संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः १५ माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः १५ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता नागेन्द्रकण्ठा-सखीगणोपाख्यानम् Translation - भाषांतर श्रीनारद उवाच -व्रजे शोणपुराधीशो गोपो नन्दो धनी महान् ।भार्याः पञ्चसहस्राणि बभूवुस्तस्य मैथिल ॥१॥जाता मत्स्यवरात्तास्तु समुद्रे गोपकन्यकाः ।तथाऽन्याश्च त्रिवाचापि पृथिव्या दोहनान्नृप ॥२॥बर्हिष्मतीपुरंध्र्यो या जाता जातिस्मराः पराः ।तथाऽन्याप्सरसोऽभूवन् वरान्नारायणस्य च ॥३॥तथा सुतलवासिन्यो वामनस्य वरात्स्त्रियः ।तथा नागेन्द्रकन्याश्च जाताः शेषवरात्परात् ॥४॥ताभ्यो दुर्वाससा दत्तं कृष्णापञ्चांगमद्भुतम् ।तेन संपूज्य यमुनां वव्रिरे श्रीपतिं वरम् ॥५॥एकदा श्रीहरिस्ताभिर्वृन्दारण्ये मनोहरे ।यमुनानिकटे दिव्ये पुंस्कोकिलतरुव्रजे ॥६॥मधुपध्वनिसंयुक्ते कूजत्कोकिलसारसे ।मधुमासे मन्दवायौ वसन्तलतिकावृते ॥७॥दोलोत्सवं समारेभे हरिर्मदनमोहनः ।कदम्बवृक्षे रहसि कल्पवृक्षे मनोहरे ॥८॥कालिन्दीजलकल्लोलकोलाहलसमाकुले ।तद्दोलाखेलनं चक्रुः ता गोप्यः प्रेमविह्वलाः ॥९॥राधया कीर्तिसुतया चन्द्रकोटिप्रकाशया ।रेजे वृन्दावने कृष्णो यथा रत्या रतीश्वरः ॥१०॥एवं प्राप्ताश्च याः सर्वाः श्रीकृष्णं नंदनंदनम् ।परिपूर्णतमं साक्षात्तासां किं वर्ण्यते तपः ॥११॥नागेन्द्रकन्या याः सर्वाः चैत्रमासे मनोहरे ।बलभद्रं हरिं प्राप्ताः कृष्णातीरे तु ताः शुभा ॥१२॥इदं मया ते कथितं गोपीनां चरितं शुभम् ।सर्वपापहरं पुण्यं किं भूयः श्रोतुमिच्छसि ॥१३॥श्रीबहुलाश्व उवाच -यमुनायाश्च पंचांगं दत्तं दुर्वाससा मुने ।गोपीभ्यो येन गोविन्दः प्राप्तस्तद्ब्रूहि मां प्रभो ॥१४॥श्रीनारद उवाच -अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।यस्य श्रवणमात्रेण पापहानिः परा भवेत् ॥१५॥अयोध्याधिपतिः श्रीमान् मांधाता राजसत्तमः ।मृगयां विचरन् प्राप्तः सौभरेराश्रमं शुभम् ॥१६॥वृन्दावने स्थितं साक्षात्कृष्णातीरे मनोहरे ।नत्वा जामातरं राजा सौभरिं प्राह मानदः ॥१७॥मांधातोवाच -भगवन् सर्ववित्साक्षात्त्वं परावरवित्तमः ।लोकानां तमसोऽन्धानां दिव्यसूर्य इवापरः ॥१८॥इह लोके भवेद्राज्यं सर्वसिद्धिसमन्वितम् ।अमुत्र कृष्णसारूप्यं येन स्यात्तद्वदाशु मे ॥१९॥सौभरिरुवाच -यमुनायाश्च पञ्चागं वदिष्यामि तवाग्रतः ।सर्वसिद्धिकरं शश्वत्कृष्णसारूप्यकारकम् ॥२०॥यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति ।तावद्राज्यप्रदं चात्र श्रीकृष्णवशकारकम् ॥२१॥कवचं च स्तवं नाम्नां सहस्रं पटलं तथा ।पद्धतिं सूर्यवंशेन्द्र पञ्चांगानि विदुर्बुधाः ॥२२॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादेश्रीसौभरिमांधातृसंवादे बर्हिष्मतीपुरंध्र्यप्सरः सुतलवासिनीनागेन्द्रकन्योपाख्यानं नाम पञ्चदशोऽध्यायः ॥१५॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP