संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - आत्मवर्गः द्वादशः

धर्मपदम्


आत्मान चेत् प्रियं जानीयाद् रक्षेत्तं सुरक्षितम् । त्रयाणामन्यतमं यामं प्रतिजागृयात् पण्डितः ॥१॥
आत्मानमेव प्रथमं प्रतिरूपे निवेशयेत् । अथान्यमनुशिष्यात् न क्लिश्येत् पण्डितः ॥२॥
आत्मानं चेत् तथा कुर्यात् यथाऽन्यमनुशासति । सुदान्तो वत दमयेद् आत्मा हि किल दुर्दमः ॥३॥
आत्मा हि आत्मनो नाथः कोहि नाथः परः स्यात् । आत्मना हि सुदान्तेन नाथं लभते दुर्लभम् ॥४॥
आत्मनैव कृतं पापं आत्मजं आत्मसंभवम् । अभिमथ्नाति दुर्मेधसं वज्रमिवाश्ममयं मणिम् ॥५॥
यस्याऽत्यन्तदौःशील्यं मालुवा शालमिवाततम् । करोति स तथात्मानं यथैनमिच्छन्ति द्विषः ॥६॥ सुकराण्यसाधून्यात्मनोऽहितानि च । यद्वै हितं च साधु च तद्वै परमदुष्करम् ॥७॥
यः शासनमर्हतां आर्याणां धर्मजीविनाम् । प्रतिक्रुश्यति दुर्मेधा दृष्टिं निःश्रित्य पापिकाम् । फलानि काष्ठकस्येव आत्महत्त्यायै फुल्लति ॥८॥
आत्मनैव कृतं पापं आत्मना संक्लिश्यति । आत्मनाऽकृतं पापं आत्मनैव विशुध्यति । शुद्धयशुद्धी प्रत्त्यात्मं नाऽन्योऽन्यं विशोधयेत् ॥९॥
आत्मनोऽर्थं परार्थेन बहुनाऽपि न हापयेत् । आत्मनोऽर्थमभिज्ञाय सदर्थप्रसितः स्यात् ॥१०॥
॥इति आत्मवर्गः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP