माधुर्यखण्डः - अध्यायः १५

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
व्रजे शोणपुराधीशो गोपो नन्दो धनी महान् ।
भार्याः पञ्चसहस्राणि बभूवुस्तस्य मैथिल ॥१॥
जाता मत्स्यवरात्तास्तु समुद्रे गोपकन्यकाः ।
तथाऽन्याश्च त्रिवाचापि पृथिव्या दोहनान्नृप ॥२॥
बर्हिष्मतीपुरंध्र्यो या जाता जातिस्मराः पराः ।
तथाऽन्याप्सरसोऽभूवन् वरान्नारायणस्य च ॥३॥
तथा सुतलवासिन्यो वामनस्य वरात्स्त्रियः ।
तथा नागेन्द्रकन्याश्च जाताः शेषवरात्परात् ॥४॥
ताभ्यो दुर्वाससा दत्तं कृष्णापञ्चांगमद्‌भुतम् ।
तेन संपूज्य यमुनां वव्रिरे श्रीपतिं वरम् ॥५॥
एकदा श्रीहरिस्ताभिर्वृन्दारण्ये मनोहरे ।
यमुनानिकटे दिव्ये पुंस्कोकिलतरुव्रजे ॥६॥
मधुपध्वनिसंयुक्ते कूजत्कोकिलसारसे ।
मधुमासे मन्दवायौ वसन्तलतिकावृते ॥७॥
दोलोत्सवं समारेभे हरिर्मदनमोहनः ।
कदम्बवृक्षे रहसि कल्पवृक्षे मनोहरे ॥८॥
कालिन्दीजलकल्लोलकोलाहलसमाकुले ।
तद्दोलाखेलनं चक्रुः ता गोप्यः प्रेमविह्वलाः ॥९॥
राधया कीर्तिसुतया चन्द्रकोटिप्रकाशया ।
रेजे वृन्दावने कृष्णो यथा रत्या रतीश्वरः ॥१०॥
एवं प्राप्ताश्च याः सर्वाः श्रीकृष्णं नंदनंदनम् ।
परिपूर्णतमं साक्षात्तासां किं वर्ण्यते तपः ॥११॥
नागेन्द्रकन्या याः सर्वाः चैत्रमासे मनोहरे ।
बलभद्रं हरिं प्राप्ताः कृष्णातीरे तु ताः शुभा ॥१२॥
इदं मया ते कथितं गोपीनां चरितं शुभम् ।
सर्वपापहरं पुण्यं किं भूयः श्रोतुमिच्छसि ॥१३॥
श्रीबहुलाश्व उवाच -
यमुनायाश्च पंचांगं दत्तं दुर्वाससा मुने ।
गोपीभ्यो येन गोविन्दः प्राप्तस्तद्‍ब्रूहि मां प्रभो ॥१४॥
श्रीनारद उवाच -
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
यस्य श्रवणमात्रेण पापहानिः परा भवेत् ॥१५॥
अयोध्याधिपतिः श्रीमान् मांधाता राजसत्तमः ।
मृगयां विचरन् प्राप्तः सौभरेराश्रमं शुभम् ॥१६॥
वृन्दावने स्थितं साक्षात्कृष्णातीरे मनोहरे ।
नत्वा जामातरं राजा सौभरिं प्राह मानदः ॥१७॥
मांधातोवाच -
भगवन् सर्ववित्साक्षात्त्वं परावरवित्तमः ।
लोकानां तमसोऽन्धानां दिव्यसूर्य इवापरः ॥१८॥
इह लोके भवेद्‌राज्यं सर्वसिद्धिसमन्वितम् ।
अमुत्र कृष्णसारूप्यं येन स्यात्तद्वदाशु मे ॥१९॥
सौभरिरुवाच -
यमुनायाश्च पञ्चागं वदिष्यामि तवाग्रतः ।
सर्वसिद्धिकरं शश्वत्कृष्णसारूप्यकारकम् ॥२०॥
यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति ।
तावद्‌राज्यप्रदं चात्र श्रीकृष्णवशकारकम् ॥२१॥
कवचं च स्तवं नाम्नां सहस्रं पटलं तथा ।
पद्धतिं सूर्यवंशेन्द्र पञ्चांगानि विदुर्बुधाः ॥२२॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
श्रीसौभरिमांधातृसंवादे बर्हिष्मतीपुरंध्र्यप्सरः सुतलवासिनी
नागेन्द्रकन्योपाख्यानं नाम पञ्चदशोऽध्यायः ॥१५॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥

N/A

References : N/A
Last Updated : May 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP