अर्थशास्त्रम् अध्याय ०२ - भाग १४

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

१४.०१
सौवर्णिकः पौर.जान.पदानां रूप्य.सुवर्णम् आवेशनिभिः कारयेत् ॥

१४.०२
निर्दिष्ट.काल.कार्यं च कर्म कुर्युः, अनिर्दिष्ट.कालं कार्य.अपदेशम् ॥

१४.०३
कार्यस्य.अन्यथा.करणे वेतन.नाशः, तद्.द्वि.गुणश् च दण्डः ॥

१४.०४
काल.अतिपातने पाद.हीनं वेतनं तद्.द्वि.गुणश् च दण्डः ॥

१४.०५
यथा.वर्ण.प्रमाणं निक्षेपं गृह्णीयुस् तथा.विधम् एव_अर्पयेयुः ॥

१४.०६
काल.अन्तराद् अपि च तथा.विधम् एव प्रतिगृह्णीयुः, अन्यत्र क्षीण.परिशीर्णाभ्याम् ॥

१४.०७
आवेशनिभिः सुवर्ण.पुद्गल.लक्षण.प्रयोगेषु तत्.तज् जानीयात् ॥

१४.०८
तप्त.कल.धौतकयोः काकणिकः सुवर्णे क्षयो देयः ॥

१४.०९
तीक्ष्ण.काकणी - रूप्य.द्वि.गुणः - राग.प्रक्षेपः, तस्य षड्.भागः क्षयः ॥

१४.१०
वर्ण.हीने माष.अवरे पूर्वः साहस.दण्डः, प्रमाण.हीने मध्यमः, तुला.प्रतिमान.उपधाव् उत्तमः, कृत.भाण्ड.उपधौ च ॥

१४.११
सौवर्णिकेन_अदृष्टम् अन्यत्र वा प्रयोगं कारयतो द्वादश.पणो दण्डः ॥

१४.१२
कर्तुर् द्वि.गुणः स-अपसारश् चेत् ॥

१४.१३
अनपसारः कण्टक.शोधनाय नीयेत ॥

१४.१४
कर्तुश् च द्वि.शतो दण्डः पणच्.छेदनं वा ॥

१४.१५
तुला.प्रतिमान.भाण्डं पौतव.हस्तात् क्रीणीयुः ॥

१४.१६
अन्यथा द्वादश.पणो दण्डः ॥

१४.१७
घनं सुषिरं सम्यूह्यम् अवलेप्यं संघात्यं वासितकं च कारु.कर्म ॥

१४.१८
तुला.विषमम् अपसारणं विस्रावणं पेटकः पिङ्कश् च_इति हरण.उपायाः ॥

१४.१९
सम्नामिन्य् उत्कीर्णिका भिन्न.मस्तक.उपकण्ठी कुशिक्या सकटु.कक्ष्या परिवेल्या_अयस्.कान्ता च दुष्ट.तुलाः ॥

१४.२०
रूप्यस्य द्वौ भागाव् एकः शुल्बस्य त्रिपुटकम् ॥

१४.२१
तेन_अकरोद् गतम् अपसार्यते तत्.त्रिपुटक.अपसारितम् ॥

१४.२२
शुल्बेन शुल्ब.अपसारितम्, वेल्लकेन वेल्लक.अपसारितम्, शुल्ब.अर्ध.सारेण हेम्ना हेम.अपसारितम् ॥

१४.२३
मूक.मूषा पूति.किट्टः करटुक.मुखं नाली संदंशो जोङ्गनी सुवर्चिका.लवणं तद् एव सुवर्णम् इत्य् अपसारण.मार्गाः ॥

१४.२४
पूर्व.प्रणिहिता वा पिण्ड.वालुका मूषा.भेदाद् अग्निष्ठाद् उद्ध्रियन्ते ॥

१४.२५
पश्चाद् बन्धने आचितक.पत्त्र.परीक्षायां वा रूप्य.रूपेण परिवर्तनं विस्रावणम्, पिण्ड.वालुकानां लोह.पिण्ड.वालुकाभिर् वा ॥

१४.२६
गाढश् च_अभ्युद्धार्यश् च पेटकः सम्यूह्य_अवलेप्य.संघात्येषु क्रियते ॥

१४.२७
सीस.रूपं सुवर्ण.पत्त्रेण_अवलिप्तम् अभ्यन्तरम् अष्टकेन बद्धं गाढ.पेटकः ॥

१४.२८
स एव पटल.सम्पुटेष्व् अभ्युद्धार्यः ॥

१४.२९
पत्त्रम् आश्लिष्टं यमकपत्त्रं वा_अवलेप्येषु क्रियते ॥

१४.३०
शुल्बं तारं वा गर्भः पत्त्राणां संघात्येषु क्रियते ॥

१४.३१
शुल्ब.रूपं सुवर्ण.पत्त्र.संहतं प्रमृष्टं सुपार्श्वम्, तद् एव यमक.पत्त्र.संहतं प्रमृष्टं ताम्र.तार.रुपं च_उत्तर.वर्णकः ॥

१४.३२
तद् उभयं तापनि.कषाभ्यां निह्शब्द.उल्लेखनाभ्यां वा विद्यात् ॥

१४.३३
अभ्युद्धार्यं बदर.आम्ले लवण.उदके वा सादयन्ति ॥ इति पेटकः ॥

१४.३४
घने सुषिरे वा रूपे सुवर्ण.मृन्.मालुका.हिङ्गुलुक.कल्पो वा तप्तो_अवतिष्ठते ॥

१४.३५
दृढ.वास्तुके वा रूपे वालुका.मिश्रं जतु गान्धार.पङ्को वा तप्तो_अवतिष्ठते ॥

१४.३६
तयोस् तापनम् अवध्वंसनं वा शुद्धिः ॥

१४.३७
स-परिभाण्डे वा रूपे लवणम् उल्कया कटु.शर्करया तप्तम् अवतिष्ठते ॥

१४.३८
तस्य क्वाथनं शुद्धिः ॥

१४.३९
अभ्र.पटलम् अष्टकेन द्वि.गुण.वास्तुके वा रूपे बध्यते ॥

१४.४०
तस्य_अपिहित.काचकस्य_उदके निमज्जत एक.देशः सीदति, पटल.अन्तरेषु वा सूच्या भिद्यते ॥

१४.४१
मणयो रूप्यं सुवर्णं वा घन.सुषिराणां पिङ्कः ॥

१४.४२
तस्य तापनम् अवध्वंसनं वा शुद्धिः । इति पिङ्कः ॥

१४.४३
तस्माद् वज्र.मणि.मुक्ता.प्रवाल.रूपाणां जाति.रूप.वर्ण.प्रमाण.पुद्गल.लक्षणान्य् उपलभेत ॥

१४.४४
कृत.भाण्ड.परीक्षायां पुराण.भाण्ड.प्रतिसंस्कारे वा चत्वारो हरण.उपायाः - परिकुट्टनम् अवच्छेदनम् उल्लेखनं परिमर्दनं वा ॥

१४.४५
पेटक.अपदेशेन पृषतं गुणं पिटकां वा यत् परिशातयन्ति तत्.परिकुट्टनम् ॥

१४.४६
यद्.द्वि.गुण.वास्तुकानां वा रूपे सीस.रूपं प्रक्षिप्य_आभ्यन्तरम् अवच्छिन्दन्ति तद् अवच्छेदनम् ॥

१४.४७
यद् घनानां तीक्ष्णेन_उल्लिखन्ति तद् उल्लेखनम् ॥

१४.४८
हरि.ताल.मनः.शिला.हिङ्गुलुक.चूर्णानाम् अन्यतमेन कुरु.विन्द.चूर्णेन वा वस्त्रं सम्यूह्य यत् परिमृद्नन्ति तत् परिमर्दनम् ॥

१४.४९
तेन सौवर्ण.राजतानि भाण्डानि क्षीयन्ते, न च_एषां किंचिद् अवरुग्णं भवति ॥

१४.५०
भग्न.खण्ड.घृष्टानां सम्यूह्यानां सदृशेन_अनुमानं कुर्यात् ॥०२.१४.५१
अवलेप्यानां यावद् उत्पाटितं तावद् उत्पाट्य_अनुमानं कुर्यात् ॥

१४.५२
विरूपाणां वा तापनम् उदक.पेषणं च बहुशः कुर्यात् ॥

१४.५३
अवक्षेपः प्रतिमानम् अग्निर् गण्डिका भण्डिक.अधिकरणी पिञ्छः सूत्रं चेल्लं बोल्लनं शिर उत्सङ्गो मक्षिका स्व.काय.ईक्षा दृतिर् उदक.शरावम् अग्निष्ठम् इति काचं विद्यात् ॥

१४.५४
राजतानां विस्रं मल.ग्राहि परुषं प्रस्तीनं विवर्णं वा दुष्टम् इति विद्यात् ॥

१४.५५
एवं नवं च जीर्णं च विरूपं च_अपि भाण्डकम् ।

१४.५५
परीक्षेत_अत्ययं च_एषां यथा.उद्दिष्टं प्रकल्पयेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP