उत्तरकांडम् - काव्य ९०१ ते ९५०

उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


यः श्रोता कोपि रा ज न् ! यो द्रष्टा वा रघुनंदन !
स वध्यस्तव रामाज्ञा मुनींद्रस्येदृशी स्फुटा. ’ ॥९०१॥
सुदृढव्यवसा य स्तच्छ्रुत्वा तापसभाषितम्
तथेति स प्रतिज्ञाय रामो लक्ष्मणमब्रवीत्. ॥९०२॥
‘ द्वारि तिष्ठ प्रवी रा द्य द्वास्थं त्वमपसारय,
वाचं यः शृणुयाद्वा नौ पश्येद्वध्यः स मे भवेत्. ’ ॥९०३॥
द्वारि निक्षिप्य सु म तिं लक्ष्मणं लक्ष्मणाग्रजः
तमुवाच मुनिं वाक्यं कथयस्वेति सोऽब्रवीत्. ॥९०४॥
‘ वचनं शृणु रा ज न्मे यदर्थमहमागतः
पितामहेन देवेन प्रेषितोऽस्मि महाबल ! ॥९०५॥
कालोऽहं भूरि गा य स्य तव पुत्रो रघूत्तम !
समयो यः कृतः पूर्वं परिपूर्णः स सत्पते ! ॥९०६॥
हत्वा दशास्यं त्रि ज गत्त्वया निष्कंटकं कृतम्
समयोऽयं निजं लोकमागंतुं जगदीश्वर ! ॥९०७॥
नृलोके समयो य स्ते कृतो वस्तुं सुरेश्वर !
दशवर्षसहस्राणि दशवर्षशतानि च, ॥९०८॥
स संपूर्णो महा रा ज ! प्रजाः संरक्षितुं यदि
भूयोऽपीच्छसि भद्रं ते वस राम ! यथासुखम्. ’ ॥९०९॥
एवं पितामह म तं श्रुत्वा कालमुखात्प्रभुः
प्रहसन्नब्रवीत् ‘ काल ! मान्यं ब्रह्मवचो मम. ॥९१०॥
कार्यमेव मया श्री मान् यथैवाह पितामहः. ’
‘ भद्रं तेऽस्तु गमिष्यामि यत एवाहमागतः. ’ ॥९११॥
तथा तयोः काल राजश्रेष्ठयोर्वदतोर्मिथः
दुर्वासा भगवान् योगी राजद्वारमुपागमत्. ॥९१२॥
स पुत्रोऽत्रेरुग्र म हा द्वास्थं सौमित्रिमब्रवीत्,
ममार्थोतिक्रमत्याशु, रामं दर्शय कुत्र सः. ’ ॥९१३॥
नत्वा रामस्यानु ज स्तं मुनिमाह कृतांजलिः,
‘ कोऽर्थस्ते भगवन् ! रामो व्यग्रस्तिष्ठ क्षणं मुने ! ॥९१४॥
स चंड आह, ‘ मां य त्रादस्मिन्नेव क्षणे द्रुतम्
प्रतिवेदय रामाय दुर्वासा विश्रुतो ह्यहम्. ॥९१५॥
नो चेत्त्वामथ तं रा मं शत्रुघ्नं भरतं तथा
संततिं नगरं राष्ट्रं, शप्त्वा यास्येऽवमानितः. ’ ॥९१६॥
स ‘ एकस्यास्तु म म मा सर्वेषां मरणं समम् ’
इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत्. ॥९१७॥
कालं विसृज्य स ज गद्भर्ता दुर्वाससं मुनिम्
प्रत्युद्गम्य प्रणम्याह, ‘ किं कार्यं भगवन्निति. ’ ॥९१८॥
रामं प्रत्याह स य मिप्रवरोऽ‍नशनव्रतम्
अयुताब्दं कृतं सिद्धमन्नमिच्छामि राघव !’ ॥९१९॥
श्रुत्वाशु रघुरा ज स्तद्वाक्यं सुप्रीतमानसः
भोजनं मुनिमुख्याय यथासिद्धमुपाहरत्. ॥९२०॥
स तद्भुक्त्वास्तूद य स्ते सदेत्युक्त्वा महातपाः
तृप्तोऽमृतसान्नेन स्वमाश्रममुपागमत्. ॥९२१॥
स्मृत्वा कालवचो रा जा स्वां प्रतिज्ञां च वत्सलः
दुःखितोऽवाड्मुखस्तूष्णीं तस्थौ तं लक्ष्मणोऽब्रवीत्. ॥९२२॥
‘ महाराज ! त्वम म लां स्वां कीर्तिं सुस्थिरां कुरु,
जहि मां सौम्य ! विस्रब्धं प्रतिज्ञां परिपालय. ॥९२३॥
भग्नप्रतिज्ञा ये श्री मंस्ते यांति नरकं नराः
जहि मां निर्विशंकस्त्वं धर्म वर्धय राघव ! ’ ॥९२४॥
तथोक्तः शोकभा रा र्तो बभूवाकुलमानसः
तद्वृत्तं सुहृदां मध्ये कथयामास सन्नवाक्. ॥९२५॥
मंत्रिणो गतसा म र्थ्यास्तूष्णीमासन्विचेतसः
अथोव्बाच वसिष्ठस्तं सत्यसंधं महामतिः. ॥९२६॥
‘ दृष्टं मयैतद्रा ज र्षे ! तत्त्वज्ञाच्च श्रुतं पुरा
लक्ष्मणेन वियोगो‍ऽयं भवितैव तव प्रभो ! ॥९२७॥
त्यजैनं राम ! सु य शाः प्रतिज्ञा मा वृथा कृथाः
प्रतिज्ञायां विनष्टायां धर्मः सर्वोऽपि नश्यति. ’ ॥९२८॥
स गुरोः सत्यसा रा त्तच्छ्रुत्वा वाक्यमकल्पषम्
धैर्यात्परिषदो मध्ये रामो लक्ष्मणमब्रवीत्. ॥९२९॥
‘ विसर्जये त्वां सु म ते ! मा भूद्धर्मविपर्ययः
त्यागो वधो वा विहितः साधूनामुभयं समम् ’ ॥९३०॥
इत्युक्तः साश्रुर ज नि प्रभुं नत्वा स लक्ष्मणः
विवेश वेश्म न प्रायातसरयूतीरमात्मवान्. ॥९३१॥
तत्रोपस्पृश्य स य तस्रोता बध्वासनं दृढम्
योगयुक्तोऽभवद्धीमान् संस्मरन् राममात्मनि. ॥९३२॥
शक्रादयस्तम ज रा दिव्यैः पुष्पैर्मनोहरैः
अवकीर्य मुदा स्तुत्वा गीतैर्वाद्यैश्च नर्तनैः. ॥९३३॥
सत्कृत्य सर्वप्रि य कृत्प्रवरं राघवानुजम्
सशरीरं विमानेन स्वर्गं निन्युः कृतोत्सवाः. ॥९३४॥
विसृज्य लक्ष्मणं रा मो दुःखशोकसमन्वितः
पुरोधसो मंत्रिणश्च नैगमांश्चेदमब्रवीत्. ॥९३५॥
‘ अयोध्यायां पतिं म ह्या भरतं धर्मवत्सलम्
वीरमद्याभिषेक्षामि ततो यास्याम्यहं वनम्. ॥९३६॥
राजास्तु भरतः श्री मान्त्संभारानानयंत्विह
अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम्. ’ ॥९३७॥
तच्छ्रुत्वा वचनं रा ज्ञः सर्वाः प्रकृतयो भृशम्
शिरोभिः प्रणता भूमौ गतसत्त्वा इवाभवन्. ॥९३८॥
भरतश्चापि वि म ना विसंज्ञोऽभूत्तदा भृशम्
राज्यं विगर्हयामास वचनं चेदमब्रवीत्. ॥९३९॥
‘ वचनं शृणु रा ज न् ! मे राज्यं स्वर्गं त्वया विना
न कामये क्षणं स्वप्ने सत्येनाहं शपे प्रभो ! ॥९४०॥
कुशो लवश्च न य विद्धर्मवित्प्रवरः प्रभो !
कोसलेषूत्तरेष्वेतावभिषेक्तुं त्वमर्हसि. ॥९४१॥
इतो दूताः सत्व रा स्तं शत्रुघ्नं प्रति राघव !
गच्छंत्वाख्यातुमस्माकं गमनं भक्तवत्सल !’ ॥९४२॥
ततो गुरुः प्राह, ‘ म हीं पश्येमाः प्रकृतीर्गताः
ज्ञात्वासामीप्सितं कार्यं वत्स ! मा विप्रियं कृथाः. ’ ॥९४३॥
दयालुरुत्थाप्य ज नान् किं करोमीत्यथाब्रवीत्
ततः सर्वेपि ते भक्ता रामं वचनमब्रुवन्. ॥९४४॥
‘ सदाराः ससुता य त्तास्त्यक्त्वा सर्वस्वमीश्वर !
गच्छंतमनुगच्छामो यत्र राम ! गमिष्यसि. ’ ॥९४५॥
भक्तान्त्समस्तान्त्स्व ज नान् बाढमित्येव सोऽब्रवीत्
ततोऽभिषिच्य तौ पुत्रावंकमारोप्य वत्सलः. ॥९४६॥
परिष्वज्य स्वप्रि य कृन्मूर्ध्न्युप्राघ्राय चासकृत्
स्वे पुरे प्रेषयामास सुसंपन्नौ कुशीलवौ. ॥९४७॥
ततः परं सदा रा ध्यो रामो राजीवलोचनः
दूतान्त्संप्रेषयामास शत्रुघ्नाय महात्मने. ॥९४८॥
प्रभुणा प्रेषिता म ध्येऽकृतवासा महाजवाः
दूतास्त्रिभिरहोरात्रैः साकेतन्मधुरां ययुः. ॥९४९॥
शत्रुघ्नायाय ते श्री मद्वृत्तमाचख्युरद्भुतम्
लक्ष्मणस्य परित्यागं प्रतिज्ञां रागह्वस्य ताम्. ॥९५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP