संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ९३ वा

वामनपुराण - अध्याय ९३ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


नारद उवाच॥
श्रुतं यथा भगवता बलिर्बद्धो महात्मना।
किं त्वस्त्यन्यत्तु प्रष्टव्यं तच्छ्रुत्वा कथयाद्य मे ॥१॥

भगवान् देवराजाय दत्त्वा विष्णुस्त्रिविष्टपम्।
अन्तर्धानं गतः क्वासौ सर्वात्मा तात कथ्यताम् ॥२॥

सुतलस्थश्च दैत्येन्द्रः किमकार्षीत् तथा वद।
का चेष्टा तस्य विप्रर्षे तन्मे व्याख्यातुमर्हसि ॥३॥

पुलस्त्य उवाच॥
अन्तर्धाय सुरावासं वामनोऽभूदवामनः।
जगाम ब्रह्मसदनमधिरुह्योरगाशनम् ॥४॥

वासुदेवं समायान्तं ज्ञात्वा ब्रह्माऽव्ययात्मकः।
समुत्थायाथ सौहार्दात् सस्वजे कमलासनः ॥५॥

परिष्वज्यार्च्य विधिना वेधाः पूजादिना हरिम्।
पप्रच्छ किं चिरेणेह भवतागमनं कृतम् ॥६॥

अथोवाच जगत्स्वामी मया कार्यं महत्कृतम्।
सुराणां क्रतुभागार्थं स्वयंभो बलिबन्धनम् ॥७॥

पितामहस्तद् वचनं श्रुत्वा मुदितमानसः।
कथं कथमिति प्राह त्वं मां दर्शितुमर्हसि ॥८॥

इत्येवमुक्ते वचने भगवान् गरुडध्वजः।
दर्शयामास तद्रूपं सर्वदेवमयं लघु ॥९॥

तं दृष्ट्वा पुण्डरीकाक्षं योजनायुतविस्तृतम्।
तावानेवोर्ध्वमानेन ततोऽजः प्रणतोऽभवत् ॥१०॥

ततः प्रणम्य सुचिरं साधु साध्वित्युदीर्य च।
भक्तिनम्रो महादेवं पद्मजः स्तोत्रमीरयत् ॥११॥

ॐ नमस्ते देवाधिदेव वासुदेव
एकश्रृङ्ग बहुरूप वृषाकपे भूतभावन

सुरासुरवृष सुरासुरमथन पीतवासः
श्रीनिवास असुरनिर्मितान्त अमितनिर्मित
कपिल महाकपिल विष्वक्सेन नारायण (५)

ध्रुवध्वज सत्यध्वज खङ्गध्वज तालध्वज
वैकुण्ठं पुरुषोत्तम वरेण्य विष्णो अपराजित
जय जयन्त विजय कृतावर्त महादेव
अनादे अनन्त आद्यान्तमध्यनिधन
पुरञ्जय धनंजय शुचिश्रव पृश्निगर्भ (१०)

कमलगर्भ कमलायताक्ष श्रीपते विष्णुमूल
मूलाधिवास धर्माधिवास धर्मवास
धर्माध्यक्ष प्रजाध्यक्ष गदाधर
श्रीधर श्रुतिधर वनमालाधर
लक्ष्मीधर धरणीधर पद्भनाम (१५)

विरिञ्चे आर्ष्टिषेण महासेन सेनाध्यक्ष
पुरुष्टुत बहुकल्प महाकल्प
कल्पनामुख अनिरुद्ध सर्वगा सर्वात्मन्
द्वादशात्मक सूर्यात्मक सोमात्मक
कालात्मक व्योमात्मक भूतात्मक (२०)

रसात्मक परमात्मन् सनातन
मुञ्जकेश हरिकेश गुडाकेश केशव
नील सूक्ष्म स्थूल पीत रक्त श्वेत श्वेताधिवास
रक्ताम्बरप्रिय प्रीतिकर प्रीतिवास हंस
नीलवास सीरध्वज सर्वलोकाधिवास (२५)

कुशेशय अधोक्षज गोविन्द जनार्दन
मधुसूदन वामन नमस्ते।
सहस्रशीर्षोऽसि सहस्रदृगसि सहस्रपादोऽसि
त्वं कमलोऽसि महापुरुषोऽसि सहस्रबाहुरसि
सहस्रमूर्तिरसि त्वं देवाः प्राहुः सहस्रवदनं (३०)
ते नमस्ते।

ॐ नमस्ते विश्वदेवेश विश्वभूः विश्वात्मक
विश्वरूप विश्वसंभव त्वत्तो विश्वामिदमभवद्
ब्राह्मणास्त्वन्मुखेभ्योऽभवन् क्षत्रिया दोःसंभूताः
ऊरुयुग्माद् विशोऽभवन् शूद्राश्चरणकमलेभ्यः (३५)

नाभ्या भवतोऽन्तरिक्षमजायत इन्द्राग्नीवक्त्रतो
नेत्राद् भानुरभून्मनसः शशाङ्कः अहं प्रसादजस्तव
क्रोधात् त्र्यम्बकः प्राणाज्जातो भवतो मातरिश्वा
शिरसो द्यौरजायत श्रोत्राद् दिशो भूरियं चरणादभूत्श्रोत्रोद्भवादिशोभवतः स्वयंभोनक्षत्रास्तेजोद्भवाः (४०)

मूर्त्तयश्चामूर्तयश्च सर्वे त्वत्तः समुद्भूताः।
अतो विश्वात्मकोऽसि ॐ नमस्ते पुष्पहासोऽसि
महाहासोऽसि परमोऽसि ॐकारोऽसि वषट्कारोऽसि
स्वाहाकारोऽसि वौषट्कारोऽसि स्वधाकारोऽसि

वेदमयोऽसि तीर्थमयोऽसि यजमानमयोऽसि (४५)
यज्ञमयोऽसि सर्वधाताऽसि यज्ञभोक्ताऽसि
शुक्रधाताऽसि भूर्द भुवर्द स्वर्द स्वर्णद गोद
अमृतदोऽसीति। ॐ ब्रह्मादिरसि ब्रह्मयोऽसि
यज्ञोऽसि वेदकामोऽसि वेद्योऽसि यज्ञधारोऽसि
महामीनोऽसि महासेनोऽसि महाशिरा असि। (५०)

नृकेसर्यसि होताऽसि होम्योऽसि हव्योऽसि हूयमानोऽसि
हयमेधोऽसि पोताऽसि पावयिताऽसि पूतोऽसि
पूज्योऽसि दाताऽसि हन्यमानोऽसि ह्रियमाणोऽसि
हर्त्तासीति ॐ। नीतिरसि नेताऽसि अग्र्योऽसि
विश्वधामाऽसि शुभाण्डोऽसि ध्रुवोऽसि आरणेयोऽसि (५५)

ध्यानोऽसि ध्येयोऽसि ज्ञेयोऽसि ज्ञानोऽसि ज्ञानोऽसि यष्टाऽसि
दानोऽसि भूमाऽसि ईक्ष्योऽसि ब्रह्माऽसि होताऽसि
उद्गाताऽसि गतिमतां गतिरसि ज्ञानिनां ज्ञानमसि
योगिनां योगोऽसि मोक्षगामिनां मोक्षोऽसि
श्रीमतां श्रीरसि गृह्योऽसि पाताऽसि परमसि (६०)

सोमोऽसि सूर्योऽसि दीक्षाऽसि दक्षिणाऽसि नरोऽसि
त्रिनयनोऽसि महानयनोऽसि आदित्यप्रभवोऽसि
सुरोत्तमोऽसि शुचिरसि शुक्रोऽसि नभोसि
नभस्योऽसि इषोऽसि ऊर्जोऽसि सहोऽसि
सहस्योऽसि तपोऽसि तपस्योऽसि मधुरसि (६५)

माधवोऽसि कालोऽसि संक्रमोऽसि विक्रमोऽसि
पराक्रमोऽसि अश्वग्रीवोऽसि महामेधोऽसि
शंकरोऽसि हरीश्वोरोऽसि शंभुरसि ब्रह्मेशोऽसि
सूर्योऽसि मित्रावरुणोऽसि प्राग्वंशकायोऽसि
भूतादिरसि महाभूतोऽसि ऊर्ध्वकर्माऽसि कर्त्ताऽसि (७०)

सर्वपापविमोचनोऽसि त्रिविक्रमोऽसि ॐनमस्ते

पुलस्त्य उवाच।
इत्थं स्तुतः पद्मभवेन विष्णुस्तपस्विभिश्चाद्भुतकार्मकारी।
प्रोवाच देवं प्रपितामहं तु वरं वृणीष्वामलसत्त्ववृत्ते ॥१२॥

तमब्रवीत् प्रीतियुतः पितामहो वरं ममेहाद्य विभो प्रयच्छ।
रूपेण पुण्येन विभो ह्यनेन संस्थीयतां मद्भवने मुरारे ॥१३॥

इत्थं वृते देववरेण प्रादात् प्रभुस्तथास्त्विति तमव्ययात्मा।
तस्थौ हि रूपेण हि वामनेन संपूज्यमानः सदने स्वयंभोः ॥१४॥

नृत्यन्ति तत्राप्सरसां समूह्य गायन्ति गीतानि सुरेन्द्रगायनाः।
विद्याधरास्तूर्यवरांश्च वादयन् स्तुवन्ति देवासुरसिद्धसङ्घाः ॥१५॥

ततः समाराध्य विभुं सुराधिपः पितामहो धौतमलः स शुद्धः।
स्वर्गे विरिञ्चिः सदनात् सुपुष्पाण्यानीय पूजां प्रचकार विष्णोः ॥१६॥

स्वर्गे सहस्रं स तु योजनानां विष्णोः प्रमाणेन हि वामनोऽभूत्
तत्रास्य शक्रः प्रचकार पूजां स्वयंभुवस्तुल्यगुणां महर्षे ॥१७॥

एतत् तवोक्तं भगवांस्त्रिविक्रमश्चकार यद् देवहितं महात्मा।
रसातलस्थो दितिजश्चकार यत्तच्छृणुष्वाद्य वदामि विप्र ॥१८॥

इति श्रीवामनपुराणे त्रिनवतितमोऽध्यायः ॥९३॥

N/A

References : N/A
Last Updated : September 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP