संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय २८ वा

वामनपुराण - अध्याय २८ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


लोमहर्षण उवाच
एवं स्तुतोऽथ भगवान् वासुदेव उवाच ताम्
अदृश्यः सर्वभूतानां तस्याः संदर्शने स्थितः ॥१॥
श्रीभगवानुवाच
मनोरथांस्त्वमदिते यानिच्छस्यभिवाञ्छितान्
तांस्त्वं प्राप्स्यसि धर्मज्ञे मत्प्रसादान्न संशयः ॥२॥
शृणु त्वं च महाभागे वरो यस्ते हृदि स्थितः
मद्दर्शनं हि विफलं न कदाचिद् भविष्यति ॥३॥
यश्चेह त्वद्वने स्थित्वा त्रिरात्रं वै करिष्यति
सर्वे कामाः समृध्यन्ते मनसा यानिहेच्छति ॥४॥
दूरस्थोऽपि वनं यस्तु अदित्याः स्मरते नरः
सोऽपि याति परं स्थानं किं पुनर्निवसन् नरः ॥५॥
यश्चेह ब्राह्मणान् पञ्च त्रीन् वा द्वावेकमेव वा
भोजयेच्छ्रद्धया युक्तः स याति परमां गतिम् ॥६॥
अदितिरुवाच
यदि देव प्रसन्नस्त्वं भक्त्या मे भक्तवत्सल
त्रैलोक्याधिपतिः पुत्रस्तदस्तु मम वासवः ॥७॥
हृतं राज्यं हृतश्चास्य यज्ञभाग इहासुरैः
त्वयि प्रसन्ने वरद तत् प्राप्नोतु सुतो मम ॥८॥
हृतं राज्यं न दुःखाय मम पुत्रस्य केशव
प्रपन्नदायविभ्रंशो बाधां मे कुरुते हृदि ॥९॥
श्रीभगवानुवाच
कृतः प्रसादो हि मया तव देवि यथेप्सितम्
स्वांशेन चैव ते गर्भे संभविष्यामि कश्यपात् ॥१०॥
तव गर्भे समुद्भूतस्ततस्ते ये त्वरातयः
तानहं च हनिष्यामि निवृत्ता भव नन्दिनि ॥११॥
अदितिरुवाच
प्रसीद देवदेवेश नमस्ते विश्वभावन
नाहं त्वामुदरे वोढुमीश शक्ष्यामि केशव
यस्मिन् प्रतिष्ठितं सर्वं विश्वयोनिस्त्वमीश्वरः ॥१२॥
श्रीभगवानुवाच
अहं त्वां च वहिष्यामि आत्मानं चैव नन्दिनि
न च पीडां करिष्यामि स्वस्ति तेऽस्तु व्रजाम्यहम् ॥१३॥
इत्युक्त्वान्तर्हिते देवेऽदितिर्गर्भं समादधे
गर्भस्थिते ततः कृष्णे चचाल सकला क्षितिः
चकम्पिरे महाशैला जग्मुः क्षोभं महाब्धयः ॥१४॥
यतो यतोऽदितिर्याति ददाति पदमुत्तमम्
ततस्ततः क्षितिः खेदान्ननाम द्विजपुङ्गवाः ॥१५॥
दैत्यानामपि सर्वेषां गर्भस्थे मधुसूदने
बभूव तेजसो हानिर्यथोक्तं परमेष्ठिना ॥१६॥
इति श्रीवामनपुराणे सरोमाहात्म्ये अष्टाविंशतितमोऽध्यायः ॥२८॥

N/A

References : N/A
Last Updated : September 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP