संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय २६ वा

वामनपुराण - अध्याय २६ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


ओं नमो भगवते वासुदेवाय॥

कश्यप उवाच एकशृङ्ग वृषासिन्धो वृषाकपे सुरवृष अनादिसंभव रुद्र कपिल विष्वक्सेन सर्वभूतपते ध्रुव धर्माधर्म वैकुण्ठ वृषावर्त्त अनादिमध्यनिधन धनञ्जय शुचिश्रवः पृश्नितेजः निजय ५ अमृतेशय सनातन त्रिधाम तुषित महातत्त्व लोकनाथ पद्मनाभ विरिञ्चे बहुरूप अक्षय अक्षर हव्यभुज खण्डपरशो शक्र मुञ्जकेश हंस महादक्षिण हृषीकेश सूक्ष्म महानियमधर विरज लोकप्रतिष्ठ अरूप अग्रज धर्मज धर्मनाभ १० गभस्तिनाभ शतक्रतुनाभ चन्द्र रथ सूर्यतेजः समुद्र वासः अजः सहस्रशिरः सहस्रपाद अधोमुख महापुरुष पुरुषोत्तम सहस्रबाहो सहस्रमूर्ते सहस्रास्य सहस्रसंभव सहस्रसत्त्वं त्वामाहुः । पुष्पहास चरम त्वमेव वौषट् १५ वषट्कारं त्वामाहुरग्र्यं मखेषु प्राशितारं सहस्रधारं च भूश्च भुवश्च स्वश्च त्वमेव वेदवेद्य ब्रह्मशय ब्राह्मणप्रिय त्वमेव द्यौरसि मातरिश्वासि धर्मोऽसि होता पोता मन्ता नेता होमहेतुस् त्वमेव अग्र्य विश्वधाम्ना त्वमेव दिग्भिः सुभाण्ड २० इज्योऽसि सुमेधोऽसि समिधस्त्वमेव मतिर्गतिर्दाता त्वमसि । मोक्षोऽसि योगोऽसि । सृजसि । धाता परमयज्ञोऽसि सोमोऽसि दीक्षितोऽसि दक्षिणासि विश्वमसि । स्थविर हिरण्यनाभ नारायण त्रिनयन आदित्यवर्ण आदित्यतेजः महापुरुष २५ पुरुषोत्तम आदिदेव सुविक्रम प्रभाकर शंभो स्वयंभो भूतादिः महाभूतोऽसि विश्वभूत विश्वं त्वमेव विश्वगोप्तासि पवित्रमसि विश्वभव ऊर्ध्वकर्म अमृत दिवस्पते वाचस्पते घृतार्चे अनन्तकर्म वंश प्राग्वंश विश्वपास्त्वमेव वरार्थिनां वरदोऽसि त्वम् ३० चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्जभिरेव च हूयते च पुनर्द्वाभ्यां तुभ्यं होत्रात्मने नमः

इति श्रीवामनपुराणे सरोमाहात्म्ये षड्विंशतितमोऽध्यायः ॥२६॥

N/A

References : N/A
Last Updated : September 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP