संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः १२ माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः १२ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता होली-उत्सवम् Translation - भाषांतर श्रीनारद उवाच -इदं मया ते कथितं गोपीनां चरितं शुभम् ।अन्यसां चैव गोपीनां वर्णनं शृणु मैथिल ॥१॥वीतिहोत्रोऽग्निभुक् सांबः श्रीकरो गोपतिः श्रुतः ।व्रजेशः पावनः शांत उपनन्दा व्रजेभवाः ॥२॥धनवंतो रूपवंतः पुत्रवंतो बहुश्रुताः ।शीलादिगुणसंपनाः सर्वे दानपरायणाः ॥३॥तेषां गृहेषु संजाताः कन्यका देववाक्यतः ।काश्चिद्दिव्या अदिव्याश्च तथा त्रिगुणवृत्तयः ॥४॥भूमिगोप्यश्च संजाताः पुण्यैर्नानाविधैः कृतैः ।राधिकासहचर्यस्ताः सख्योऽभूवन् विदेहराट् ॥५॥एकदा मानिनीं राधां ताः सर्वा व्रजगोपिकाः ।ऊचुर्वीक्ष्य हरिं प्राप्तं होलिकाया महोत्सवे ॥६॥गोप्य ऊचुः -रंभोरु चन्द्रवदने मधुमानिनीशेराधे वचः सुललितं ललने शृणु त्वम् ।श्रीहोलिकोत्सवविहारमलं विधातु-मायाति ते पुरवने व्रजभूषणोऽयम् ॥७॥श्रीयौवनोन्मदविधूर्णितलोचनोऽसौनीलालकालिकलितां सकपोलगोलः ।सत्पीतकंचुकघनांतमशेषमाराद्आचालयन्ध्वनिमता स्वपदारुणेन ॥८॥बालार्कमौलिविमलांगदहारमुद्य-द्विद्युत्क्षिपन् मकरकुण्डलमादधानः ।पीतांबरेण जयति द्युतिमण्डलोऽसौभूमण्डले सधनुषेव घनो दिविस्थः ॥९॥आबीरकुंकुमरसैश्च विलिप्तदेहोहस्ते गृहीतनवसेचनयंत्र आरात् ।प्रेक्ष्यंस्तवाशु सखि वाटमतीव राधेत्वद्रासरंगरसकेलिरतः स्थितः सः ॥१०॥निर्गच्छ फाल्गुनमिषेण विहाय मानंदातव्यमद्य च यशः किल होलिकायै ।कर्तव्यमाशु निजमन्दिररङ्गवारि-पाटीरपंकमकरन्दचयं च तूर्णम् ॥११॥उत्तिष्ठ गच्छ सहसा निजमण्डलीभि-र्यत्रास्ति सोऽपि किल तत्र महामते त्वम् ।एतादृशोऽपि समयो न कदापि लभ्यःप्रक्षालितं करतलं विदितं प्रवाहे ॥१२॥श्रीनारद उवाच -अथ मानवती राधा मानं त्यक्त्वा समुत्थिता ।सखीसंघैः परिवृता प्रकर्तुं होलिकोत्सवम् ॥१३॥श्रीखण्डागुरुकस्तूरीहरिद्राकुंकुमद्रवैः ।पूरिताभिर्दृतीभिश्च संयुक्तास्ता व्रजांगनाः ॥१४॥रक्तहस्ताः पीतवस्त्राः कूजन् नूपुरमेखलाः ।गायंत्यो होलिकागीतीः गालीभिर्हास्यसंधिभिः ॥१५॥आबीरारुणचूर्णानां मुष्टिभिस्ता इतस्ततः ।कुर्वंत्यश्चारुणं भूमिं दिगन्तं चांबरं तथा ॥१६॥कोटिशः कोटिशस्तत्र स्फुरंत्याबीरमुष्टयः ।सुगंधारुणचूर्णानां कोटिशः कोटिशस्तथा ॥१७॥सर्वतो जगृहुः कृष्णं कराभ्यां व्रजगोपिकाः ।यथा मेघं च दामिन्यः संध्यायां श्रावणस्य च ॥१८॥तन्मुखं च विलिम्पन्त्योऽथाबीरारुणमुष्टिभिः ।कुंकुमाक्तदृतीभिस्तं आर्द्रीचक्रुर्विधानतः ॥१९॥भगवनपि तत्रैव यावतीर्व्रजयोषितः ।धृत्वा रूपाणि तावंति विजहार नृपेश्वर ॥२०॥राधया शुशुभे तत्र होलिकाया महोत्सवे ।वर्षासंध्याक्षणे कृष्णः सौदामिन्या घनो यथा ॥२१॥कृष्णोऽपि तद्धस्तकृताक्तनेत्रोदत्वा स्वकीयं नवमुत्तरीयम् ।ताभ्यो ययौ नन्दगृहं परेशोदेवेषु वर्षत्सु च पुष्पवर्षम् ॥२२॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादेहोलिकोत्सवे दिव्यत्रिगुणवृत्तिभूमिगोप्युपाख्यानं नाम द्वादशोऽध्यायः ॥१२॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP