संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः १६ माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः १६ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता यमुना कवचम् Translation - भाषांतर मांधातोवाच -यमुनायाः कृष्णराज्ञ्याः कवचं सर्वतोऽमलम् ।देहि मह्यं महाभाग धारयिष्याम्यहं सदा ॥१॥सौभरिरुवाच -यमुनायाश्च कवचं सर्वरक्षाकरं नृणाम् ।चतुष्पदार्थदं साक्षाच्छृणु राजन्महामते ॥२॥कृष्णां चतुर्भुजां श्यामां पुण्डरीकदलेक्षणाम् ।रथस्थां सुन्दरीं ध्यात्वा धारयेत्कवचं ततः ॥३॥स्नातः पूर्वमुखो मौनि कृतसंध्यः कुशासने ।कुशैर्बद्धशिखो विप्रः पठेद्वै स्वस्तिकासनः ॥४॥यमुना मे शिरः पातु कृष्णा नेत्रद्वयं सदा ।श्यामा भ्रूभंगदेशं च नासिकां नाकवासिनी ॥५॥कपोलौ पातु मे साक्षात्परमानन्दरूपिणी ।कृष्णवामांससंभूता पातु कर्णद्वयं मम ॥६॥अधरौ पातु कालिन्दी चिबुकं सूर्यकन्यका ।यमस्वसा कन्धरां च हृदयं मे महानदी ॥७॥कृष्णप्रिया पातु पृष्ठं तटिनि मे भुजद्वयम् ।श्रोणीतटं च सुश्रोणी कटिं मे चारुदर्शना ॥८॥ऊरुद्वयं तु रंभोरुर्जानुनी त्वंघ्रिभेदिनी ।गुल्फौ रासेश्वरी पातु पादौ पापप्रहारिणी ॥९॥अंतर्बहिरधश्चोर्ध्वं दिशासु विदिशासु च ।समंतात्पातु जगतः परिपूर्णतमप्रिया ॥१०॥इदं श्रीयमुनाश्च कवचं परमाद्भुतम् ।दशवारं पठेद्भक्त्या निर्धनो धनवान्भवेत् ॥११॥त्रिभिर्मासैः पठेद्धीमान् ब्रह्मचारी मिताशनः ।सर्वराज्याधिपत्यञ्च प्राप्यते नात्र संशयः ॥१२॥दशोत्तरशतं नित्यं त्रिमासावधि भक्तितः ।यः पठेत्प्रयतो भूत्वा तस्य किं किं न जायते ॥१३॥यः पठेत्प्रातरुत्थाय सर्वतीर्थफलं लभेत् ।अंते व्रजेत्परं धाम गोलोकं योगिदुर्लभम् ॥१४॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादेश्रीसौभरिमांधातृसंवादे श्रीयमुनाकवचं नाम षोडशोऽध्यायः ॥१६॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP