संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
मुक्तिकोपनिषत्

मुक्तिकोपनिषत्

उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.
Upanishad are highly philosophical and metaphysical part of Vedas.


ईशाद्यष्टोत्तरशतवेदान्तपटलाशयम् ।
मुक्तिकोपनिषद्वेद्यं रामचन्द्रपदं भजे ॥
हरिः ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ अयोध्यानगरे रम्ये रत्नमण्डपमध्यमे ।
सीताभरतसौमित्रिशत्रुघ्नाद्यैः समन्वितम्  ॥१॥

सनकाद्यैर्मुनिगणैर्वसिष्ठाद्यैः शुकादिभिः ।
अन्यैर्भागवतैश्चापि स्तूयमानमहर्निशम्  ॥२॥

धीविक्रियासहस्राणां साक्षिणं निर्विकारिणम् ।
स्वरूपध्याननिरतं समाधिविरमे हरिम्  ॥३॥

भक्त्या शुश्रूषया रामं स्तुवन्पप्रच्च्ह मारुतिः ।
राम त्वं परमात्मसि सच्चिदानन्दविग्रहः  ॥४॥

इदानीं त्वां रघुश्रेष्ठ प्रणमामि मुहुर्मुहुः ।
त्वद्रूपं ज्ञातुमिच्च्हामि तत्त्वतो राम मुक्तये  ॥५॥

अनायासेन येनाहं मुच्येयं भवबन्धनात् ।
कृपया वद मे राम येन मुक्तो भवाम्यहम्  ॥६॥

साधु पृष्टं महाबाहो वदामि शृणु तत्त्वतः ।
वेदान्ते सुप्रतिष्ठोऽहं वेदान्तं समुपाश्रय  ॥७॥

वेदान्ताः के रघुश्रेष्ठ वर्तन्ते कुत्र ते वद ।
हनूमञ्च्हृणु वक्ष्यामि वेदान्तस्थितिमञ्जसा  ॥८॥

निश्वासभूता मे विष्णोर्वेदा जाताः सुविस्तराः ।
तिलेषु तैलवद्वेदे वेदान्तः सुप्रतिष्ठितः  ॥९॥
राम वेदाः कतिविधास्तेषां शाखाश्च राघव ।
तासूपनिषदाः काः स्युः कृपया वद तत्त्वतः  ॥१०॥

श्रीराम उवाच ।

ऋग्वेदादिविभागेन वेदाश्चत्वार ईरिताः ।
तेषां शाखा ह्यनेकाः स्युस्तासूपनिषदस्तथा  ॥११॥

ऋग्वेदस्य तु शाखाः स्युरेकविंशतिसङ्ख्यकाः ।
नवाधिकशतं शाखा यजुषो मारुतात्मज  ॥१२॥

सहस्रसङ्ख्यया जाताः शाखाः साम्नः परन्तप ।
अथर्वणस्य शाखाः स्युः पञ्चाशद्भेदतो हरे  ॥१३॥

एकैकस्यास्तु शाखाया एकैकोपनिषन्मता ।
तासामेकामृचं यश्च पठते भक्तितो मयि  ॥१४॥

स मत्सायुज्यपदवीं प्राप्नोति मुनिदुर्लभाम् ।
राम केचिन्मुनिश्रेष्ठा मुक्तिरेकेति चक्षिरे  ॥१५॥

केचित्त्वन्नामभजनात्काश्यां तारोपदेशतः ।
अन्येतु साङ्ख्ययोगेन भक्तियोगेन चापरे  ॥१६॥

अन्ये वेदान्तवाक्यार्थविचारात्परमर्षयः ।
सालोक्यादिविभागेन चतुर्धा मुक्तिरीरिता  ॥१७॥

सहोवाच श्रीरामः ।

कैवल्यमुक्तिरेकैव परमार्थिकरूपिणी ।
दुराचाररतो वापि मन्नामभजनात्कपे  ॥१८॥

सालोक्यमुक्तिमाप्नोति न तु लोकान्तरादिकम् ।
काश्यां तु ब्रह्मनालेऽस्मिन्मृतो मत्तारमाप्नुयात्  ॥१९॥

पुनरावृत्तिरहितां मुक्तिं प्राप्नोति मानवः ।
यत्र कुत्रापि वा काश्यां मरणे स महेश्वरः  ॥२०॥

जन्तोर्दक्षिणकर्णे तु मत्तारं समुपादिशेत् ।
निर्धूताशेषपापौघो मत्सारूप्यं भजत्ययम्  ॥२१॥

सैव सालोक्यसारूप्यमुक्तिरत्यभिधीयते ।
सदाचाररतो भूत्वा द्विजो नित्यमनन्यधीः  ॥२२॥

मयि सर्वात्मको भावो मत्सामीप्यं भजत्ययम् ।
सैव सालोक्यसारूप्यसामीप्या मुक्तिरिष्यते  ॥२३॥

गुरूपदिष्टमार्गेण ध्यायन्मद्गुणमव्ययम् ।
मत्सायुज्यं द्विजः सम्यग्भजेद्भ्रमरकीटवत्  ॥२४॥

सैव सायुज्यमुक्तिः स्याद्ब्रह्मानन्दकरी शिवा ।
चतुर्विधा तु या मुक्तिर्मदुपासनया भवेत्  ॥२५॥

इयं कैवल्यमुक्तिस्तु केनोपायेन सिद्ध्यति ।
माण्डूक्यमेकमेवालं मुमुक्षूणां विमुक्तये  ॥२६॥

तथाप्यसिद्धं चेज्ज्ञानं दशोपनिषदं पठ ।
ज्ञानं लब्ध्वा चिरादेव मामकं धाम यास्यसि  ॥२७॥

तथापि दृढता न चेद्विद्ज्ञानस्याञ्जनासुत ।
द्वात्रिंशाख्योपनिषदं समभ्यस्य निवर्तय  ॥२८॥

विदेहमुक्ताविच्च्हा चेदष्टोत्तरशतं पठ ।
तासां क्रम सशान्तिं च श्रुणु वक्ष्यामि तत्त्वतः  ॥२९॥

ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः ।
ऐतरेयं च च्हान्दोग्यं बृहदारण्यकं तथा  ॥३०॥

ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरुणिः ।
गर्भो नारायणो हंसो बिन्दुर्नादशिरः शिखा  ॥३१॥

मैत्रायणी कौषीतकी बृहज्जाबालतापनी ।
कालाग्निरुद्रमैत्रेयी सुबालक्षुरिमन्त्रिका  ॥३२॥

सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् ।
तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम्  ॥३३॥

परिव्राट् त्रिशिखी सीता चूडा निर्वाणमण्डलम् ।
दक्षिणा शरभं स्कन्दं महानारायणाह्वयम्  ॥३४॥

रहस्यं रामतपनं वासुदेवं च मुद्गलम् ।
शाण्डिल्यं पैङ्गलं भिक्षुमहच्च्हारीरकं शिखा  ॥३५॥

तुरीयातीतसंन्यासपरिव्राजाक्षमालिका ।
अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुण्डिका  ॥३६॥

सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् ।
त्रिपुरातपनं देवीत्रिपुरा कठभावना ।
हृदयं कुण्डली भस्म रुद्राक्षगणदर्शनम्  ॥३७॥

तारसारमहावाक्य पञ्चब्रह्माग्निहोत्रकम् ।
गोपालतपनं कृष्णं याज्ञवल्क्यं वराहकम्  ॥३८॥

शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् ।
कलिजाबालिसौभाग्यरहस्यऋचमुक्तिका  ॥३९॥

एवमष्टोत्तरशतं भावनात्रयनाशनम् ।
ज्ञानवैराग्यदं पुंसां वासनात्रयनाशनम्  ॥४०॥

पूर्वोत्तरेषु विहिततत्तच्च्हान्तिपुरःसरम् ।
वेदविद्याव्रतस्नातदेशिकस्य मुखात्स्वयम्  ॥४१॥

गृहीत्वाष्टोत्तरशतं ये पठन्ति द्विजोत्तमाः ।
प्रारब्धक्षयपर्यन्तं जीवन्मुक्ता भवन्ति ते  ॥४२॥

ततः कालवशादेव प्रारब्धे तु क्षयं गते ।
वैदेहीं मामकीं मुक्तिं यान्ति नास्त्यत्रसंशयः  ॥४३॥

सर्वोपनिषदां मध्ये सारमष्टोत्तरशतम् ।
सकृच्च्ह्रवणमात्रेण सर्वाघौघनिकृन्तनम्  ॥४४॥

मयोपदिष्टं शिष्याय तुभ्यं पवननन्दन ।
इदं शास्त्रं मयादिष्टं गुह्यमष्टोत्तरं शतम्  ॥४५॥

ज्ञानतोऽज्ञानतो वापि पठतां बन्धमोचकम् ।
राज्यं देयं धनं देयं याचतः कामपूरणम्  ॥४५॥

इदमष्टोत्तरशतं न देयं यस्य कस्यचित् ।
नास्तिकाय कृतघ्नाय दुराचाररताय वै  ॥४७॥

मद्भक्तिविमुखायापि शास्त्रगर्तेषु मुह्यते ।
गुरुभक्तिविहीनाय दातव्यं न कदाचन  ॥४८॥

सेवापराय शिष्याय हितपुत्राय मारुते ।
मद्भक्ताय सुशीलाय कुलीनाय सुमेधसे  ॥४९॥

सम्यक् परीक्ष्य दातव्यमेवमष्टोत्तरं शतम् ।
यः पठेच्च्हृणुयाद्वापि स मामेति न संशयः । तदेतदृचाभ्युक्तम् ।
विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टीऽहमस्मि ।
असूयकायानृजवे शठाय मा मा ब्रूया वीर्यवती तथा स्याम् ।
यमेव विद्याश्रुतमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् ।
तस्मा इमामुपसन्नाय सम्यक् परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम्  ॥१॥

अथ हैनं श्रीरामचन्द्रं मारुतिः पप्रच्च्ह
ऋग्वेदादिविभागेन पृथक् शान्तिमनुब्रूहीति ।
स होवाच श्रीरामः ।
 
ऐतरेयकौषीतकीनादबिन्द्वात्मप्रबोधनिर्वाण
मुद्गलाक्षमालिकात्रिपुरासौभाग्यबह्वृचा
नामृग्वेदगतानां दशसंख्याकानामुपनिषदां
वाङ्मे मनसीति शान्तिः  ॥१॥

ईशावास्यबृहदारण्यजाबालहंसपरमहंससुबाल
मन्त्रिकानिरालम्बत्रिशिखीब्राह्मणमण्डलब्राह्मणाद्वयतारक
पैङ्गलभिक्षुतुरीयातीताध्यात्मतारसारयाज्ञवल्क्य
शाट्यायनीमुक्तिकानां शुक्लयजुर्वेदगतानामेकोनविंशति
संख्याकानामुपनिषदां पूर्णमद इति शान्तिः  ॥२॥

कठवल्लीतैत्तिरीयकब्रह्मकैवल्यश्वेताश्वतरगर्भ
नारायणामृतबिन्द्वमृतनादकालाग्निरुद्रक्षुरिका
सर्वसारशुकरहस्यतेजोबिन्दुध्यानबिन्दुब्रह्मविद्या
योगतत्त्वदक्षिणामूर्तिस्कन्दशारीरकयोगशिखैकाक्षर
अक्ष्यवधूतकठरुद्रहृदययोगकुण्डलिनीपञ्चब्रह्म
प्राणाग्निहोत्रवराहकलिसन्तरणसरस्वतीरहस्यानां
कृष्णयजुर्वेदगतानां द्वात्रिंशत्संख्याकानमुपनिषदां
सह नाववत्विति शान्तिः  ॥३॥

केनच्हान्दोग्यारुणिमैत्रायणिमैत्रेयीवज्रसूचिकायोगचूडामणि
वासुदेवमहत्संन्यासाव्यक्तकुण्डिकासावित्रीरुद्राक्षजाबालदर्शन
जाबालीनां सामवेदगतानां षोडशसंख्याकाना
मुपनिषदानामाप्यायन्त्विति शान्तिः  ॥४॥

प्रश्नमुण्डकमाण्डुक्याथर्वशिरोऽथर्वशिखाबृहज्जाबाल
नृसिंहतापनीनारदपरिव्राजकसीताशरभमहानारायण
रामरहस्यरामतापनीशाण्डिल्यपरमहंसपरिव्राजक
अन्नपूर्णासूर्यात्मपाशुपतपरब्रह्मत्रिपुरातपनदेवीभावना
ब्रह्मजाबालगणपतिमहावाक्यगोपालतपनकृष्णहयग्रीव
दत्तात्रेयगारुडानामथर्ववेदगतानामेकत्रिंशत्संख्याकाना
मुपनिषदां भद्रं कर्णेभिरिति शान्तिः  ॥५॥

मुमुक्षवः पुरुषाः साधनचतुष्टयसंपन्नाः
श्रद्धावन्तः सुकुलभवं श्रोत्रियं शास्त्रवात्सल्य
गुणवन्तमकुटिलं सर्वभूतहितेरतं दयासमुद्रं सद्गुरुं
विधिवदुपसंगम्योपहारपाणयोऽष्टोत्तरशतोपनिषदं
विधिवदधीत्य श्रवणमनननिदिध्यासनानि नैरन्तर्येण कृत्वा
प्रारब्धक्षयाद्देहत्रयभंगं प्राप्योपाधिविनिर्मुक्त
घटाकाशवत्परिपूर्णता विदेहमुक्तिः । सैव कैवल्यमुक्तिरिति ।
अत एव ब्रह्मलोकस्था अपि ब्रह्ममुखाद्वेदान्तश्रवणादि कृत्वा
तेन सह कैवल्यं लभन्ते । अतः सर्वेषां कैवल्यमुक्तिर्ज्ञानमात्रेणोक्ता ।
न कर्मसांख्ययोगोपासनादिभिरित्युपनिषत् ॥

इति प्रथमोऽध्यायः  ॥१॥

तथा हैनं श्रीरामचन्द्रं मारुतिः पप्रच्च्ह ।
केयं वा तत्सिद्धिः सिद्ध्या वा किं प्रयोजनमिति ।
सहोवाच श्रीरामः । पुरुषस्य कर्तृत्वभोक्तृत्व
सुखदुःखादिलक्षणश्चित्तधर्मः क्लेशरूपत्वाद्बन्धो
भवति । तन्निरोधनं जीवन्मुक्तिः । उपाधिविनिर्मुक्त
घटाकाशवत्प्रारब्धक्षयाद्विदेहमुक्तिः ।
जीवन्मुक्तिविदेहमुक्त्योरष्टोत्तरशतोपनिषदः प्रमाणम् ।
कर्तृत्वादिदुःखनिवृत्तिद्वारा नित्यानन्दावाप्तिः प्रयोजनं
भवति । तत्पुरुषप्रयत्नसाध्यं भवति । यथा पुत्रकामेष्टिना
पुत्रं वाणिज्यादिना वित्तं ज्योतिष्टोमेन स्वर्गं तथा
पुरुषप्रयत्नसाध्यवेदान्तश्रवणादिजनितसमाधिना
जीवन्मुक्त्यादिलाभो भवति । सर्ववासनाक्षयात्तल्लाभः ।

अत्र श्लोका भवन्ति ॥

उच्च्हास्त्रं शास्त्रितं चेति पौरुषं द्विविधं मतम् ।
अत्रोच्च्हस्त्रमनर्थाय परमार्थाय शास्त्रितम्  ॥१॥

लोकवासनया जन्तोः शास्त्रवासनयापि च ।
देहवासनया ज्ञानं यथावन्नैव जायते  ॥२॥

द्विविधा वासनाव्यूहः शुभश्चैवाशुभश्च तौ ।
वासनौघेन शुद्धेन तत्र चेदनुनीयसे  ॥३॥

तत्क्रमेणाशु तेनैव मामकं पदमाप्नुहि ।
अथ चेदशुभो भावस्त्वां योजयति संकटे  ॥४॥

प्राक्तनस्तदसौ यत्नाज्जेतव्यो भवता कपे ।
शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित्  ॥५॥

पौरुषेण प्रयत्नेन योजनीया शुभे पथि ।
अशुभेषु समाविष्टं शुभेष्वेवावतारयेत्  ॥६॥

अशुभाच्चालितं याति शुभं तस्मादपीतरत् ।
पौरुषेण प्रयत्नेन लालयेच्चित्तबालकम् ॥७॥

द्रागभ्यासवशाद्याति यदा ते वासनोदयम् ।
तदाभ्यासस्य साफल्यं विद्धि त्वममरिमर्दन  ॥८॥

सन्दिग्धायामपि भृशं शुभामेव समाचर ।
शुभायां वासनावृद्धौ न दोषाय मरुत्सुत  ॥९॥

वासनाक्षयविज्ञानमनोनाशा महामते ।
समकालं चिराभ्यस्ता भवन्ति फलदा मताः  ॥१०॥

त्रय एवं समं यावन्नाभ्यस्ताश्च पुनः पुनः ।
तावन्न पदसंप्राप्तिर्भवत्यपि समाशतैः  ॥११॥

एकैकशो निषेव्यन्ते यद्येते चिरमप्यलम् ।
तन्न सिद्धिं प्रयच्च्हन्ति मन्त्राः संकीर्तिता इव  ॥१२॥

त्रिभिरेतैश्चिराभ्यस्तैर्हृदयग्रन्थयो दृढाः ।
निःशङ्कमेव त्रुठ्यन्ति बिसच्च्हेदाद्गुणा इव  ॥१३॥

जन्मान्तशताभ्यस्ता मिथ्या संसारवासना ।
सा चिराभ्यासयोगेन विना न क्षीयते क्वचित्  ॥१४॥

तस्मात्सौम्य प्रयत्नेन पौरुषेण विवेकिना ।
भोगेच्च्हां दूरतस्त्यक्त्वा त्रयमेव समाश्रय  ॥१५॥

तस्माद्वासनया युक्तं मनो बद्धं विदुर्बुधाः ।
सम्यग्वासनया त्यक्तं मुक्तमित्यभिधीयते ।
मनोनिर्वासनीभावमाचराशु महाकपे  ॥१६॥

सम्यगालोचनात्सत्याद्वासना प्रविलीयते ।
वासनाविलये चेतः शममायाति दीपवत्  ॥१७॥

वासनां संपरित्यज्य मयि चिन्मात्र विग्रहे ।
यस्तिष्ठति गतो व्यग्रः सोऽहं सच्चित्सुखात्मकः  ॥१८॥

समाधिमथ कार्याणि मा करोतु करोतु वा ।
हृदयेनात्तसर्वेहो मुक्त एवोत्तमाशयः  ॥१९॥

नैष्कर्म्येण न तस्यार्थस्तस्यार्थोऽस्ति न कर्मभिः ।
न ससाधनजाप्याभ्यां यस्य निर्वासनं मनः  ॥२०॥

संत्यक्तवासनान्मौनादृते नास्त्युत्तमं पदम्  ॥२१॥

वासनाहीनमप्येतच्चक्षुरादीन्द्रियं स्वतः ।
प्रवर्तते बहिः स्वाऽर्थे वासनामात्रकारणम्  ॥२२॥

अयत्नोपनतेष्वक्षि दृग्द्रव्येषु यथा पुनः ।
नीरागमेव पतति तद्वत्कार्येषु धीरधीः  ॥२३॥

भावसंवित्प्रकटितामनुरूपा च मारुते ।
चित्तस्योत्पत्युपरमा वासनां मुनयो विदुः  ॥२४॥

दृढाभ्यस्तपदार्थैकभावनादतिचञ्चलम् ।
चित्तं संजायते जन्मजरामरणकारणम्  ॥२५॥

वासनावशतः प्राणस्पन्दस्तेन च वासना ।
क्रियते चित्तबीजस्य तेन बीजाङ्कुरक्रमः  ॥२६॥

द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने ।
एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः  ॥२७॥

असङ्गव्यवहारत्वाद्भवभावनवर्जनात् ।
शरीरनाशदर्शित्वाद्वासना न प्रवर्तते ।
वासनासंपरित्यागाच्चितं गच्च्हत्यचित्तताम्  ॥२८॥

अवासनत्वात्सततं यदा न मनुते मनः ।
अमनस्ता तदोदेति परमोपशमप्रदा  ॥२९॥

अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः ।
गुरुशास्त्रप्रमाणैस्तु निर्णीतं तावदाचर  ॥३०॥


ततः पक्वकषायेण नूनं विज्ञात वस्तुना ।
शुभोऽप्यसौ त्वया त्याज्यो वासनौघो निराधिना  ॥३१॥

द्विविधचित्तनाशोऽस्ति सरूपोऽरूप एव च ।
जीवन्मुक्तः सरूपः स्यादरूपो देहमुक्तिगः  ॥३२॥

अस्य नाशमिदानीं त्वं पावने श्रुणु सादरम्  ॥३३।

चित्तानाशाभिधानं हि यदा ते विद्यते पुनः ।
मैत्र्यादिभिर्गुणैर्युक्तं शान्तिमेति न संशयः ।
भूयोजन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः  ॥३४॥

सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते ।
अरूपस्तु मनोनाशो वैदेही मुक्तिगो भवेत्  ॥३५॥

सहस्राङ्कुरशाखात्मफलपल्लवशालिनः  ॥३६॥

अस्य संसारवृक्षस्य मनोमूलमिदं स्थितम् ।
संकल्प एव तन्मन्ये संकल्पोपशमेन तत्  ॥३७॥

शोषयाशु यथा शोषमेति संसारपादपः ।
उपाय एक एवास्ति मनसः स्वस्य निग्रहे  ॥३८॥

मनसोऽभ्युदयो नाशो मनोनाशो महोदयः ।
ज्ञमनो नाशमभ्येति मनो ज्ञस्य हि शृङ्खला  ॥३९॥

तावन्निशीव वेताला वल्गन्ति हृदि वासनाः ।
एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः  ॥४०॥

प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः ।
पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः  ॥४१॥

हस्तं हस्तेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य च ।
अङ्गान्यङ्गैः समाक्रम्य जयेदादौ स्वकं मनः  ॥४२॥

उपविश्योपविश्यैकां चिन्तकेन मुहुर्मुहुः ।
न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम्  ॥४३॥

अङ्कुशेन विना मत्तो यथा दुष्टमतङ्गजः ।
अध्यात्मविद्याधिगमः साधुसंगतिरेव च  ॥४४॥

वासनासंपरित्यागः प्राणस्पन्दनिरोधनम् ।
एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल  ॥४५॥

सतीषु युक्तिष्वेतासु हठान्नियमन्ति ये ।
चेतसो दीपमुत्सृज्य विचिन्वन्ति तमोऽञ्जनैः  ॥४६॥

विमूढाः कर्तुमुद्युक्ता ये हठाच्चेतसो जयम् ।
ते निबध्नन्ति नागेन्द्रमुन्मत्तं बिसतन्तुभिः  ॥४७॥

द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारणः ।
एकं प्राणपरिस्पन्दो द्वितीयं दृढभावना  ॥४८॥

सा हि सर्वगता संवित्प्राणास्पन्देन चाल्यते ।
चित्तैकाग्र्याद्यतो ज्ञानमुक्तं समुपजायते  ॥४९॥

तत्साधनमथो ध्यानं यथावदुपदिश्यते ।
विनाप्यविकृतिं कृत्स्नां संभवव्यत्ययक्रमात् ।
यशोऽरिष्टं च चिन्मात्रं चिदानन्दं विचिन्तय  ॥५०॥

अपानेऽस्तंगते प्राणो यावन्नाभ्युदितो हृदि ।
तावत्सा कुंभकावस्था योगिभिर्यानुभूयते  ॥५१॥

बहिरस्तंगते प्राणे यावन्नापान उद्गतः ।
तावत्पूर्णां समावस्थां बहिष्ठं कुम्भकं विदुः  ॥५२॥

ब्रह्माकारमनोवृत्तिप्रवाहोऽहंकृतं विना ।
संप्रज्ञातसमाधिः स्याद्ध्यानाभ्यासप्रकर्षतः  ॥५३॥

प्रशान्तवृत्तिकं चित्तं परमानन्ददायकम् ।
असंप्रज्ञातनामायं समाधिर्योगिनां प्रियः  ॥५४॥

प्रभाशून्यं मनःशून्यं बुद्धिशून्यं चिदात्मकम् ।
अतद्व्यावृत्तिरूपोऽसौ समाधिर्मुनिभावितः  ॥५५॥

ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं शिवात्मकम् ।
साक्षाद्विधिमुखो ह्येष समाधिः पारमार्थिकः  ॥५६॥

दृढभावनया त्यक्तपूर्वापरविचारणम् ।
यदादानं पदार्थस्य वासना सा प्रकीर्तिता  ॥५७॥

भावितं तीव्रसंवेगादात्मना यत्तदेव सः ।
भवत्याशु कपिश्रेष्ठ विगतेतरवासनः  ॥५८॥

तादृग्रूपो हि पुरुषो वासनाविवशीकृतः ।
संपश्यति यदैवैतत्सद्वस्त्विति विमुह्यति  ॥५९॥

वासनावेगवैचित्र्यात्स्वरूपं न जहाति तत् ।
भ्रान्तं पश्यति दुर्दृष्टिः सर्वं मदवशादिव  ॥६०॥


वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा ।
मलिना जन्महेतुः स्याच्च्हुद्धा जन्मविनाशिनी  ॥६१॥

अज्ञानसुघनाकारा घनाहंकारशालिनी ।
पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः ।
पुनर्जन्माङ्कुरं त्यक्त्वा स्थितिः संभृष्टबीजवत्  ॥६२॥

बहुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् ।
अन्वेष्टव्यं प्रयत्नेन मारुते ज्योतिरान्तरम्  ॥६३॥

दर्शनादर्शने हित्वा स्वयं केवलरूपतः ।
य आस्ते कपिशार्दूल ब्रह्म स ब्रह्मवित्स्वयम्  ॥६४॥

अधीत्य चतुरो वेदान्सर्वशास्त्राण्यनेकशः ।
ब्रह्मतत्त्वं न जानाति दर्वी पाकरसं यथा  ॥६५॥

स्वदेहाशुचिगन्धेन न विरज्येत यः पुमान् ।
विरागकारणं तस्य किमन्यदुपदिश्यते  ॥६६॥

अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः ।
उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते  ॥६७॥

बद्धो हि वासनाबद्धो मोक्षः स्याद्वासनाक्षयः ।
वासनां संपरित्यज्य मोक्षार्थित्वमपि त्यज  ॥६८॥

मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः ।
मैत्र्यादिवासनानाम्नीर्गृहाणामलवासनाः  ॥६९॥

ता अप्यतः परित्यज्य ताभिर्व्यवहरन्नपि ।
अन्तःशान्तः समस्नेहो भव चिन्मात्रवासनः  ॥७०॥

तामप्यथ परित्यज्य मनोबुद्धिसमन्विताम् ।
शेषस्थिरसमाधानो मयि त्वं भव मारुते  ॥७१॥

अशब्दमस्पर्शमरूपमव्ययं
तथाऽरसं नित्यमगन्धवच्च यत् ।
अनामगोत्रं मम रूपमीदृशं
भजस्व नित्यं पवनात्मजार्तिहन्  ॥७२॥

दृशिस्वरूपं गगनोपमं परं
सकृद्विभातं त्वजमेकमक्षरम् ।
अलेपकं सर्वगतं यदद्वयं
तदेव चाहं सकलं विमुक्तॐ  ॥७३॥

दृशिस्तु शुद्धोऽहमविक्रियात्मको
न मेऽस्ति कश्चिद्विषयः स्वभावतः ।
पुरस्तिरश्चोर्ध्वमधश्च सर्वतः
सुपूर्णभूमाहमितीह भावय  ॥७४॥

अजोऽमरश्चैव तथाजरोऽमृतः
स्वयंप्रभः सर्वगतोऽहमव्ययः ।
न कारणं कार्यमतीत्य निर्मलः
सदैव तृप्तोऽहमितीह भावय  ॥७५॥

जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते ।
विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव  ॥७६॥

तदेतदृचाभ्युक्तम् ॥

तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥
ॐ सत्यमित्युपनिषत् ।

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः  ॥
हरिः ॐ तत्सत् ॥
इति मुक्तिकोपनिषत्समाप्ता ॥


N/A

References : N/A
Last Updated : February 26, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP