२१॥
अद्यापि राज्यं कुरुते कुबेरव-
द्‌राज्ञा युतोऽसौ किल चन्द्रभागया ।
एकादशी सर्वतिथीश्वरीं परां
जानीथ गोप्यो न हि तत्समाऽन्या ॥२२॥
श्रीनारद उवाच -
इति राधामुखाच्छ्रुत्वा यज्ञसीताश्च गोपिकाः ।
एकादशीव्रतं चक्रुर्विधिवत्कृष्णलालसाः ॥२३॥
एकादशीव्रतेनापि प्रसन्नः श्रीहरिः स्वयम् ।
मार्गशीर्षे पूर्णिमायां रासं ताभिश्चकार ह ॥२४॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
एकादशीमाहात्म्यं नाम नवमोऽध्यायः ॥९॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥

N/A

References : N/A
Last Updated : May 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP