अर्थशास्त्रम् अध्याय ०२ - भाग २३

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.

२३.०१
सूत्र.अध्यक्षः सूत्र.वर्म.वस्त्र.रज्जु.व्यवहारं तज्.जात.पुरुषैः कारयेत् ॥

२३.०२
ऊर्णा.वल्क.कार्पास.तूल.शण.क्षौमाणि च विधवा.न्यङ्गा.कन्या.प्रव्रजिता.दण्ड.प्रतिकारिणीभी रूप.आजीवा.मातृकाभिर् वृद्ध.राज.दासीभिर् व्युपरत.उपस्थान.देव.दासीभिश् च कर्तयेत् ॥

२३.०३
श्लक्ष्ण.स्थूल.मध्यतां च सूत्रस्य विदित्वा वेतनं कल्पयेत्, बह्व्.अल्पतां च ॥

२३.०४
सूत्र.प्रमाण ज्ञात्वा तैल.आमलक.उद्वर्तनैर् एता अनुगृह्णीयात् ॥

२३.०५
तिथिषु प्रतिमान.दानैश् च कर्म कारयितव्याः ॥

२३.०६
सूत्र.ह्रासे वेतन.ह्रासो द्रव्य.सारात् ॥

२३.०७
कृत.कर्म.प्रमाण.काल.वेतन.फल.निष्पत्तिभिः कारुभिश् च कर्म कारयेत्, प्रतिसंसर्गं च गच्छेत् ॥

२३.०८
क्षौम.दुकूल.क्रिमि.तान.राङ्कव.कार्पास.सूत्र.वान.कर्म.अन्तांश् च प्रयुञ्जानो गन्ध.माल्य.दानैर् अन्यैश् च_औपग्राहिकैर् आराधयेत् ॥

२३.०९
वस्त्र.आस्तरण.प्रावरण.विकल्पान् उत्थापयेत् ॥

२३.१०
कङ्कट.कर्म.अन्तांश् च तज्.जात.कारु.शिल्पिभिः कारयेत् ॥

२३.११
याश् च_अनिष्कासिन्यः प्रोषिता विधवा न्यङ्गाः कन्यका वा_आत्मानं बिभृयुः ताः स्व.दासीभिर् अनुसार्य स-उपग्रहं कर्म कारयितव्याः ॥

२३.१२
स्वयम् आगच्छन्तीनां वा सूत्र.शालां प्रत्युषसि भाण्ड.वेतन.विनिमयं कारयेत् ॥

२३.१३
सूत्र.परीक्षा.अर्थ.मात्रः प्रदीपः ॥

२३.१४
स्त्रिया मुख.संदर्शने_अन्य.कार्य.सम्भाषायां वा पूर्वः साहस.दण्डः, वेतन.काल.अतिपातने मध्यमः, अकृत.कर्म.वेतन.प्रदाने च ॥

२३.१५
गृहीत्वा वेतनं कर्म.अकुर्वत्या अङ्गुष्ठ.संदंशं दापयेत्, भक्षित.अपहृत.अवस्कन्दितानां च ॥

२३.१६
वेतनेषु च कर्म.कराणाम् अपराधतो दण्डः ॥

२३.१७
रज्जु.वर्तकैर् वर्म.कारैश् च स्वयं संसृज्येत ॥

२३.१८
भाण्डानि च वरत्र.आदीनि वर्तयेत् ॥

२३.१९
सूत्र.वल्कमयी रज्जुर् वरत्रा वैत्र.वैणवीः ।

२३.१९
साम्नाह्या बन्ध.नीयाश् च यान.युग्यस्य करयेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP