अर्थशास्त्रम् अध्याय ०२ - भाग १६

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

१६.०१
पण्य.अध्यक्षः स्थल.जलजानां नाना.विधानां पण्यानां स्थल.पथ.वारि.पथ.उपयातानां सार.फल्ग्व्.अर्घ.अन्तरं प्रिय.अप्रियतां च विद्यात्, तथा विक्षेप.संक्षेप.क्रय.विक्रय.प्रयोग.कालान् ॥

१६.०२
यच् च पण्यं प्रचुरं स्यात् तद् एकी.कृत्य_अर्घम् आरोपयेत् ॥

१६.०३
प्राप्ते_अर्घे वा_अर्घ.अन्तरं कारयेत् ॥

१६.०४
स्व.भूमिजानां राज.पण्यानाम् एक.मुखं व्यवहारं स्थापयेत्, पर.भूमिजानाम् अनेक.मुखम् ॥

१६.०५
उभयं च प्रजानाम् अनुग्रहेण विक्रापयेत् ॥

१६.०६
स्थूलम् अपि च लाभं प्रजानाम् औपघातिकं वारयेत् ॥

१६.०७
अजस्र.पण्यानां काल.उपरोधं संकुल.दोषं वा न_उत्पादयेत् ॥

१६.०८
बहु.मुखं वा राज.पण्यं वैदेहकाः कृत.अर्घं विक्रीणीरन् ॥

१६.०९
छेद.अनुरूपं च वैधरणं दद्युः ॥

१६.१०
षोडश.भागो मान.व्याजी, विंशति.भागस् तुला.मानम्, गण्य.पण्यानाम् एकादश.भागः ॥

१६.११
पर.भूमिजं पण्यम् अनुग्रहेण_आवाहयेत् ॥

१६.१२
न_अविकस.अर्थ.वाहेभ्यश् च परिहारम् आयति.क्षमं दद्यात् ॥

१६.१३
अनभियोगश् च_अर्थेष्व् आगन्तूनाम्, अन्यत्र सभ्या.उपकारिभ्यः ॥

१६.१४
पण्य.अधिष्ठातारः पण्य.मूल्यम् एक.मुखं काष्ठ.द्रोण्याम् एकच्.छिद्र.अपिधानायां निदध्युः ॥

१६.१५
अह्नश् च_अष्टमे भागे पण्य.अध्यक्षस्य_अर्पयेयुः - "इदं विक्रीतम्, इदं शेषम्" इति ॥

१६.१६
तुला.मान.भाण्डं च_अर्पयेयुः ॥

१६.१७
इति स्व.विषये व्याख्यातम् ॥

१६.१८
पर.विषये तु - पण्य.प्रतिपण्ययोर् अर्घं मूल्यं च_आगमय्य शुल्क.वर्तन्या_आतिवाहिक.गुल्मतर.देय.भक्त.भाग.व्यय.शुद्धम् उदयं पश्येत् ॥

१६.१९
असत्य् उदये भाण्ड.निर्वहणेन पण्य.प्रतिपण्य.आनयनेन वा लाभं पश्येत् ॥

१६.२०
ततः सार.पादेन स्थल.व्यवहारम् अध्वना क्षेमेण प्रयोजयेत् ॥

१६.२१
अटव्य्.अन्त.पाल.पुर.राष्ट्र.मुख्यैश् च प्रतिसंसर्गं गच्छेद् अनुग्रह.अर्थम् ॥

१६.२२
आपदि सारम् आत्मानं वा मोक्षयेत् ॥

१६.२३
आत्मनो वा भूमिं प्राप्तः सर्व.देय.विशुद्धं व्यवहरेत ॥

१६.२४
वारि.पथे वा यान.भागक.पथ्य्.अदन.पण्य.प्रतिपण्य.अर्घ.प्रमाण.यात्रा.काल.भय.प्रतीकार.पण्य.पत्तन.चारित्राण्य् उपलभेत ॥

१६.२५
नदी.पथे च विज्ञाय व्यवहारं चरित्रतः ।

१६.२५
यतो लाभस् ततो गच्छेद् अलाभं परिवर्जयेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP