माधुर्यखण्डः - अध्यायः १२

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
इदं मया ते कथितं गोपीनां चरितं शुभम् ।
अन्यसां चैव गोपीनां वर्णनं शृणु मैथिल ॥१॥
वीतिहोत्रोऽग्निभुक् सांबः श्रीकरो गोपतिः श्रुतः ।
व्रजेशः पावनः शांत उपनन्दा व्रजेभवाः ॥२॥
धनवंतो रूपवंतः पुत्रवंतो बहुश्रुताः ।
शीलादिगुणसंपनाः सर्वे दानपरायणाः ॥३॥
तेषां गृहेषु संजाताः कन्यका देववाक्यतः ।
काश्चिद्दिव्या अदिव्याश्च तथा त्रिगुणवृत्तयः ॥४॥
भूमिगोप्यश्च संजाताः पुण्यैर्नानाविधैः कृतैः ।
राधिकासहचर्यस्ताः सख्योऽभूवन् विदेहराट् ॥५॥
एकदा मानिनीं राधां ताः सर्वा व्रजगोपिकाः ।
ऊचुर्वीक्ष्य हरिं प्राप्तं होलिकाया महोत्सवे ॥६॥
गोप्य ऊचुः -
रंभोरु चन्द्रवदने मधुमानिनीशे
राधे वचः सुललितं ललने शृणु त्वम् ।
श्रीहोलिकोत्सवविहारमलं विधातु-
मायाति ते पुरवने व्रजभूषणोऽयम् ॥७॥
श्रीयौवनोन्मदविधूर्णितलोचनोऽसौ
नीलालकालिकलितां सकपोलगोलः ।
सत्पीतकंचुकघनांतमशेषमाराद्
आचालयन्ध्वनिमता स्वपदारुणेन ॥८॥
बालार्कमौलिविमलांगदहारमुद्य-
द्विद्युत्क्षिपन् मकरकुण्डलमादधानः ।
पीतांबरेण जयति द्युतिमण्डलोऽसौ
भूमण्डले सधनुषेव घनो दिविस्थः ॥९॥
आबीरकुंकुमरसैश्च विलिप्तदेहो
हस्ते गृहीतनवसेचनयंत्र आरात् ।
प्रेक्ष्यंस्तवाशु सखि वाटमतीव राधे
त्वद्‌रासरंगरसकेलिरतः स्थितः सः ॥१०॥
निर्गच्छ फाल्गुनमिषेण विहाय मानं
दातव्यमद्य च यशः किल होलिकायै ।
कर्तव्यमाशु निजमन्दिररङ्गवारि-
पाटीरपंकमकरन्दचयं च तूर्णम् ॥११॥
उत्तिष्ठ गच्छ सहसा निजमण्डलीभि-
र्यत्रास्ति सोऽपि किल तत्र महामते त्वम् ।
एतादृशोऽपि समयो न कदापि लभ्यः
प्रक्षालितं करतलं विदितं प्रवाहे ॥१२॥
श्रीनारद उवाच -
अथ मानवती राधा मानं त्यक्त्वा समुत्थिता ।
सखीसंघैः परिवृता प्रकर्तुं होलिकोत्सवम् ॥१३॥
श्रीखण्डागुरुकस्तूरीहरिद्राकुंकुमद्रवैः ।
पूरिताभिर्दृतीभिश्च संयुक्तास्ता व्रजांगनाः ॥१४॥
रक्तहस्ताः पीतवस्त्राः कूजन् नूपुरमेखलाः ।
गायंत्यो होलिकागीतीः गालीभिर्हास्यसंधिभिः ॥१५॥
आबीरारुणचूर्णानां मुष्टिभिस्ता इतस्ततः ।
कुर्वंत्यश्चारुणं भूमिं दिगन्तं चांबरं तथा ॥१६॥
कोटिशः कोटिशस्तत्र स्फुरंत्याबीरमुष्टयः ।
सुगंधारुणचूर्णानां कोटिशः कोटिशस्तथा ॥१७॥
सर्वतो जगृहुः कृष्णं कराभ्यां व्रजगोपिकाः ।
यथा मेघं च दामिन्यः संध्यायां श्रावणस्य च ॥१८॥
तन्मुखं च विलिम्पन्त्योऽथाबीरारुणमुष्टिभिः ।
कुंकुमाक्तदृतीभिस्तं आर्द्रीचक्रुर्विधानतः ॥१९॥
भगवनपि तत्रैव यावतीर्व्रजयोषितः ।
धृत्वा रूपाणि तावंति विजहार नृपेश्वर ॥२०॥
राधया शुशुभे तत्र होलिकाया महोत्सवे ।
वर्षासंध्याक्षणे कृष्णः सौदामिन्या घनो यथा ॥२१॥
कृष्णोऽपि तद्धस्तकृताक्तनेत्रो
दत्वा स्वकीयं नवमुत्तरीयम् ।
ताभ्यो ययौ नन्दगृहं परेशो
देवेषु वर्षत्सु च पुष्पवर्षम् ॥२२॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
होलिकोत्सवे दिव्यत्रिगुणवृत्तिभूमिगोप्युपाख्यानं नाम द्वादशोऽध्यायः ॥१२॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥

N/A

References : N/A
Last Updated : May 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP