अर्थशास्त्रम् अध्याय ०२ - भाग २६

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

२६.०१
सूना.अध्यक्षः प्रदिष्ट.अभयानाम् अभय.वन.वासिनां च मृग.पशु.पक्षि.मत्स्यानां बन्ध.वध.हिंसायाम् उत्तमं दण्डं कारयेत्, कुटुम्बिनाम् अभय.वन.परिग्रहेषु मध्यमम् ॥

२६.०२
अप्रवृत्त.वधानां मत्स्य.पक्षिणां बन्ध.वध.हिंसायां पाद.ऊन.सप्त.विंशति.पणम् अत्ययं कुर्यात्, मृग.पशूनां द्वि.गुणम् ॥

२६.०३
प्रवृत्त.हिंसानाम् अपरिगृहीतानां षड्.भागं गृह्णीयात्, मत्स्य.पक्षिणां दश.भागं वा_अधिकम्, मृग.पशूनां शुल्कं वा_अधिकम् ॥

२६.०४
पक्षि.मृगाणां जीवत् षड्.भागम् अभय.वनेषु प्रमुञ्चेत् ॥

२६.०५
सामुद्र.हस्त्य्.अश्व.पुरुष.वृष.गर्दभ.आकृतयो मत्स्याः सारसा न_आदेयास् तटाक.कुल्या.उद्भवा वा क्रौञ्च.उत्क्रोशक.दात्यूह.हंस.चक्रवाक.जीवन्.जीवक.भृङ्ग.राज.चकोर.मत्त.कोकिल.मयूर.शुक.मदन.शारिका विहार.पक्षिणो मङ्गल्याश् च_अन्ये_अपि प्राणिनः पक्षि.मृगा हिंसा.बाधेभ्यो रक्ष्याः ॥

२६.०६
रक्षा.अतिक्रमे पूर्वः साहस.दण्डः ॥

२६.०७
मृग.पशूनाम् अनस्थि.मांसं सद्यो.हतं विक्रीणीरन् ॥

२६.०८
अस्थिमतः प्रतिपातं दद्युः ॥

२६.०९
तुला.हीने हीन.अष्ट.गुणम् ॥

२६.१०
वत्सो वृषो धेनुश् च_एषाम् अवध्याः ॥

२६.११
घ्नतः पञ्चाशत्को दण्डः, क्लिष्ट.घातं घातयतश् च ॥

२६.१२
परिशूनम् अशिरः.पाद.अस्थि विगन्धं स्वयं.मृतं च न विक्रीणीरन् ॥

२६.१३
अन्यथा द्वादश.पणो दण्डः ॥

२६.१४
दुष्टाः पशु.मृग.व्याला मत्स्यश् च_अभय.चारिणः ।

२६.१४
अन्यत्र गुप्ति.स्थानेभ्यो वध.बन्धम् अवाप्नुयुः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP