तृतीयाः पाद: - सूत्र ४२

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्य: ॥४२॥

नन्वेवमीश्वरस्य कारयितृत्वे सति वैषम्यनैर्घृण्ये स्यातामकृताभ्यागमश्च जीवस्येति ।
नेत्युच्यते ।
कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्य: ॥
तुशद्बश्चोदितदोषव्यावर्तनार्थ: ।
कृतो य: पयत्नो जीवस्य धर्माधर्मलक्षणस्तदपेक्ष एवैनमीश्वर: कारयति ।
ततश्चैते चोदिता दोषा न प्रसज्यन्ते ।
जीवकृतधर्माधर्मवैषम्यापेक्ष एव तत्तत्फलानि विषम विभजते पर्जन्यवदाश्वरो निमित्तत्वमात्रेण ।
यथा लोके नानाविधानां गुच्छगुलमादीनां व्रीहियवादीनां चासाधारणेभ्य: स्वस्वबीजेभ्यो जायमानानां साधारणं निमित्तं भवति पर्जन्य: ।
न हयसति पर्जन्ये रसपुष्पफलपलाशादिवैषभ्यं तेणं जायते नाप्यसत्सु स्वस्वबीजेषु ।
एवं जीवकृतप्रयत्नापेक्ष ईश्वरस्तेषां शुभाशुभं विदध्यादिति श्लिष्यतं ।
ननु कृतप्रयत्नापेक्षवमेव जीवस्य परायत्ते कर्तृत्वे नोपपद्यते ।
नैष दोष: ।
परायत्तेऽपि हि कर्तृत्वे करोत्येव जीव: ।
कुर्वन्तं हि तमीश्वर: कारयति ।
अपि च पूर्वप्रयत्नमपेक्ष्येदानीं कारयति पूर्वतरं च प्रयत्नमपेक्ष्य पूर्वमकारयदिल्यनादित्वात्संसरस्येत्वनवद्यम् ।
कथं पुनरवगम्यते कृतप्रयत्नापेक्ष ईश्वर इति ।
विहितप्रतिषिद्धावैयर्थ्यादिभ्य इत्याह ।
एवं हि स्वर्गकामो यजेत ब्राम्हाणो न हन्तव्य इत्येवंजातीयकस्य विहितस्य प्रतिषिद्धस्य चावैयर्थ्यं भवति ।
अन्यथा तदनर्थकं स्यात् ।
ईश्वर एव विधिप्रतिषेधयोर्नियुज्येत ।
अत्यन्तपरतन्त्रत्वाज्जीवस्य ।
तथा विहितकारिणमप्यनर्थेन संसृजेत्प्रतिषिद्धकारिणमप्यर्थेन ।
ततश्च प्रामाण्य वेदस्यास्तिमियात् ।
ईश्वरस्य चात्यन्तानपेक्षत्वे लौकिकस्यापि पुरुषकारस्य वैयथ्य तथा देशकालनिमित्तानां पूर्वोक्तदोषप्रसङ्गश्चेत्येवंजातीयकं दोपजातमादिग्रहणेन दर्शयति ॥४२॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP