अर्थशास्त्रम् अध्याय ०२ - भाग २८

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

२८.०१
नाव्.अध्यक्षः समुद्र.सम्यान.नदी.मुखतर.प्रचारान् देव.सरो.विसरो.नदी.तरांश् च स्थानीय.आदिष्व् अवेक्षेत ॥

२८.०२
तद्.वेला.कूल.ग्रामाः क्लृप्तं दद्युः ॥

२८.०३
मत्स्य.बन्धका नौका.भाटकं षड्.भागं दद्युः ॥

२८.०४
पत्तन.अनुवृत्तं शुल्क.भागं वणिजो दद्युः, यात्रा.वेतनं राज.नौभिः सम्पतन्तः ॥

२८.०५
शङ्ख.मुक्ता.ग्राहिणो नौ.भाटकं दद्युः, स्व.नौभिर् वा तरेयुः ॥

२८.०६
अध्यक्षश् च_एषां खन्य्.अध्यक्षेण व्याख्यातः ॥

२८.०७
पत्तन.अध्यक्ष.निबद्धं पण्य.पत्तन.चारित्रं नाव्.अध्यक्षः पालयेत् ॥

२८.०८
मूढ.वात.आहता नावः पिता_इव_अनुगृह्णीयात् ॥

२८.०९
उदक.प्राप्तं पण्यम् अशुल्कम् अर्ध.शुल्कं वा कुर्यात् ॥

२८.१०
यथा.निर्दिष्टाश् च_एताः पण्य.पत्तन.यात्रा.कालेषु प्रेषयेत् ॥

२८.११
सम्यातीर् नावः क्षेत्र.अनुगताः शुल्कं याचेत् ॥

२८.१२
हिंस्रिका निर्घातयेत्, अमित्र.विषय.अतिगाः पण्य.पत्तन.चारित्र.उपघातिकाश् च ॥

२८.१३
शासक.निर्यामक.दात्र..रश्मि.ग्राहक.उत्सेचक.अधिष्ठिताश् च महा.नावो हेमन्त.ग्रीष्म.तार्यासु महा.नदीषु प्रयोजयेत्, क्षुद्रिकाः क्षुद्रिकासु वर्षा.स्राविणीषु ॥

२८.१४
बाध.तीर्थाश् च_एताः कार्या राज.द्विष्ट.कारिणां तरण.भयात् ॥

२८.१५
अकाले_अतीर्थे च तरतः पूर्वः साहस.दण्डः ॥

२८.१६
काले तीर्थे च_अनिषृष्ट.तारिणः पाद.ऊन.सप्त.विंशति.पणस् तर.अत्ययः ॥

२८.१७
कैवर्तक.अष्ट.तृण.भार.पुष्प.फल.वाट.षण्ड.गो.पालकानाम् अनत्ययः, सम्भाव्य.दूत.अनुपातिनां च सेना.भाण्ड.प्रयोगाणां च स्व.तरणैस् तरताम्, बीज.भक्त.द्रव्य.उपस्करांश् च_आनूप.ग्रामाणां तारयताम् ॥

२८.१८
ब्राह्मण.प्रव्रजित.बाल.वृद्ध.व्याधित.शासन.हर.गर्भिण्यो नाव्.अध्यक्ष.मुद्राभिस् तरेयुः ॥

२८.१९
कृत.प्रवेशाः पारविषयिकाः सार्थ.प्रमाणा वा प्रविशेयुः ॥

२८.२०
परस्य भार्यां कन्यां वित्तं वा_अपहरन्तं शवित्तं वा_अपहरन्तं शङ्कितम् आविग्नम् उद्भाण्डी.कृतं महा.भाण्डेन मूर्ध्नि भारेण_अवच्छादयन्तं सद्यो.गृहीत.लिङ्गिनम् अलिङ्गिनं वा प्रव्रजितम् अलक्ष्य.व्याधितं भय.विकारिणं गूढ.सार.भाण्ड.शासन.शस्त्र.अग्नियोगं विष.हस्तं दीर्घ.पथिकम् अमुद्रं च_उपग्राहयेत् ॥

२८.२१
क्षुद्र.पशुर् मनुष्यश् च स.भारो माषकं दद्यात्, शिरो.भारः काय.भारो गव_अश्वं च द्वौ, उष्ट्र.महिषं चतुरः, पञ्च लभुयानम्, षड् गोलिङ्गम्, सप्त शकटम्, पन्य.भारः पादम् ॥

२८.२२
तेन भाण्ड.भारो व्याख्यातः ॥

२८.२३
द्वि.गुणो महा.नदीषु तरः ॥

२८.२४
क्लृप्तम् आनूप.ग्रामा भक्त.वेतनं दद्युः ॥

२८.२५
प्रत्यन्तेषु तराः शुल्कम् आतिवाहिकं वर्तनीं च गृह्णीयुः, निर्गच्छतश् च_अमुद्र.द्रव्यस्य भाण्डं हरेयुः, अतिभारेण_अवेलायाम् अतिर्थे तरतश् च ॥

२८.२६
पुरुष.उपकरण.हीनायाम् असंस्कृतायां वा नावि विपन्नायां नाव्.अध्ह्यक्षो नष्टं विनष्टं वा_अभ्यावहेत् ॥

२८.२७
सप्त.अह.वृत्ताम् आषाढीं कार्त्तिकीं च_अन्तरा तरः ।

२८.२७
कार्मिकः प्रत्ययं दद्यान् नित्यं च_आह्निकम् आवहेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP