तृतीयाः पाद: - सूत्र ४१

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


परात्तु तच्छ्रुते: ॥४१॥

परात्तु तच्छ्रुते:  ।
यदिदमविद्यावस्थायामुपाधिनिबन्धनं कर्तृत्वं जीवस्याभिहितं तत्किमपेक्ष्येश्वरं भवत्याहोस्विदीश्वरापेक्षमिति भवति विचारणा ।
तत्र प्राप्तं तावन्नेश्वरमपेक्षते जीव: कर्तृत्व इति ।
कस्मात् । अपेक्षाप्रयोजनाभावात् ।
अयं हि जीव: स्वयमेव रागद्वेषादिदोषप्रयुक्त: कारकान्तरसामग्रीसंपन्न: कर्तृत्वमनुभवितुं शक्नोति ।
तस्य किमीश्वर: करिष्यति ।
न च लोके प्रसिद्धिरस्ति कृष्यादिकासु क्रियास्वनडुहादिवदीश्वरोऽपरोऽपेक्षितव्य इति ।
क्लेशात्मकेन च कर्तृत्वेन जन्तून्संसृजत ईश्वरस्य नैर्घृण्यं प्रसज्येत ।
विषमफलं चैषां कर्तृत्वं विदधतो वैषम्यम् ।
ननु वैषम्यनैर्घृण्ये न सापेक्षत्वादित्युक्तम् ।
सत्यमुक्तं सति त्वीश्चरस्य सापेक्षत्वसंभवे ।
सापेक्षत्वं चेश्वरस्य संभवति सतोर्जन्तूनां धर्माधर्मयोस्तयोश्च सद्भाव: सति जीवस्य कर्तृत्वे ।
तदेव चेत्कर्तृत्वमीश्वरापेक्षं स्यात्किंविषयमीश्वरस्य सापेक्षत्वमुच्येत ।
अकृताभ्यागमश्चैवं जीवस्य प्रसज्येत ।
तस्मात्स्वत एवास्य कर्तृत्वमिति ।
एतां प्राप्तिं तुशब्देन वावर्त्य प्रतिजानीते ।
परादितिं ।
अविद्यावस्थायां कार्यकरणसंघाताविवेकदर्शिनो जीवस्याविद्यातिद्यातिमिरान्धस्य सत: परस्मादात्मन: कर्माध्यक्षात्सर्वभृताधिवासात्साक्षिणश्चेतयितुरीश्वरात्तदनुज्ञया कर्तृत्वभोक्तृत्वलक्षणस्य संसारस्य सिद्धिस्तदनुग्रहहेतुकेनैव च विज्ञानेन मोक्षस्य सिद्धिर्भवितुमर्हति ।
कुत: । तच्छ्रुते: ।
यद्यपि दोषप्रयुक्त: सामग्रीसंपन्नश्च जीवो यद्यपि च लोके कृष्यादिषु कर्मसु नेश्वरकारणत्वं प्रसिद्धं तथापि सर्वास्वेव प्रवृत्तिष्वीश्वरो हेतुकर्तेति श्रुतेरवसीयते ।
तथा हि श्रुतिर्भवति - एष हयेव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष हयेवासाधु कर्म कारयति तं यमधो निनीषत इति ।
य आत्मनि तिष्ठन्नात्मानमन्तरो यमयतीति चैवंजातीयका ॥४१॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP