तृतीयाः पाद: - सूत्र ४३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥४३॥

अंगो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥
जीवेश्चरयोरुपकार्योपकारकभाव उक्त: ।
स च संबद्धयोरेव लोके दृष्टो यथा स्वामिभृत्ययोर्यथावाऽग्निविस्फुलिङ्गयो: ।
ततश्च जीवेश्वरयोरप्युपकार्योपकारकभावाभ्युपगमात्कि स्वमिभृत्यवत्संबन्ध आहोस्विदग्निविस्फुलिङ्गवदित्यस्यां विचिकित्सायामनियमो वा प्राप्नोति ।
अथवा स्वामिभृत्यप्रकारेष्वेवेशित्रीशितव्यभावस्य प्रसिद्धत्वात्तद्विध एव संबन्ध इति प्राप्नोति ।
अतो ब्रवीत्यंश इति ।
जीव ईश्वरस्यांशो भवितुमर्हति यथाऽग्नेर्विस्फुलिङ्गा ।
अंश इवांश: ।
न हि निरवयवस्य मुख्योंऽश: संभवति ।
कस्मात् । पुनर्निरवयवत्वात् ।
स एव न भवति नानाव्यपदेशात् ।
सोऽन्वेष्टव्य: स विजिज्ञासि तव्य एतमेव विदित्वा मुनिर्भवति य आत्मनि तिष्ठन्नात्मानमन्तरो यमयतीति चैवंजातीयको भेदनिर्देशो नासति भेदे युज्यते ।
ननु चायं नानाव्यपदेश: सुतरां स्वामिभृत्यसारूप्ये युज्यत इत्यत आह ।
अन्यथा चापीति ।
न च नानाव्यपदेशादेव केव लादंशत्वप्रतिप्रत्ति: ।
किं तहर्यन्यथा चापि व्यपदेशो भवत्यनानात्वस्य प्रतिपादक: ।
तथा हयेके शाखिनो दाशकितवादिभावं ब्रम्हाण आमनन्त्याथर्वणिका: ब्रम्हासूक्ते ब्रम्हादाशा ब्रम्हादासा ब्रम्हौवेमे कितवा इत्यादिना ।
दाशा य एते कैवर्ता: प्रसिद्धा ये चामी दासा: स्वामिष्वात्मानमुपक्षपयन्ति ये चान्ये कितवा द्यूतकृतस्ते सर्वे ब्रम्हौवेति हीनजन्तूदाहरणेन सर्वेषामेव नामरूपकृतकार्यकरणसंघातप्रविष्टानां जीवानां ब्रम्हात्वमाह ।
तथाऽन्यत्रापि ब्रम्हाप्रक्रियायामेवायमर्थ: प्रपञ्च्यते त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारि ।
त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुख इति ।
सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्त इति च ।
नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुतिभ्यश्चास्यार्थस्य सिद्धि: ।
चैतन्यं च विवाशष्ट जीवेश्वरयोर्यथाऽग्निविस्फुलिङ्गयोरौष्ण्यम् ।
अतो भेदाभेदावगमाभ्यामंशत्वावगम: ॥४३॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP