अर्थशास्त्रम् अध्याय ०२ - भाग ३२

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

३२.०१
कर्म.स्कन्धाश् चत्वारो दम्यः साम्नाह्य औपवाह्यो व्यालश् च ॥

३२.०२
तत्र दम्यः पञ्च.विधः स्कन्ध.गतः स्तम्भ.गतो वारि.गतो_अवपात.गतो यूथ.गतश् च_इति ॥

३२.०३
तस्य_उपविचारो विक्क.कर्म ॥

३२.०४
साम्नाह्यः सप्त.क्रिया.पथ उपस्थानं संवर्तनं सम्यानं वध.आवधो हस्ति.युद्धं नाग.रायणं सांग्रामिकं च ॥

३२.०५
तस्य_उपविचारः कक्ष्या.कर्म ग्रैवेय.कर्म यूथ.कर्म च ॥

३२.०६
औपवाह्यो_अष्ट.विध आचरणः कुञ्जर.औपवाह्यो धोरण आधान.गतिको यष्ट्य्.उपवाह्यस् तोत्र.उपवाह्यः शुद्ध.उपवाह्यो मार्गयुकश् च_इति ॥

३२.०७
तस्य_उपविचारः शारद.कर्म हीन.कर्म नार.उष्ट्र.कर्म च ॥

३२.०८
व्याल_एक.क्रिया.पथः शङ्कितो_अवरुद्धो विषमः प्रभिन्नः प्रभिन्न.विनिश्चयो मद.हेतु.विनिश्चयश् च ॥

३२.०९
तस्य-उपविचार आयम्य_एक.रक्षा.कर्म ॥

३२.१०
क्रिया.विपन्नो व्यालः शुद्धः सु.व्रतो विषमः सर्व.दोष.प्रदुष्टश् च ॥

३२.११
तेषां बन्धन.उपकरणम् अनीक.स्थ.प्रमाणम् ॥

३२.१२
आलान.ग्रैवेय.कक्ष्या.पार.अयण.परिक्षेप.उत्तर.आदिकं बन्धनम् ॥

३२.१३
अङ्कुश.वेणु.यन्त्र.आदिकम् उपकरणम् ॥

३२.१४
वैजयन्ती.क्षुर.प्रमाल.आस्तरण.कुथा.आदिकं भूषणम् ॥

३२.१५
वर्म.तोमर.शर.आवाप.यन्त्र.आदिकः सांग्रामिक.अलंकारः ॥

३२.१६
चिकित्सक.अनीकस्थ.आरोहक.आधोरण.हस्तिप.कौपचारिक.विधा.पाचक.यावसिक.पादपाशिक.कुटीर्.रक्षक.औपशयैक.आदिर् औपस्थायिक.वर्गः ॥

३२.१७
चिकित्सक.कुटी.रक्ष.विधा.पाचकाः प्रस्थ.ओदनं स्नेह.प्रसृतिं क्षार.लवणयोश् च द्वि.पलिकं हरेयुः, दश.पलं मांसस्य, अन्यत्र चिकित्सकेभ्यः ॥

३२.१८
पथि.व्याधि.कर्म.मद.जरा.अभितप्तानां चिकित्सकाः प्रतिकुर्युः ॥

३२.१९
स्थानस्य_अशुद्धिर् यवसस्य_अग्रहणं स्थले शायनम् अभागे घातः पर.आरोहणम् अकाले यानम् अभूमाव् अतीर्थे_अवतारणं तरु.षण्ड इत्य् अत्यय.स्थानानि ॥

३२.२०
तम् एषां भक्त.वेतनाद् आददीत ॥

३२.२१
तिस्रो नीराजनाः कार्याश् चातुर्मास्य.ऋतु.संधिषु ।

३२.२१
भूतानां कृष्ण.संधी_इज्याः सेनान्यः शुक्ल.संधुषु ॥

३२.२२
दन्त.मूल.परीणाह.द्वि.गुणं प्रोज्झ्य कल्पयेत् ।

३२.२२
अब्दे द्व्य्.अर्धे नदी.जानां पञ्च.अब्दे पर्वत.ओकसाम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP