संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण| अध्याय ३८ वा वामनपुराण प्रस्तावना अध्याय १ ला अध्याय २ रा अध्याय ३ रा अध्याय ४ था अध्याय ५ वा अध्याय ६ वा अध्याय ७ वा अध्याय ८ वा अध्याय ९ वा अध्याय १० वा अध्याय ११ वा अध्याय १२ वा अध्याय १३ वा अध्याय १४ वा अध्याय १५ वा अध्याय १६ वा अध्याय १७ वा अध्याय १८ वा अध्याय १९ वा अध्याय २० वा अध्याय २१ वा अध्याय २२ वा अध्याय २३ वा अध्याय २४ वा अध्याय २५ वा अध्याय २६ वा अध्याय २७ वा अध्याय २८ वा अध्याय २९ वा अध्याय ३० वा अध्याय ३१ वा अध्याय ३२ वा अध्याय ३३ वा अध्याय ३४ वा अध्याय ३५ वा अध्याय ३६ वा अध्याय ३७ वा अध्याय ३८ वा अध्याय ३९ वा अध्याय ४० वा अध्याय ४१ वा अध्याय ४२ वा अध्याय ४३ वा अध्याय ४४ वा अध्याय ४५ वा अध्याय ४६ वा अध्याय ४७ वा अध्याय ४८ वा अध्याय ४९ वा अध्याय ५० वा अध्याय ५१ वा अध्याय ५२ वा अध्याय ५३ वा अध्याय ५४ वा अध्याय ५५ वा अध्याय ५६ वा अध्याय ५७ वा अध्याय ५८ वा अध्याय ५९ वा अध्याय ६० वा अध्याय ६१ वा अध्याय ६२ वा अध्याय ६३ वा अध्याय ६४ वा अध्याय ६५ वा अध्याय ६६ वा अध्याय ६७ वा अध्याय ६८ वा अध्याय ६९ वा अध्याय ७० वा अध्याय ७१ वा अध्याय ७२ वा अध्याय ७३ वा अध्याय ७४ वा अध्याय ७५ वा अध्याय ७६ वा अध्याय ७७ वा अध्याय ७८ वा अध्याय ७९ वा अध्याय ८० वा अध्याय ८१ वा अध्याय ८२ वा अध्याय ८३ वा अध्याय ८४ वा अध्याय ८५ वा अध्याय ८६ वा अध्याय ८७ वा अध्याय ८८ वा अध्याय ८९ वा अध्याय ९० वा अध्याय ९१ वा अध्याय ९२ वा अध्याय ९३ वा अध्याय ९४ वा अध्याय ९५ वा अध्याय ९६ वा वामनपुराण - अध्याय ३८ वा भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय. Tags : puranvamana puranvishnuपुराणवामन पुराणविष्णु अध्याय ३८ वा Translation - भाषांतर ऋषय ऊचुःकथं मङ्कणकः सिद्धः कस्माज्जातो महानृषिःनृत्यमानस्तु देवेन किमर्थं स निवारितः ॥१॥लोमहर्षण उवाचकश्यपस्य सुतो जज्ञे मानसो मङ्कणो मुनिःस्नानं कर्तुं व्यवसितो गृहीत्वा वल्कलं द्विजः ॥२॥तत्र गता ह्यप्सरसो रम्भाद्याः प्रियदर्शनाःस्नायन्ति रुचिराः स्निग्धास्तेन सार्धमनिन्दिताः ॥३॥ततो मुनेस्तदा क्षोभाद्रे तः स्कन्नं यदम्भसितद्रे तः स तु जग्राह कलशे वै महातपाः ॥४॥सप्तधा प्रविभागं तु कलशस्थं जगाम हतत्रर्षयः सप्त जाता विदुर्यान् मरुतां गणान् ॥५॥वायुवेगो वायुबलो वायुहा वायुमण्डलःवायुज्वालो वायुरेतो वायुचक्रश्च वीर्यवान् ॥६॥एते ह्यपत्यास्तस्यर्षेर्धारयन्ति चराचरम्पुरा मङ्कणकः सिद्धः कुशाग्रेणेति मे श्रुतम् ॥७॥क्षतः किल करे विप्रास्तस्य शाकरसोऽस्रवत्स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ॥८॥ततः सर्वं प्रनृत्तं च स्थावरं जङ्गमं च यत्प्रनृत्तं च जगद् दृष्ट्वा तेजसा तस्य मोहितम् ॥९॥ब्रह्मादिभिः सुरैस्तत्र ऋषिभिश्च तपोधनैःविज्ञप्तो वै महादेवो मुनेरर्थे द्विजोत्तमाः ॥१०॥नायं नृत्येद् यथा देव तथा त्वं कर्तुमर्हसिततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव हि ॥११॥सुराणां हितकामार्थं महादेवोऽभ्यभाषतहर्षस्थानं किमर्थं च तवेदं मुनिसत्तमतपस्विनो धर्मपथे स्थितस्य द्विजसत्तम ॥१२॥ऋषिरुवाचकिं न पश्यसि मे ब्रह्मन् कराच्छाकरसं स्रुतम्यं दृष्ट्वाहं प्रनृत्तो वै हर्षेण महतान्वितः ॥१३॥तं प्रहस्याब्रवीद् देवो मुनिं रागेण मोहितम्अहं न विस्मयं विप्र गच्छामीह प्रपश्यताम् ॥१४॥एवमुक्त्वा मुनिश्रेष्ठं देवदेवो महाद्युतिःअङ्गुल्यग्रेण विप्रेन्द्रा ः! स्वाङ्गुष्ठं ताडयद् भवः ॥१५॥ततो भस्म क्षतात् तस्मान्निर्गतं हिमसन्निभम्तद् दृष्ट्वा व्रीडितो विप्रः पादयोः पतितोऽब्रवीत् ॥१६॥नान्यं देवादहं मन्ये शूलपाणेर्महात्मनःचराचरस्य जगतो वरस्त्वमसि शूलधृक् ॥१७॥त्वदाश्रयाश्च दृश्यन्ते सुरा ब्रह्मादयोऽनघपूर्वस्त्वमसि देवानां कर्ता कारयिता महत् ॥१८॥त्वत्प्रसादात् सुराः सर्वे मोदन्ते ह्यकुतोभयाःएवं स्तुत्वा महादेवमृषिः स प्रणतोऽब्रवीत् ॥१९॥भगवंस्त्वप्रसादाद्धि तपो मे न क्षयं व्रजेत्ततो देवः प्रसन्नात्मा तमृषिं वाक्यमब्रवीत् ॥२०॥ईश्वर उवाचतपस्ते वर्द्धतां विप्र मत्प्रसादात् सहस्रधाआश्रमे चेह वत्स्यामि त्वया सार्द्धमहं सदा ॥२१॥सप्तसारस्वते स्नात्वा यो ममर्चिष्यते नरःन तस्य दुर्लभं किञ्चिदिह लोके परत्र च ॥२२॥सारस्वतं च तं लोकं गमिष्यति न संशयःशिवस्य च प्रसादेन पाप्नोति परमं पदम् ॥२३॥इति श्रीवामनपुराणे सरोमाहात्म्ये अष्टत्रिंशत्तमोऽध्यायः ॥३८॥ N/A References : N/A Last Updated : September 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP