अर्थशास्त्रम् अध्याय ०२ - भाग ५

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

५.०१
सम्निधाता कोश.गृहं पण्य.गृहं कोष्ठ.अगारं कुप्य.गृहम् आयुध.अगारं बन्धन.अगारं च कारयेत् ॥

५.०२
चतुर्.अश्रां वापीम् अन्-उदक.उपस्नेहां खानयित्वा पृथु.शिलाभिर् उभयतः पार्श्वं मूलं च प्रचित्य सार.दारु.पञ्जरं भूमि.समं त्रि.तलम् अनेक.विधानं कुट्टिम.देश.स्थान.तलम् एक.द्वारं यन्त्र.युक्त.सोपानं भूमि.गृहं कारयेत् ॥

५.०३
तस्य_उपरि_उभयतो.निषेधं स-प्रग्रीवम् ऐष्टकं भाण्ड.वाहिनी.परिक्षिप्तं कोश.गृहं कारयेत्, प्रासादं वा ॥

५.०४
जन.पद.अन्ते ध्रुव.निधिम् आपद्.अर्थम् अभित्यक्तैः कारयेत् ॥

५.०५
पक्व.इष्टका.स्तम्भं चतुः.शालम् एक.द्वारम् अनेक.स्थान.तलं विवृत.स्तम्भ.अपसारम् उभयतः पण्य.गृहं कोष्ठ.अगारं च -

५.०५
दीर्घ.बहु.शालं कक्ष्य.आवृत.कुड्यम् अन्तः कुप्य.गृहम्, तद् एव भूमि.गृह.युक्तम् आयुध.अगारं -

५.०५
पृथग्.धर्म.स्थीयं महा.मात्रीयं विभक्त.स्त्री.पुरुष.स्थानम् अपसारतः सुगुप्त.कक्ष्यं बन्धन.अगारं कारयेत् ॥

५.०६
सर्वेषां शालाः खात.उद.पान.वर्च.स्नान.गृह.अग्नि.विष.त्राण.मार्जार.नकुल.आरक्षा.स्व.दैवत.पूजन.युक्ताः कारयेत् ॥

५.०७
कोष्ठ.अगारे वर्षमानम् अरत्नि.मुखं कुण्डं स्थापयेत् ॥

५.०८
तत्.जात.करण.अधिष्ठितः पुराणं नवं च रत्नं सारं फल्गु कुप्यं वा प्रतिगृह्णीयात् ॥

५.०९
तत्र रत्न.उपधाव् उत्तमो दण्डः कर्तुः कारयितुश् च सार.उपधौ मध्यमः, फल्गु.कुप्य.उपधौ तत्_ च तावत्_ च दण्डः ॥

५.१०
रूप.दर्शक.विशुद्धं हिरण्यं प्रतिगृह्णीयात् ॥

५.११
अशुद्धं छेदयेत् ॥

५.१२
आहर्तुः पूर्वः साहस.दण्डः ॥

५.१३
शुद्धं पूर्णम् अभिनवं च धान्यं प्रतिगृह्णीयात् ॥

५.१४
विपर्यये मूल्य.द्विगुणो दण्डः ॥

५.१५
तेन पण्यं कुप्यम् आयुधं च व्याख्यातम् ॥

५.१६
सर्व.अधिकरणेषु युक्त.उपयुक्त.तत्पुरुषाणां पण.आदि.चतुष्.पण.परम.अपहारेषु पूर्व.मध्यम.उत्तम.वधा दण्डाः ॥

५.१७
कोश.अधिष्ठितस्य कोश.अवच्छेदे घातः ॥

५.१८
तद्.वैयावृत्य.कराणाम् अर्ध.दण्डाः ॥

५.१९
परिभाषणम् अविज्ञाते ॥

५.२०
चोराणाम् अभिप्रधर्षणे चित्रो घातः ॥

५.२१
तस्माद् आप्त.पुरुॡअ.अधिष्ठितः सम्निधाता निचयान् अनुतिष्ठेत् ॥

५.२२
बाह्यम् अभ्यन्तरं चायं विद्याद् वर्ष.शताद् अपि ।

५.२२
यथा पृष्टो न सज्जेत व्यये शेषे च संचये ॥  E

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP