तृतीयाः पाद: - सूत्र १२

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


पृथिव्यधिकाररूपशब्दान्तरेभ्य: ॥१२॥

पृथिव्यधिकाररूपशब्दान्तरेभ्य: ।
ता आप ऐक्षन्त बहवय: स्याम प्रजायेमहीति ता अन्नमसृजन्तेति श्रूयते ।
तत्र संशय: ।
किमनेनान्नशब्देन व्रीहियवाद्यभ्यवहार्यं वौदनाद्युच्यते किं वा पृथिवीति ।
तत्र प्राप्तं तावद्‌व्रीहियवाद्योदनादि वा परिग्रहीतव्यमिति ।
तत्र हयन्नशब्द: प्रसिद्धो  लोके ।
वाक्यशेषोप्येतमर्थमुपोदबलयति तस्माद्यत्र क्वचन वर्षति तदेव भूयिष्ठमन्नं भवतीति ।
व्रीहियवाद्येव हि सति वर्षणे बहु भवति न पृथिवीति ।
एवं प्राप्ते ब्रूम: ।
पृथिव्येवेयमन्नशब्देनाद्भयो जायमाना विवक्ष्य इति । कस्मात् ।
अधिकाराद्रूपाच्छब्दान्तराच्च ।
अधिकारस्तावत्तत्तेजोऽसृजत तदपोऽसृजतेति महाभूतविषयो वर्तते ।
तत्र क्रमप्राप्तं पृथिवीं महाभूतं विलङ्घ्य नाकस्मादव्रीहयादिपरिग्रहो न्याय्य: ।
तथा रूपमपि वाक्यशेषे पृथिव्यनुगुणं दृश्यते यत्कृष्णं तदन्नस्येति ।
न हयोदनादेरभ्यवहार्यस्य कृष्णत्वनियमोऽस्ति ।
नपि  व्रीहयादीनाम् ।
ननु पृथिव्या अपि नैव कृष्णत्वनियमोऽस्ति पय:पाण्डुरस्याङ्गाररोहितस्य च क्षेत्रस्य दर्शनात् ।
नायं दोष: ।
बाहुल्यापेक्षत्वात् ।
भूयिष्ठं हि पृथिव्या: कृष्णं रूपं न तथा श्वेतरोहिते ।
पौराणिका अपि पृथिवीच्छायां शर्वरीमुपदिशन्ति सा च कृष्णाभासेत्यत: कृष्णं रूपं पृथिव्या इति श्लिष्यते ।
श्रुत्यन्तरमपि समानाधिकारमद्भय: पृथिवीति भवति ।
तद्यदपां शर आसीत्तत्समहन्यत सा पृथिव्यभवदिति च ।
पृथिव्यास्तु ब्रीहयादेरुप्त्पत्तिं दर्शयति ।
पृथिव्या ओषधय़: ।
ओषधीभ्योऽन्नमिति च ।
एवमधिकारादिषु पृथिव्या: प्रतिपादकेषु सत्सु कुतो व्रीहयादिप्रतिपत्ति: ।
प्रसिद्धिरप्यधिकारादिभिरेव बाध्यते ।
वाक्यशेषोऽपि पार्थिवत्वादन्नाद्यस्य तद्वारेण पृथिव्या एवाद्भय: प्रभवत्वं सूचयतीति द्रष्टव्यम् \
तस्मात्पृथिवीयमन्नशब्देति ॥१२॥

N/A

References : N/A
Last Updated : December 09, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP