उत्तरकांडम् - काव्य ५५१ ते ६००

उत्तरकाण्डम् या प्रकरणातील श्लोकातील सातवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


एवं रघूत्तम ! य थाप्रज्ञं बहुविधा गिरः
वदंति नगरे राष्ट्रे सर्वत्रोच्छृंखला जनाः. ’ ॥५५१॥
श्रुत्वा दूतवचो रा जा राघवः परमार्तवत्
उवाच, ‘ सुहृदस्तत्त्वं भवंतोऽपि वदंत्विति. ’ ॥५५२॥
सर्वेऽपि शिरसा म ह्यामभिवाद्य नताननाः
प्रत्यूचू रागह्वं दीन‘मेवमेतन्न संशयः. ’ ॥५५३॥
विसर्जयामास ज गन्नाथस्तान्त्सुहृदस्ततः
अनुजांस्तूर्णमानाय्य न्याय्यमाह कृतांजलीन्. ॥५५४॥
‘ सीता प्रिया मे प्र य ता दिव्योत्तीर्णा कुलोद्भवा
तथापि पौरास्तां मां च निंदंतीति मया श्रुतम्. ॥५५५॥
अप्यहं जीवितं ज ह्यां युष्मान् वा पुरुषर्षभाः
अपवादभयाद्भीतः किं पुनर्जनकात्मजाम्. ॥५५६॥
अहमिक्ष्वाक्कन्व य जः, कीर्त्यर्थं जीव्यते बुधैः
श्वस्त्वं लक्ष्मण ! वाल्मीकेराश्रमे त्यज जानकीम्. ॥५५७॥
प्रह्याख्यानं त्वया रा ज्ञो न कर्तव्यं विजानता
अप्रीतिर्मे परा वत्स ! कार्येऽस्मिन्प्रतिवारिते. ॥५५८॥
पूर्वमुक्तोऽस्मि सु म ते ! ऽनयाहं तापसाश्रमान्
पश्येयमिति तस्याश्च कामोऽनुष्ठीयतामयम्. ’ ॥५५९॥
एवमुक्त्वाथ स श्री मान् बाष्पेणापिहिताननः
तान्विसृज्यानुजान्त्साश्रून्प्रविवेश स्वमंदिरम्. ॥५६०॥
शापितास्तेन धी रा स्ते पादाभ्यां जीवितेन च
नोचुः किंचन शोकार्ताः केवलं रुरुदुस्तदा. ॥५६१॥
धर्मन्यायस्थिर म तिर्लक्ष्मणः स्वप्रजावतीम्
प्रातः प्रोवाच, ‘ मातस्त्वामहं नेतुं तपोवनम्. ॥५६२॥
आज्ञया रघुरा ज स्य प्राप्तोऽस्म्येष रथस्तव. ’
तच्छ्रुत्वा मुदिता देवी बभूव जनकात्मजा. ॥५६३॥
वस्त्राणि रत्नानि य यावादायारुह्य तं रथम्
पथि दृष्ट्वा निमित्तानि सीता चिंतान्विताभवत्. ॥५६४॥
अब्रवीच्च तदा रा ज्ञी लक्ष्मणं विहितांजलिम्,
‘ अशुभानि बहून्येव पश्यामि रघुनंदन ! ॥५६५॥
मनोऽस्वस्थं किं नु म म स्फुरत्यक्ष्यद्य दक्षिणम्
औत्सुक्यमधृतिश्चापि गात्रोत्कंपश्च जायते. ॥५६६॥
पश्यामि भूमिं वि ज नामिवाद्य पृथुलोचन !
अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल ! ॥५६७॥
श्वश्रूणां चैव मे य श्च सुहृद्वर्गोऽत्र वर्तते
अपि सर्वस्य कुशलं जनस्य पुरवासिनः. ’ ॥५६८॥
इति प्रांजलिरा ज न्मशुद्धाचारा महाव्रता
सर्वेषां कुशलार्थ सा देवता अभ्ययाचत. ॥५६९॥
कृतांजलिस्तां प्र य तो नत्वा सौमित्रिरात्मवान्
शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता. ॥५७०॥
सा गौतम्यास्तटे रा मा रामारामावसन्निशाम्
सुमंत्रयोजितरथे प्रातः संस्थाप्य मैथिलीम् ॥५७१॥
ययौ सौमित्रिर म रस्रवंतीं विश्ववंदिताम्
निरीक्ष्य तामथो दीनः प्ररुरोद महास्वनः. ॥५७२॥
तमुवाच ततः श्री मद्द्रामस्य महिषी प्रिया,
‘ स्वस्थो भव महाबुद्धे ! किमर्थं रुद्यते त्वथा ? ॥५७३॥
हर्षस्य काले वी रा द्य विषादयसि मां कुतः ?
कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः. ॥५७४॥
प्रियो ममापि सु म ते ! राघवो जीवितादपि
न चाहमेवं शोचाभि मैवं त्वं बालिशो भव. ॥५७५॥
तारयस्वाशु मां ज ह्नुकन्यां दर्शय तापसान्
ततो मुनिभ्यो वासांसि ददाम्याभरणानि च. ॥५७६॥
महर्षीणां वीर ! य था योग्यं कृत्वाभिवादनम्
तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः. ॥५७७॥
द्रष्टुं रामं पुष्क रा क्षं ममापि त्वरते मनः. ’
लक्ष्मणस्तद्वचः श्रुत्वा प्रमृज्य नयने शुभे ॥५७८॥
आरुरोह तरिं म न्युमांस्तामारोप्य मैथिलीम्
सुमंत्रं स्थीयतामाह प्रयाहीति च नाविकम्. ॥५७९॥
गंगातटं प्राप्य ज वात्प्रांजलिं प्राह जानकीम्,
‘ मातर्मे हृदये शल्यं महदेतत्सुदुःसहम्. ॥५८०॥
कर्मण्यस्मिन्यो ज य ता निंद्योऽहं प्रभुणा कृतः
अकार्यं कुर्वतो मातः ! श्रेयो मरणमद्य मे. ॥५८१॥
प्रसीद त्वं सह ज या दययाढ्यासि शोभने !
न मेऽघमर्हसि ज्ञातुं भो मातः ! परवानहम्. ’ ॥५८२॥
इति प्रांजलिरा य त्तो निपपात क्षितौ रुदन्
तं सीतोवाच, ‘ किमिदं नावगच्छामि लक्ष्मण ! ॥५८३॥
ब्रूहि त्वं तत्वतो रा ज्ञा शापितोऽसि मयानघ
श्रोतुमिच्छामि हृच्छल्यमहमाज्ञापयामि ते. ’ ॥५८४॥
एवमुक्तः खिन्न म नाः प्राह प्रांजलिरीश्वरीम्,
‘ देवि ! पौरापवादेन त्यक्तासि प्रभुणा वने. ॥५८५॥
वक्तुं शक्यो न स श्री मत्यपवादस्तवाग्रतः
पितुः सखा मे वाल्मीकिर्वसत्यत्राश्रमे प्रभुः. ॥५८६॥
पादच्छायां तपो रा शेरुपागम्यास्य सन्मुनेः
उपवासपरैकाग्रा वस त्वं जनकात्मजे ! ॥५८७॥
व्रतमास्थाय वि म लं रामं कृत्वा सदा हृदि
श्रेयस्ते परमं देवि ! तथा कृत्वा भविष्यति. ’ ॥५८८॥
श्रुत्वा जनकरा ज स्य सुता तद्देवरोदितम्
परं विषादमागम्य निपपात धरातले. ॥५८९॥
संज्ञामवाच्य प्र य ता विललाप भृशं तदा,
‘ धात्रा मम तनुर्नूनं सृष्टा दुःखाय लक्ष्मण ! ॥५९०॥
यस्यास्तथा दुःख रा शिर्दारुणोऽध प्रदृश्यते
याहं शुद्धसमाचारा त्यक्ता नृपतिना सती. ॥५९१॥
पापं कृतं किंनु म हत्को वा दारैर्वियोजितः
कुन्नु वक्ष्यामि मुनिषु कर्म त्यागोचितं कृतम्. ॥५९२॥
न खल्वद्यैवात्र ज ले जाह्नव्या जीवितं निजम्
त्यजेयं, राजवंशो मे भर्तुर्मयि रघूत्तम ! ॥५९३॥
आज्ञां कर्तुं साधु य त त्यज मां दुःखभागिनीम्
श्वश्रूणां चरणौ नत्वा कुशलं ब्रूहि पार्थिवम्. ॥५९४॥
वक्तव्यश्च स रा ज न्यश्रेष्टो भर्ता महायशाः
अपवादभयात्त्यक्ता त्वयाहमुचितं कृतम्. ॥५९५॥
सद्वृत्तिर्भ्रातृषु य था पौरेष्वपि तथास्तु ते
स्वदेहं नानुशोचामि देवो बंधुर्गुरुः पतिः. ॥५९६॥
प्राणैरपि प्रियं रा जन् ! भर्तुः कार्यं स्त्रिया सदा
तस्मादहं न शोचामि सुयशास्त्वं सुखी भव. ॥५९७॥
इति मद्वचसा म ह्या वक्तव्यः स पतिस्त्वया
निरीक्ष्य माद्य गच्छ त्वमृतुकालातिवर्तिनीम्. ’ ॥५९८॥
शोकम्लानमुख श्री कः शिरसा स्पृश्य मेदिनीम्
प्रदक्षिणं च तां कृत्वा व्याहर्तुं न शशाक सः. ॥५९९॥
ध्यात्वा मुहूर्तं तां रा ज्ञीमाह रामानुजो रुदन्,
‘ किं मां निरीक्ष्य गच्छेति त्वं वदस्यद्य शोभने ! ॥६००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP