तृतीयाः पाद: - सूत्र ४

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


शब्दाच्च ॥४॥

सब्दाञ्च ।
शब्द: खल्वाकाश स्याजत्वं ख्यापयति यत आह वायुश्चान्तरिक्षं चैतदमृतमिति ।
हयमृतस्योत्पत्तिरुपपद्यते ।
आकाशावत्सर्वगतश्च नित्य इति चाकाशेन ब्रम्हासर्वगतवनित्यत्वाभ्यां धर्माभ्यामुपमिमान आकाशस्यापि तौ धर्मौ मूचयति न च ताद्दशस्योत्पत्तिरुपपद्यते ।
स यथानन्तोऽयमाकाशा एवमनन्त आत्मा वेदितव्य इति चोदाहरणम् ।
आकाशाशरीरं ब्रम्हा आकाश आत्मेति च ।
न हयाकासस्योत्पत्तिमत्त्वे ब्रम्हाणस्तेन विशेषणं संभवति नीलेनेवोत्पलस्य ।
तस्मान्नित्यमेवाकाशेन लाथारणं ब्रम्होति गम्यते ॥४॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP