संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
हयग्रीवोपनिषत्

हयग्रीवोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


॥ हयग्रीवोपनिषत् ॥

अथर्व वेद,वैष्णव उपनिषद्

स्वज्ञोऽपि यत्प्रसादेन ज्ञानं तत्फलमाप्नुयात् ।

सोऽयं हयास्यो भगवान्हृदि मे भातु सर्वदा ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः ।

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ।

व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।

स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥ नारदो ब्रह्माणमुपसमेत्योवाचाधीहि भगवन्

ब्रह्मविद्यां वरिष्ठां यया चिरात्सर्वपापं व्यपोह्य

ब्रह्मविद्यां लब्ध्वैश्वर्यवान्भवति ।

ब्रह्मोवाच

हयग्रीवदैवत्यान्मन्त्रान्यो वेद स श्रुतिस्मृतीतिहासपुराणानि वेद ।

स सर्वैश्वर्यवान्भवति ।

त एते मन्त्राः ।

विश्वोत्तीर्णस्वरूपाय चिन्मयानन्दरूपिणे ।

तुभ्यं नमो हयग्रीव विद्याराजाय स्वाहा स्वाहा नमः ॥१॥

ऋग्यजुःसामरूपाय वेदाहरणकर्मणे ।

प्रणवोद्गीथवपुषे महाश्वशिरसे नमः स्वाहा स्वाहा नमः ॥२॥

उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर ।

सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय स्वाहा स्वाहा नमः ॥३॥

ब्रह्मात्रिरविसवितृभार्गवा ऋषयः ।

गायत्रीत्रिष्टुबनुष्टुप् छन्दांसि ।

श्रीमान् हयग्रीवः परमात्मा देवतेति ।

ल्हौमिति बीजम् ।

सोऽहमिति शक्तिः ।

ल्हूमिति कीलकम् ।

भोगमोक्षयोर्विनियोगः ।

अकारोकारमकारैरङ्गन्यासः ।

ध्यानम् ।

शङ्खचक्रमहामुद्रापुस्तकाढ्यं चतुर्भुजम् ।

संपूर्णचन्द्रसंकाशं हयग्रीवमुपास्महे ॥

ॐ श्रीमिति द्वे अक्षरे ।

ल्हौमित्येकाक्षरम् ।

ॐ नमो भगवत इति सप्ताक्षराणि ।

हयग्रीवायेति पञ्चाक्षराणि ।

विष्णव इति त्र्यक्षराणि ।

मह्यं मेधां प्रज्ञामिति

षडक्षराणि, प्रयच्छ स्वाहेति पञ्चाक्षराणि ।

हयग्रीवस्य तुरीयो भवति ॥४॥

ॐ श्रीमिति द्वे अक्षरे ।

ल्हौमित्येकाक्षरम् ।

ऐमैमैमिति त्रीण्यक्षराणि ।

क्लीं क्लीमिति द्वे अक्षरे ।

सौः सौरिति द्वे अक्षरे ।

ह्रीमित्येकाक्षरम् ।

ॐ नमो भगवत इति सप्ताक्षराणि ।

मह्यं मेधां प्रज्ञामिति षडक्षराणि ।

प्रयच्छ स्वाहेति पञ्चाक्षराणि ।

पञ्चमो मनुर्भवति ॥५॥

हयग्रीवैकाक्षरेण ब्रह्मविद्यां प्रवक्ष्यामि ।

ब्रह्मा महेश्वराय महेश्वरः संकर्षणाय संकर्षणो नारदाय

नारदो व्यासाय व्यासो लोकेभ्यः प्रायच्छदिति

हकारोंसकारोमकारों त्रयमेकस्वरूपं भवति ।

ल्हौ बीजाक्षरं भवति ।

बीजाक्षरेण ल्हौं रूपेण तज्जापकानां संपत्सारस्वतौ भवतः ।

तत्स्वरूपज्ञानां वैदेही मुक्तिश्च भवति ।

दिक्पालानां राज्ञां नागानां किन्नराणामधिपतिर्भवति ।

हयग्रीवैकाक्षरजपशीलाज्ञया सूर्यादयः स्वतः स्वस्वकर्मणि प्रवर्तन्ते ।

सर्वेषां बीजानां हयग्रीवैकाक्षरबीजमनुत्तमं मन्त्रराजात्मकं

भवति ।

ल्हौं हयग्रीवस्वरूपो भवति ।

अमृतं कुरुकुरु स्वाहा ।

तज्जापकानां वाक्सिद्धिः श्रीसिद्धिरष्टाङ्गयोगसिद्धिश्च भवति ।

अगम्यागमनात्पूतो भवति ।

पतितसंभाषणात्पूतो भवति ।

ब्रह्महत्यादिपातकैर्मुक्तो भवति ।

गृहं गृहपतिरिव देही देहान्ते परमात्मानं प्रविशति ।

प्रज्ञानमानन्दं ब्रह्म

तत्त्वमसि अयमात्मा ब्रह्म अहं ब्रह्मास्मीति महावाक्यैः

प्रतिपादितमर्थं त एते मन्त्राः प्रतिपादयन्ति ।

स्वरव्यञ्जनभेदेन द्विधा एते ।

अथानुमन्त्राञ्जपति ।

यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा ।

चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥१॥

गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी ।

अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥२॥

ओष्ठापिधाना नकुली दन्तैः परिवृता पविः ।

सर्वस्यै वाच ईशाना चारु मामिह वादयेति च वाग्रसः ॥३॥

ससर्परीरमतिं बाधमान बृहन्मिमाय जमदग्निदत्त ।

आसूर्यस्य दुरिता तनान श्रवो देवेष्वमृतमजुर्यम् ॥४॥

य इमां ब्रह्मविद्यामेकादश्यां पठेद्धयग्रीवप्रभावेन महापुरुषो भवति ।

स जीवन्मुक्तो भवति ।

ॐ नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः

श्रुतं माच्योढ्वं ममामुष्य ओमित्युपनिषत् ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः ।

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।

स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥

॥ अथ हयग्रीवोपनिषत्समाप्ता ॥

N/A

N/A
Last Updated : October 12, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP