अर्थशास्त्रम् अध्याय ०२ - भाग २४

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

२४.०१
सीता.अध्यक्षः कृषि.तन्त्र.शुल्ब.वृक्ष.आयुर्.वेदज्ञस् तज्.ज्ञ.सखो वा सर्व.धान्य.पुष्प.फल.शाक.कन्द.मूल.वाल्लिक्य.क्षौम.कार्पास.बीजानि यथा.कालं गृह्णीयात् ॥

२४.०२
बहु.हल.परिकृष्टायां स्व.भूमौ दास.कर्म.कर.दण्ड.प्रतिकर्तृभिर् वापयेत् ॥

२४.०३
कर्षण.यन्त्र.उपकरण.बलीवर्दैश् च_एषाम् असङ्गं कारयेत्, कारुभिश् च कर्मार.कुट्टाक.मेदक.रज्जु.वर्तक.सर्प.ग्राह.आदिभिश् च ॥

२४.०४
तेषां कर्म.फल.विनिपाते तत्.फल.हानं दण्डः ॥

२४.०५
षोडश.द्रोणं जाङ्गलानां वर्ष.प्रमाणम्, अध्यर्धम् आनूपानां देश.वापानाम्, अर्ध.त्रयोदश_अश्मकानाम्, त्रयोविंशतिर् अवन्तीनाम्, अमितम् अपर.अन्तानां हैमन्यानां च, कुल्या.आवापानां च कालतः ॥

२४.०६
वर्ष.त्रि.भागः पूर्व.पश्चिम.मासयोः, द्वौ त्रि.भागौ मध्यमयोः - सुषमा.रूपम् ॥

२४.०७
तस्य_उपलधिर् बृहस्पतेः स्थान.गमन.गर्भ.आधानेभ्यः शुक्र.उदय.अस्तमय.चारेभ्यः सूर्यस्य प्रकृति.वैकृताच् च ॥

२४.०८
सूर्याद् बीज.सिद्धिः, बृहस्पतेः सस्यानां स्तम्ब.कारिता, शुक्राद् वृष्टिः । इति ॥

२४.०९
त्रयः सप्त.अहिका मेघा अशीतिः कण.शीकराः ।

२४.०९
षष्टिर् आतप.मेघानाम् एषा वृष्टिः समा हिता ॥

२४.१०
वातम् आतप.योगं च विभजन् यत्र वर्षति ।

२४.१०
त्रीन् करीषांश् च जनयंस् तत्र सस्य.आगमो ध्रुवः ॥

२४.११
ततः प्रभूत.उदकम् अल्प.उदकं वा सस्यं वापयेत् ॥

२४.१२
शालि.व्रीहि.कोद्रव.तिल.प्रियङ्गु.उदारक.वरकाः पूर्व.वापाः ॥

२४.१३
मुद्ग.माष.शैम्ब्या मध्य.वापाः ॥

२४.१४
कुसुम्भ.मसूर.कुलत्थ.यव.गो.धूम.कलाय.अतसी.सर्षपाः पश्चाद्.वापाः ॥

२४.१५
यथा.ऋतु.वशेन वा बीज.वापाः ॥

२.२४.१६
वाप.अतिरिक्तम् अर्ध.सीतिकाः कुर्युः, स्व.वीर्य.उपजीविनो वा चतुर्.थ.पञ्च.भागिकाः ॥

२४.१७
यथा_इष्टम् अनवसित.भागं दद्युः, अन्यत्र कृच्छ्रेभ्यः ॥

२४.१८
स्व.सेतुभ्यो हस्त.प्रावर्तिमम् उदक.भागं पञ्चमं दद्युः, स्कन्ध.प्रावर्तिमं चतुर्थम्, स्रोतो.यन्त्र.प्रावर्तिमं च तृतीयम्, चतुर्थं नदी.सरस्.तटाक.कूप.उद्धाटम् ॥

२४.१९
कर्म.उदक.प्रमाणेन कैदारं हैमनं ग्रैष्मिकं वा सस्यं स्थापयेत् ॥

२४.२०
शाल्य्.आदि ज्येष्ठम्, षण्डो मध्यमः, इक्षुः प्रत्यवरः ॥

२४.२१
इक्षवो हि बह्व्.आबाधा व्यय.ग्राहिणश् च ॥

२४.२२
फेन.आघातो वल्ली.फलानाम्, परीवाह.अन्ताः पिप्पली.मृद्वीक.इक्षूणाम्, कूप.पर्यन्ताः शाक.मूलानाम्, हरणी.पर्यन्ता हरितकानाम्, पाल्यो लवानां गन्ध.भैषज्य.उशीर.ह्रीबेर.पिण्डालुक.आदीनाम् ॥

२४.२३
यथा.स्वं भूमिषु च स्थाल्याश् च_आनूप्याश् च_ओषधीः स्थापयेत् ॥

२४.२४
तुषार.पायन.मुष्ण.शोषणं च_आ.सप्त.रात्राद् इति धान्य.बीजानाम्, त्रि.रात्रं वा पञ्च.रात्रं वा कोशी.धान्यानाम्, मधु.घृत.सूकर.वसाभिः शकृद्.युक्ताभिः काण्ड.बीजानां छेद.लेपो, मधु.घृतेन कन्दानाम्, अस्थि.बीजानां शकृद्.आलेपः, शाखिनां गर्त.दाहो गो.अस्थि.शकृद्भिः काले दौह्र्दं च ॥

२४.२५
प्ररूढांश् च_अशुष्क.कटु.मत्स्यांश् च स्नुहि.क्षीरेण पाययेत् ॥

२४.२६
कार्पास.सारं निर्मोकं सर्पस्य च समाहरेत् ।

२४.२६
न सर्पास् तत्र तिष्ठन्ति धूमो यत्र_एष तिष्ठति ॥

२४.२७
सर्व.जीजानां तु प्रथम.वापे सुवर्ण.उदक.सम्प्लुतां पूर्व.मुष्टिं वापयेद्, अमुं च मन्त्रं ब्रूयात् - "प्रजापतये काश्यपाय देवाय च नमः सदा । सीता मे ऋध्यतां देवी बीजेषु च धनेषु च ॥

२४.२८
षण्ड.वाट.गो.पालक.दास.कर्म.करेभ्यो यथा.पुरुष.परिवापं भक्तं कुर्यात्, स-पाद.पणिकं च मासं दद्यात् ॥

२४.२९
कर्म.अनुरूपं कारुभ्यो भक्त.वेतनम् ॥

२४.३०
प्रशीर्णं च पुष्प.फलं देव.कार्य.अर्थं व्रीहि.यवम् आग्रयण.अर्थं श्रोत्रियास् तपस्विनश् च_आहरेयुः, राशि.मूलम् उञ्छ.वृत्तयः ॥

२४.३१
यथा.कालं च सस्य.आदि जातं जातं प्रवेशयेत् ।

२४.३१
न क्षेत्रे स्थापयेत् किंचित् पलालम् अपि पण्डितः ॥

२४.३२
प्राकाराणां समुच्छ्रयान् वलभीर् वा तथा.विधाः ।

२४.३२
न संहतानि कुर्वीत न तुच्छानि शिरांसि च ॥

२४.३३
खलस्य प्रकरान् कुर्यान् मण्डल.अन्ते समाश्रितान् ।

२४.३३
अनग्निकाः स-उदकाश् च खले स्युः परिकर्मिणः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP