संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|माधुर्यखण्डः| अध्यायः ०६ माधुर्यखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ माधुर्यखण्डः - अध्यायः ०६ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अयोध्यापुरवासिनि गोपीगणानामुपाख्यानम् Translation - भाषांतर श्रीनारद उवाच -एवमुक्त्वा गते साक्षाद्याज्ञवल्क्ये महामुनौ॥अतीव हर्षमापन्नौ विमलश्चम्पकापतिः ॥१॥अयोध्यापुरवासिन्यः श्रीरामस्य वराच्च याः॥बभूवुस्तस्य भार्यासु ताः सर्वाः कन्यकाः शुभाः ॥२॥विवाहयोग्यास्ता दृष्ट्वा चिन्तयन् चम्पकापतिः॥याज्ञवल्क्यवचः स्मृत्वा दूतमाह नृपेश्वरः ॥३॥विमल उवाच -मथुरां गच्छ दूत त्वं गत्वा शौरिगृहं शुभम्॥दर्शनीयस्त्वया पुत्रो वसुदेवस्य सुन्दरः ॥४॥श्रीवत्सांको घनश्यामो वनमाली चतुर्भुजः॥यदि स्यात्तर्हि दास्यामि तस्मै सर्वाः सुकन्यकाः ॥५॥श्रीनारद उवाच -इति वाक्यं ततः श्रुत्वा दूतोऽसौ मथुरां गतः ।पप्रच्छ सर्वाभिप्रायं माथुरांश्च महाजनान् ॥६॥तद्वाक्यं माथुराः श्रुत्वा कंसभीताः सुबुद्धयः ।तं दूतं रहसि प्राहुः कर्णांते मंदवाग्यथा ॥७॥माथुरा ऊचुःवसुदेवस्य ये पुत्राः कंसेन बहवो हताः ।एकाऽवशिष्टावरजा कन्या साऽपि दिवं गता ॥८॥वसुदेवोऽस्ति चात्रैव ह्यपुत्रो दीनमानसः ।इदं न कथनीयं हि त्वया कंसभयं पुरे ॥९॥शौरिसंतानवार्तां यो वक्ति चेन्मथुरापुरे ।तं दंडयति कंसोऽसौ शौर्यष्टमशिशो रिपुः ॥१०॥श्रीनारद उवाच -जनवाक्यं ततः श्रुत्वा दूतो वै चम्पकापुरीम् ।गत्वाऽथ कथयामास राज्ञे कारणमद्भुतम् ॥११॥दूत उवाच -मथुरायामस्ति शौरिरनपत्योऽतिदीनवत् ।तत्पुत्रास्तु पुरा जाताः कंसेन निहताः श्रुतम् ॥१२॥एकावशिष्टा कन्याऽपि खं गता कंसहस्ततः ।एवं शृत्वा यदुपुरान्निर्गतोऽहं शनैः शनैः ॥१३॥चरन् वृन्दावने रम्ये कालिन्दीनिकटे शुभे ।अकस्माल्लतिकावृन्दे दृष्टः कश्चिच्छिशुर्मया ॥१४॥तल्लक्षणसमो राजन् गोगोपगणमध्यतः ।श्रीवत्सांको घनश्यामो वनमाल्यतिसुन्दरः ॥१५॥द्विभुजो गोपसूनुश्च परं त्वेतद्विलक्षणम् ।त्वया चतुर्भुजश्चोक्तो वसुदेवात्मजो हरिः ॥१६॥किं कर्तव्यं वद नृप मुनिवाक्यं मृषा न हि ।यत्र यत्र यथेच्छा ते तत्र मां प्रेषय प्रभो ॥१७॥श्रीनारद उवाच -इति चिन्तयतस्तस्य विस्मितस्य नृपस्य च ।गजाह्वयात्सिन्धुदेशान् जेतुं भीष्मः समागतः ॥१८॥तं पूज्य विमलो राजा दत्वा तस्मै बलिं बहु ।पप्रच्छ सर्वाभिप्रायं भीष्मं धर्मभृतां वरम् ॥१९॥विमल उवाच -याज्ञवल्क्येन पूर्वोक्तो मथुरायां हरिः स्वयम् ।वसुदेवस्य देवक्यां भविष्यति न संशयः ॥२०॥न जातो वसुदेवस्य सकाशेऽद्य हरिः परः ।ऋषिवाक्यं मृषा न स्यात्कस्मै दास्यामि कन्यकाः ॥२१॥महाभागवतः साक्षात्त्वं परावरवित्तमः ।जितेन्द्रियो बाल्यभावाद्वीरो धन्वी वसूत्तमः ।एतद्वद महाबुद्धे किं कर्तव्यं मयाऽत्र वै ॥२२॥श्रीनारद उवाच -विमलं प्राह गांगेयो महाभागवतः कविः ।दिव्यदृग्धर्मतत्वज्ञः श्रीकृष्णस्य प्रभाववित् ॥२३॥भीष्म उवाच -हे राजन् गुप्तमाख्यानं वेदव्यासमुखाच्छ्रुतम् ।सर्वपापहरं पुण्यं शृणु हर्षविवर्द्धनम् ॥२४॥देवानां रक्षणार्थाय दैत्यानां हि वधाय च ।वसुदेवगृहे जातः परिपूर्णतमो हरिः ॥२५॥अर्धरात्रे कंसभयान्नीत्वा शौरिश्च तं त्वरम् ।गत्वा च गोकुले पुत्रं निधाय शयने नृप ॥२६॥यशोदानन्दयोः पुत्रीं मायां नीत्वा पुरं ययौ ।ववृधे गोकुले कृष्णो गुप्तो ज्ञातो न कैर्नृभिः ॥२७॥सोऽद्यैव वृदकारण्ये हरिर्गोपालवेषधृक् ।एकादश समास्तत्र गूढो वासं करिष्यति ।दैत्यं कंसं घातयित्वा प्रकटः स भविष्यति ॥२८॥अयोध्यापुरवासिन्यः श्रीरामस्य वराच्च याः ।ताः सर्वास्तव भार्यासु बभूवुः कन्यकाः शुभाः ॥२९॥गूढाय देवदेवाय देयाः कन्यास्त्वया खलु ।न विलम्बः क्वचित्कार्यो देहः कालवशो ह्ययम् ॥३०॥इत्युक्त्वाऽथ गते भीष्मे सर्वज्ञे हस्तिनापुरम् ।दूतं स्वं प्रेषयामास विमलो नन्दसूनवे ॥३१॥इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादेअयोध्यापुरवासिन्युपाख्यानं नाम षष्ठोऽध्यायः ॥६॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP