संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः ०५ माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः ०५ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अयोध्यापुरवासिनी-गोपीजन्मोपाख्यानम् Translation - भाषांतर श्रीनारद उवाच -अयोध्यावासिनीनां तु गोपीनां वर्णनं शृणु ।चतुष्पदार्थदं साक्षात्कृष्णप्राप्तिकरं परम् ॥१॥सिन्धुदेशेषु नगरी चंपका नाम मैथिल ।बभूव तस्यां विमलो राजा धर्मपरायणः ॥२॥कुवेर इव कोशाढ्यो मनस्वी मृगराडिव ।विष्णुभक्तः प्रशांतात्मा प्रह्लाद इव मूर्तिमान् ॥३॥भार्याणां षट्सहस्राणि बभूवुस्तस्य भूपतेः ।रूपवत्यः कंजनेत्रा वंध्यात्वं ताः समागताः ॥४॥अपत्यं केन पुण्येन भूयान् मेऽत्र शुभं नृप ।एवं चिन्तयतस्तस्य बहवो वत्सरा गताः ॥५॥एकदा याज्ञवल्क्यस्तु मुनीन्द्रस्तमुपागतः ।तं नत्वाभ्यर्च विधिवन्नृपस्तत्संमुखे स्थितः ॥६॥चिंताकुलं नृपं वीक्ष्य याज्ञवल्क्यो महामुनिः ।सर्वज्ञः सर्वविच्छान्तः प्रत्युवाच नृपोत्तमम् ॥७॥श्रीयाज्ञवल्क्य उवाच -राजन् कृशोऽसि कस्मात्त्वं का चिंता ते हृदि स्थिता ।सप्रस्वगेषु कुशलं दृश्यते सांप्रतं तव ॥८॥विमल उवाच -ब्रह्मंस्त्वं किं न जानासि तपसा दिव्यचक्षुषा ।तथाऽप्यहं वदिष्यामि भवतो वाक्यगौरवात् ॥९॥आनपत्येन दुःखेन व्याप्तोऽहं मुनिसत्तम ।किं करोमि तपो दानं वद येन भवेत्प्रजा ॥१०॥श्रीनारद उवाच -इति श्रुत्वा याज्ञवल्क्यो ध्यानस्तिमितलोचनः ।दीर्घं दध्यौ मुनिश्रेष्ठो भूतं भव्यं विचिंतयन् ॥११॥श्रीयाज्ञवल्क्य उवाच -अस्मिन् जन्मनि राजेन्द्र पुत्रो नैव च नैव च ।पुत्र्यस्तव भविष्यन्ति कोटिशो नृपसत्तम ॥१२॥राजोवाच -पुत्रं विना पूर्वऋणान्न कोऽपिप्रमुच्यते भूमितले मुनीन्द्र ।सदा ह्यपुत्रस्य गृहे व्यथा स्या-त्परं त्विहामुत्र सुखं न किंचित् ॥१३॥श्रीयाज्ञवल्क्य उवाच -मा खेदं कुरु राजेन्द्र पुत्र्यो देयास्त्वया खलु ।श्रीकृष्णाय भविष्याय परं दायादिकैः सह ॥१४॥तेनैव कर्मणा त्वं वै देवर्षिपितृणामृणात् ।विमुक्तो नृपशार्दूल परं मोक्षमवाप्स्यसि ॥१५॥श्रीनारद उवाच -तदाऽतिहर्षितो राजा श्रुत्वा वाक्यं महामुनेः ।पुनः पप्रच्छ संदेहं याज्ञवल्क्यं महामुनिम् ॥१६॥राजोवाच -कस्मिन् कुले कुत्र देशे भविष्यः श्रीहरिः स्वयम् ।कीदृग्रूपश्च किंवर्णो वर्षैश्च कतिभिर्गतैः ॥१७॥श्रीयाज्ञवल्क्य उवाच -द्वापरस्य युगस्यास्य तव राज्यान्महाभुज ।अवशेषे वर्षशते तथा पञ्चदशे नृप ॥१८॥तस्मिन् वर्षे यदुकुले मथुरायां यदोः पुरे ।भाद्रे बुधे कृष्णपक्षे धात्रर्क्षे हर्षणे वृषे ॥१९॥बवेऽष्टम्यामर्धरात्रे नक्षत्रेशमहोदये ।अंधकारावृते काले देवक्यां शौरिमन्दिरे ॥२०॥भविष्यति हरिः साक्षादरण्यामध्वरेऽग्निवत् ।श्रीवत्सांको घनश्यामो वनमाल्यतिसुन्दरः ॥२१॥पीतांबरः पद्मनेत्रो भविष्यति चतुर्भुजः ।तस्मै देया त्वया कन्या आयुस्तेऽस्ति न संशयः ॥२२॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादेअयोध्यापुरवासिन्युपाख्यानं नाम पञ्चमोऽध्यायः ॥५॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP