अर्थशास्त्रम् अध्याय ०२ - भाग २२

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

२२.०१
बाह्यम् आभ्यन्तरं च_आतिथ्यम् ॥

२२.०२
निष्क्राम्यं प्रवेश्यं च शुल्कम् ॥

२२.०३
प्रवेश्यानां मूल्य.पञ्च.भागः ॥

२२.०४
पुष्प.फल.शाक.मूल.कन्द.वाल्लिक्य.बीज.शुष्क.मत्स्य.मांसानां षड्.भागं गृह्णीयात् ॥

२२.०५
शङ्ख.वज्र.मणि.मुक्ता.प्रवाल.हाराणां तज्.जात.पुरुषैः कारयेत् कृत.कर्म.प्रमाण.काल.वेतन.फल.निष्पत्तिभिः ॥

२२.०६
क्षौम.दुकूल.क्रिमि.तान.कङ्कट.हरि.ताल.मनः.शिला.अञ्जन.हिङ्गुलुक.लोह.वर्ण.धातूनां चन्दन.अगुरु.कटुक.किण्व.अवराणां चर्म.दन्त.आस्तरण.प्रावरण.क्रिमि.जातानाम् आज.एडकस्य च दश.भागः पञ्च.दश.भागो वा ॥

२२.०७
वस्त्र.चतुष्पद.द्विपद.सूत्र.कार्पास.गन्ध.भैषज्य.काष्ठ.वेणु.वल्कल.चर्म.मृद्भ.अण्डानां धान्य.स्नेह.क्षार.लवण.मद्य.पक्वान् नादीनां च विंशति.भागः पञ्च.विंशति.भागो वा ॥

२२.०८
द्वारादेयं शुल्कं पञ्च.भागः आनुग्राहिकं वा यथा.देश.उपकारं स्थापय्तेत् ॥

२२.०९
जाति.भूमिषु च पण्यानां विक्रयः ॥

२२.१०
खनिभ्यो धातु.पण्यादाने षट्.छतम् अत्ययः ॥

२२.११
पुष्प.फल.वाटेभ्यः पुष्प.फल.आदाने चतुष्.पञ्चाशत्.पणो दण्डः

२२.१२
षण्डेभ्यः शाक.मूल.कन्द.आदाने पाद.ऊनं द्वि.पञ्चाशत्.पणो दण्डः ॥

२२.१३
क्षेत्रेभ्यः सर्व.सस्य.आदाने त्रि.पञ्चाशत्.पणः ॥

२२.१४
पणो_अध्यर्ध.पणश् च सीता.अत्ययः ॥

२२.१५
अतो नव.पुराणां देश.जाति.चरित्रतः ।

२२.१५
पण्यानां स्थापयेच्_शुक्लम् अत्ययं च_अपकारतः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP