माधुर्यखण्डः - अध्यायः १४

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
जालंधरीणां गोपीनां जन्मानि शृणु मैथिल ।
कर्माणि च महाराज पापघ्नानि नृणां सदा ॥१॥
रजन् सप्तनदीतीरे रंगपत्तनमुत्तमम् ।
सर्वसंपद्युतं दीर्घं योजनद्वयवर्तुलम् ॥२॥
रंगोजिस्तत्र गोपालः पुराधीशो महाबलः ।
पुत्रपौत्रसमायुक्तो धनधान्यसमृद्धिमान् ॥३॥
हस्तिनापुरनाथाय धृतराष्ट्राय भूभृते ।
हैमानामर्बुदशतं वार्षिकं स ददौ सदा ॥४॥
एकदा तत्र वर्षांते व्यतीते किल मैथिल ।
वार्षिकं तु करं राज्ञे न ददौ स मदोत्कटः ॥५॥
मिलनार्थं न चायते रंगोजौ गोपनायके ।
वीरा दश सहस्राणि धृतराष्ट्रप्रणोदिताः ॥६॥
बद्ध्वा तं दामभिर्गोपमाजग्मुस्ते गजह्वयम् ।
कति वर्षाणि रंगोजिः कारागारे स्थितोऽभवत् ॥७॥
सन्निरुद्धस्ताडितोऽपि लोभी भीरुर्न चाभवत् ।
न ददौ स धनं किंचिद्धृतराष्ट्राय भूभृते ॥८॥
कारागारान्महाभीमात्कदाचित्स पलायितः ।
रात्रौ रंगपुरं प्रागाद् रंगोजिर्गोपनायकः ॥९॥
पुनस्तं हि समाहर्तुं धृतराष्ट्रप्रणोदितम् ।
अक्षौहिणीत्रयं राजन् समर्थबलवाहनम् ॥१०॥
तेन सार्द्धं स बाणौघैस्तीक्ष्णधारैः स्फुरत्प्रभैः ।
युयुधे दंशितो युद्धे धनुष्टंकारयन्मुहुः ॥११॥
शत्रुभिश्छिन्नकवचः छिन्नधन्वा हतस्वकः ।
पुरमेत्य मृधं चक्रे रंगोजिः कतिभिर्दिनैः ॥१२॥
अनाथः शरणं चेच्छन् कंसाय यदूभूभृते ।
दूतं स्वं प्रेषयामास रंगोजिर्भयपीडितः ॥१३॥
दूतस्तु मथुरामेत्य सभां गत्वा नताननः ।
कृताञ्जलिश्चौग्रसेनिं नत्वा प्राह गिराऽऽर्द्रया ॥१४॥
रंगोजिनामा नृप रंगपत्तने
गोपोऽस्ति नीतिज्ञवरः पुराधिपः ।
स्वशत्रुसंरुद्धपुरो महाधिभृद्
अलब्धनाथः शरणं गतस्तव ॥१५॥
त्वं दीनदुःखार्तिहरो महीतले
भौमदिसंगीतगुणो महाबलः ।
सुरासुरानुद्भटभूमिपालकान्
विजित्य युद्धे सुरराडिव स्थितः ॥१६॥
चन्द्रं चकोरश्च रविं कुशेशयो
यथा शरच्छीकरमेव चातकः ।
क्षुधातुरोऽन्नं च जलं तृषातुरः
स्मरत्यसौ शत्रुभये तथा त्वाम् ॥१७॥
इत्थं श्रुत्वा वचस्तस्य कंसो वै दीनवत्सलः ।
दैत्यकोटिसमायुक्तो मनो गंतुं समादधे ॥१८॥
गोमूत्रचयसिन्दूरकस्तूरीपत्रभृन्मुखम् ।
विन्ध्याद्रिसदृशं श्यामं मदनिर्झरसंयुतम् ॥१९॥
पादे च शृङ्खलाजालं नदंतं घनवद्‍भृशम् ।
द्विपं कुवलयापीडं समारुह्य मदोत्कटः ॥२०॥
चाणूरमुष्टिकाद्यैश्च केशिव्योमवृषासुरैः ।
सहसा दंशितः कंसः प्रययौ रंगपत्तनम् ॥२१॥
यदूनां च कुरूणां च बलयोस्तु परस्परम् ।
बाणैः खड्गैः त्रिशूलैश्च घोरं युद्धं बभूव ह ॥२२॥
बाणांधकारे संजाते कंसो नीत्वा महागदाम् ।
विवेश कुरुसेनासु वने वैश्वानरो यथा ॥२३॥
कांश्चिद्वीरान् सकवचान् गदया वज्रकल्पया ।
पातयामास भूपृष्ठे वज्रेणेंद्रो यथा गिरिम् ॥२४॥
रथान्ममर्द पादाभ्यां पार्ष्णिघातेन घोटकान् ।
गजे गजं ताडयित्वा गजान्प्रोन्नीय चांघ्रिषु ॥२५॥
स्कन्धयोः कक्षयोर्धृत्वा सनीडान् रत्‍नकंबलान् ।
कांश्चिद्‌बलाद्‌‌भ्रामयित्वा चिक्षेप गगने बली ॥२६॥
गजाञ्छुण्डासु चोन्नीय लोलघंटासमावृतान् ।
चिक्षेप संमुखे राजन् मृधे व्योमासुरो बली ॥२७॥
रथान् गृहीत्वा साश्वांश्च शृङ्गाभं भ्रामयन्मुहुः ।
चिक्षेप दिक्षु बलवान् दैत्यो दुष्टो वृषासुरः ॥२८॥
बलात्पश्चिमपादाभ्यां वीरानश्वानितस्ततः ।
पातयामास राजेंद्र केशी दैत्याधिपो बली ॥२९॥
एवं भयंकरं युद्धं दृष्ट्वा वै कुरुसैनिकाः ।
शेषा भयातुरा वीरा जग्मुस्तेऽपि दिशो दश ॥३०॥
रंगोजिं सकुटुम्बं तं नीत्वा कंसोऽथ दैत्यराट् ।
मथुरां प्रययौ वीरो नादयन् दुंदुभीञ्छनैः ॥३१॥
श्रुत्वा पराजयं स्वस्य कौरवाः क्रोधमूर्छिताः ।
दैत्यानां समयं दृष्ट्वा सर्वे वै मौनमास्थिताः ॥३२॥
पुरं बर्हिषदं नाम व्रजसीम्नि मनोहरम् ।
रंगोजये ददौ कंसो दैत्यानामधिपो बली ॥३३॥
वासं चकार तत्रैव रंगोजिर्गोपनायकः ।
बभूवुस्तस्य भार्यासु जालंधर्यो हरेर्वरात् ॥३४॥
परिणीता गोपजनै रूपयौवनभूषिताः ।
जारधर्मेण सुस्नेहं श्रीकृष्णे ताः प्रचक्रिरे ॥३५॥
चैत्रमासे महारासे ताभिः साकं हरिः स्वयम् ।
पुण्ये वृन्दावने रम्ये रेमे वृन्दावनेश्वरः ॥३६॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
जालंधर्युपाख्यानं नाम चतुर्दशोऽध्यायः ॥१४॥
हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥

N/A

References : N/A
Last Updated : May 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP