तृतीयाः पाद: - सूत्र २३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अविरोधश्वन्दनवत् ॥२३॥

नन्वपुत्वे सत्येकदेशस्थस्य सकलदेहगतोपलब्धिर्विरुध्यते ।
दृश्यते च जान्हवीहरदनिमग्नानां सर्वाङगशैत्योपलब्धिर्निदागसमये च सकलशरीरपरितापोपलब्धिरित्यत उत्तर पठति ।
अविरोधश्चन्दनवत् ॥
यथाहि हरिचन्दनबिन्दु: शरीरिअकदेशसंबन्धोऽपि सन्सकलदेहव्यापिनमाहलादं करोत्येवमात्मापि देहैकदेशस्थसकलदेहव्यापिनीमुपलब्धिं करिष्यति ।
त्वक्संबन्धनाच्चास्य सकलशरीरगता वेदना न विरुध्यते ।
त्वगात्मनोर्हि संबन्ध: कृत्स्नायां त्वचि वर्तते ।
त्वक्च कृत्स्नशरीरव्यापिनीति ॥२३॥

N/A

References : N/A
Last Updated : December 10, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP