संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ८७ वा

वामनपुराण - अध्याय ८७ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


पुलस्त्य उवाच॥
नमस्तेऽस्तु जगन्नाथ देवदेवं नमोऽस्तु ते।
वासुदेव नमस्तेऽस्तु बहुरूप नमोऽस्तु ते ॥१॥

एकश्रृङ्ग नमस्तुभ्यं नमस्तुभ्यं वृषाकपे।
श्रीनिवास नमस्तेऽस्तु नमस्ते भूतभावन ॥२॥

विष्वक्सेन नमस्तुभ्यं नारायण नमोऽस्तु ते।
ध्रुवध्वज नमस्तेऽस्तु सत्यध्वज नमोऽस्तु ते ॥३॥

यज्ञध्वज नमस्तुभ्यं धर्मध्वज नमोऽस्तु ते।
तालध्वज नमस्तेऽस्तु नमस्ते गरुङध्वज ॥४॥

वरेण्य विष्णो वैकुण्ठ नमस्ते पुरुषोत्तम।
नमो जयन्त विजय जयानन्त पराजित ॥५॥

कृतावर्त महावर्त महादेव नमोऽस्तु ते।
अनाद्याद्यन्त मध्यान्त नमस्ते पद्मजप्रिय ॥६॥

पुरंजय नमस्तुभ्यं शत्रुंजय नमोऽस्तु ते।
शुभंजय नमस्तेऽस्तु नमस्तेऽस्तु धनंजय ॥७॥

सृष्टिगर्भ नमस्तुभ्यं शुचिश्रवः पृथुश्रवः।
नमो हिरण्यगर्भाय पद्मगर्भाय ते नमः ॥८॥

नमः कमलनेत्राय कालनेत्राय ते नमः।
कालनाभ नमस्तुभ्यं महानाभ नमो नमः ॥९॥

वृष्टिमूल महामूल मूलावास नमोऽस्तु ते।
धर्मावास जलावास श्रीनिवास नमोऽस्तु ते ॥१०॥

धर्माध्यक्ष प्रजाध्यक्ष लोकाध्यक्ष नमो नमः।
सेनाध्यक्ष नमस्तुभ्यं कालाध्यक्ष नमो नमः ॥११॥

गदाधर श्रुतिधर चक्रधारिन् श्रियो धर।
वनमालाधर हरे नमस्ते धरणीधर ॥१२॥

आर्चिषेण महासेन नमस्तेऽस्तु पुरुष्टुत।
बहुकल्प महाकल्प नमस्ते कल्पनामुख ॥१३॥

सर्वात्मन् सर्वग विभो विरिञ्चे श्वेत केशव।
नील रक्त महानील अनिरुद्ध नमोऽस्तु ते ॥१४॥

द्वादशात्मक कालात्मन् सामात्मन् परमात्मक।
व्योमकात्मक सुब्रह्मन् भूतात्मक नमोऽस्तु ते ॥१५॥

हरिकेश महाकेश गुडाकेश नमोऽस्तु ते।
मुञ्जकेश हृषीकेश सर्वनाथ नमोऽस्तु ते ॥१६॥

सूक्ष्म स्थूल महास्थूल महासूक्ष्म शुभंकर।
श्वेतपीताम्बरधर नीलवास नमोऽस्तु ते ॥१७॥

कुशेशय नमस्तेऽस्तु सीरध्वज जनार्धन।
गोविन्द प्रीतिकर्ता च हंस पीताम्बरप्रिय ॥१८॥

अधोक्षज नमस्तुभ्यं सीरध्वज जनार्दन।
वामनाय नमस्तेऽस्तु नमस्ते मधुसूदन ॥१९॥

सहस्रशीर्षाय नमो ब्रह्मशीर्षाय ते नमः।
नमः सहस्रनेत्राय सोमसूर्यानलेक्षण। ॥२०॥

नमश्चाथर्वशिरसे महाशीर्षाय ते नमः।
नमस्ते धर्मनेत्राय महानेत्राय ते नमः ॥२१॥

नमः सहस्रपादाय सहस्रभुजमन्यवे।
नमो यज्ञवराहाय महारूपाय ते नमः ॥२२॥

नमस्ते विश्वदेवाय विश्वात्मन् विश्वसंभव।
विश्वरूप नमस्तेऽस्तु त्वत्तो विश्वमभूदिदम् ॥२३॥

न्यग्रोधस्त्वं महाशाखस्त्वं मूलकुसुमार्चितः।
स्कन्धपत्राङ्कुरलता पल्लवाय नमोऽस्तु ते ॥२४॥

मूलं ते ब्राह्मणा ब्रह्मन् स्कन्धस्ते क्षत्रियोर्दिशः।
नाभ्या ह्यभूदन्तरिक्षं शशाङ्को मनसस्तव ॥२५॥

ब्राह्मणाः साग्नयो वक्त्राः देर्दण्डाः सायुधा नृपाः।
पार्श्वाद् विशश्चोरुयुगाज्जाताः शूद्राश्च पादतः ॥२६

नेत्राद् भानुरभूत् तुभ्यं पद्भ्यां भूः श्रोत्रयोर्दिशः।
नाभ्या ह्यभूदन्तरिक्षं शशाङ्को मनसस्तव ॥२७॥

प्राणाद् वायुः समभवत् कामाद् ब्रह्मा पितामहः।
क्रोधात् त्रिनयनो रुद्रः शीर्ष्णोः द्यौः समवर्तत ॥२८॥

इन्द्राग्नी वदनात् तुभ्यं पशवो मलसंभवाः।
ओषध्यो रोमसंभूता विराजस्त्वं नमोऽस्तु ते ॥२९॥

पुष्पहास नमस्तेऽस्तु महाहास नमोऽस्तु ते।
ॐकारस्त्वं वषट्कारो वौषट् त्वं च स्वधा सुधा ॥३०॥

स्वाहाकार नमस्तुभ्यं हन्तकार नमोऽस्तु ते।
सर्वाकार निराकार वेदाकार नमोऽस्तु ते ॥३१॥

त्वं हि वेदमयो देवः सर्वदेवमयस्तथा।
सर्वतीर्थमयश्चैव सर्वयज्ञमयस्तथा ॥३२॥

नमस्ते यज्ञपुरुष यज्ञभागभुजे नमः।
नमः सहस्रधाराय शतधाराय ते नमः ॥३३॥

भूर्भुवःस्वःस्वरूपाय गोदायामृतदायिने।
सुवर्णब्रह्मदात्रे च सर्वदात्रे च ते नमः ॥३४॥

ब्रह्मेशाय नमस्तुभ्यं ब्रह्मादे ब्रह्मरूपधृक्।
परब्रह्म नमस्तेऽस्तु शब्दब्रह्म नमोऽस्तु ते ॥३५॥

विद्यास्त्वं वेद्यरूपस्त्वं वेदनीयस्त्वमेव च।
बुद्धिस्त्वमपि बोध्यश्च बोधस्त्वं च नमोऽस्तु ते ॥३६॥

होता होमश्च हव्यं च हूयमानश्चहव्यवाट्।
पाता पोता च पूतश्च पावनीयश्च ॐ नमः ॥३७॥

हन्ता च हन्यमानश्च ह्रियमाणस्त्वमेव च।
हर्त्ता नेता च नीतिश्च पूज्योऽग्र्यो विश्वधार्यसि ॥३८॥

स्रुक्‌स्रुवौ परधामासि कपालोलूखलोऽरणिः।
यज्ञपात्रारणेयस्त्वमेकधा बहुधा त्रिधा ॥३९॥

यज्ञस्त्वं यजमानस्त्वमीड्यस्त्वमसि याजकः।
ज्ञाता ज्ञेयस्तथा ज्ञानं ध्येयो ध्याताऽसि चेश्वर ॥४०॥

ध्यानयोगश्च योगी च गतिर्मोक्षो धृतिः सुखम्।
योगाङ्गानि त्वमीशानः सर्वगस्त्वं नमोऽस्तु ते ॥४१॥

ब्रह्म होता तथोद्गाता साम यूपोऽत दक्षिणा।
दीक्षा त्वं त्वं पुरोडाशस्त्वं पशुः पशुवाह्यसि ॥४२॥

गुह्यो धाता च परमः शिवो नारायणस्तथा।
महाजनो निरयनः सहस्रार्केन्दुरूपवान् ॥४३॥

द्वादशारोऽथ षण्णाभिस्त्रिव्यूहो द्वियुगस्तथा।
कालचक्रो भवानीशो नमस्ते पुरुषोत्तमः ॥४४॥

पराक्रमो विक्रमस्त्वं हयग्रीवो हरीश्वरः।
नरेश्वरोऽथ ब्रह्मेशः सूर्येशस्त्वं नमोऽस्तु ते ॥४५॥

अश्ववक्त्रो महामेधाः शंभुः शक्रः प्रभञ्जनः।
मित्रावरुणमूर्तिस्त्वममूर्तिरनघः परः ॥४६॥

प्राग्‌वंशकायो भूतादिर्महाभूतोऽच्युतो द्विजः।
त्वमूर्ध्वकर्त्ता ऊर्ध्वश्च ऊर्ध्वरेता नमोऽस्तु ते ॥४७॥

महापातकहा त्वं च उपपातकहा तथा।
अनीशः सर्वपापेभ्यस्त्वामहं शरणं गतः ॥४८॥

इत्येतत् परमं स्तोत्रं सर्वपापप्रमोचनम्।
महेश्वरेण कथितं वाराणस्यां पुरा मुने ॥४९॥

केशवस्याग्रतो गत्वा स्नात्वा तीर्थे सितोदके।
उपशान्तस्तथा जातो रुद्रः पापवशात् ततः ॥५०॥

एतत् पवित्रं त्रिपुरध्नभाषितं पठन् नरो विष्णुपरो महर्षे।
विमुक्तपापो ह्युपशान्तमूर्तिः संपूज्यते देववरैः प्रसिद्धैः ॥५१॥

इति श्रीवामनपुराणे सप्ताशीतितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP