संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः ०४ माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः ०४ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कौशला गोपीगणानामुपाख्यानम् Translation - भाषांतर श्रीनारद उवाच -कौशलानां गोपिकानां वर्णनं शृणु मैथिल ।सर्वपापहरं पुण्यं श्रीकृष्णचरितामृतम् ॥१॥नवोपनन्दगेहेषु जाता रामवराद्व्रजे ।परिणीता गोपजनै रत्नरभूषणभूषिताः ॥२॥पूर्णचन्द्रप्रतीकाशा नवयौवनसंयुताः ।पद्मिन्यो हंसगमनाः पद्मपत्रविलोचनाः ॥३॥जारधर्मेण सुस्नेहं सुदृढं सर्वतोऽधिकम् ।चक्रुः कृष्णे नन्दसुते कमनीये महात्मनि ॥४॥ताभिः सार्द्धं सदा हास्यं व्रजवीथीषु माधवः ।स्मितैः पीतपटादानैः कर्षणैः स चकार ह ॥५॥दधिविक्रयार्थं यान्त्यस्ताः कृष्ण कृष्णेति चाब्रुवन् ।कृष्णे हि प्रेमसंयुक्ता भ्रमंत्यः कुंजमडले ॥६॥खे वायौ चाग्निजलयोर्मह्यां ज्योतिर्दिशासु च ।द्रुमेषु जनवृन्देषु तासां कृष्णो हि लक्ष्यते ॥७॥प्रेमलक्षणसंयुक्ताः श्रीकृष्णहृतमानसाः ।अष्टभिः सात्त्विकैर्भावैः संपन्नास्ताश्च योषितः ॥८॥प्रेम्णा परमहंसानां पदवीं समुपागताः ।कृष्णनन्दाः प्रधावन्त्यो व्रजवीथीषु ता नृप ॥९॥जडा जडं न जानंत्यो जडोन्मत्तपिशाचवत् ।अब्रुवन्त्यो ब्रुवन्त्यो वा गतलज्जा गतव्यथाः ॥१०॥एवं कृतार्थतां प्राप्प्तास्तन्मया याश्च गोपिकाः ।बलादाकृष्य कृष्णस्य चुचुंबुर्मुखपंकजम् ॥११॥तासां तपः किं कथयामि राजन्पूर्णे परे ब्रह्मणि वासुदेवे ।याश्चक्रिरे प्रेम हृदिंद्रियाद्यै-र्विसृज्य लोकव्यवहारमार्गम् ॥१२॥या रासरंगे विनिधाय बाहुंकृष्णांसयोः प्रेमविभिन्नचित्ताः ।चक्रुर्वशे कृष्णमलं तपस्त-द्वक्तुं न शक्तो वदनैः फणीन्द्रः ॥१३॥योगेन सांख्येन शुभेन कर्मणान्यायादिवैशेषिकतत्त्ववित्तमैः ।यत्प्राप्यते तच्च पदं वेदेहराट्संप्राप्यते केवलभक्तिभावतः ॥१४॥भक्त्यैव वश्यो हरिरादिदेवःसदा प्रमाणं किल चात्र गोप्यः ।सांख्यं च योगं न कृतं कदापिप्रेम्णैव यस्य प्रकृतिं गताः स्युः ॥१५॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादेकौशलोपाख्यानं नाम चतुर्थोऽध्यायः ॥४॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP