संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथम खण्डः : अष्टमः स्कन्धः|

अष्टमः स्कन्धः - अथ पंचदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


रजोवाज

बलेः पदत्रयं भुमेः कस्माद्धरिरयाचत ।

भुत्वेश्वरः कॄपणवल्लब्धार्थोऽपि बबन्ध तम ॥१॥

एतद वेदितुमिच्छामो महत कौतुहलं हि नः ।

यज्ञेश्वरस्य पुर्णस्य बन्धनं चाप्यनागसः ॥२॥

श्रीशुक उवाच

पराजितश्रीरसुभिश्च हापितो हीन्द्रेण राजन्भृगुभिः स जीवितः ।

सर्वात्मना तानभज्द भृगुन्बालिः शिष्यो महात्मार्थनिवेदनेने ॥३॥

तं ब्राह्मणां भृगवः प्रीयमाना अजाजयन्विश्वजिता त्रिनाकम ।

जिगीषमाणं विधिनाभिषिच्य महाभिषेकेण महानुभावाः ॥४॥

ततो रथः कात्र्चनपट्टनद्धो ह्याश्च हर्यश्वतुरंगवर्णाः ।

ध्वजश्च सिंहेन विराजमानो हुताशनादास हरिर्भिरिष्टात ॥५॥

धनुश्च दिव्यं पुरटोपनद्धं तूणावरिक्तौ कवचंच दिव्यम ।

पितामहस्तस्य ददौ च माला मम्लानपुष्पां जलजं च शुक्रः ॥६॥

एवं स विप्रार्जितयोधनार्थ स्तैः कल्पितस्वस्त्ययनोऽथ विप्रान ।

प्रदक्षिनीकृत्य कृतप्रणामः प्रह्लादमामन्त्र्य नमश्चकार ॥७॥

अथारुहा रथं दिव्यं भृगुद्त्तं महारथः ।

सुस्रग्धरोऽथं संनह्या धन्वी खड्ग्री धृतेषुधिः ॥८॥

हेमांगदलसद्वाहुः स्फ्रुअन्मकरकुन्डलः ।

रराज रथमरुढो धिष्णस्थ इव हव्यवाट ॥९॥

तुल्यैश्वर्यबलश्रीभिः स्वयुर्थदैत्ययुथपैः ।

पिबविन्द्रपुरीं खं दृग्भिर्दहद्भिः परिधीनिव ॥१०॥

वृतो विकर्षन महतीमासुरीं ध्वजिनीं विभुः ।

ययाविन्द्रपुरीं स्वृद्ध कम्पयन्निव रोदसी ॥११॥

रम्यामुपवनोद्यानैः श्रीमद्धिर्नन्दनादिभिः ।

कुजद्विहगंमिथुनैर्गायन्मत्तमधुव्रतैः ॥१२॥

प्रवालफलपुष्पोरुभारशाखामरद्रुमैः ।

हंससारसचक्राह्वकारण्दवकुलाकुलाः ।

नलिन्यो यत्र क्रीडन्ति प्रमदाः सुरसेविताः ॥१३॥

आकशगंगा देव्या वृतां परिखभुतया ।

प्रकारेणाग्निवर्णेन साट्टालोनोन्नतेन च ॥१४॥

रुक्मपट्टकपाटैश्च द्वारैः स्फटिकगोपुरैः ।

जुष्ठां विभक्तप्रपंथां विश्वकर्मविनिर्मिताम ॥१५॥

सबहचत्वररथ्याढ्यां विमानैर्न्यर्बुदैर्यताम ।

श्रृंगाटकैर्मणिमयैर्वज्वविदुर्मवेदिभिः ॥१६॥

यत्र नित्यवयोरुपाः श्यामा विरजवाससः ।

भ्राजन्ते रुपवन्नायो ह्यार्चिर्भिर्रिव वह्रयः ॥१७॥

सुरस्त्रीके शविभ्रष्टनवासौगन्धिकस्रजाम ।

यत्रामोदमुपादाय मार्ग आवाति मरुतः ॥१८॥

हेमजालाक्षनिर्गच्छद्भ्मेनागुरुगान्धिना ।

पाण्डुरेण प्रतिच्छन्नमर्गे यान्ति सुरप्रियाः ॥१९॥

मुक्तवितनैर्मणिहेमकेतुभि र्नानापताकावलभीभिरावृताम ।

शिखण्डिपरावर्तभृगनादितां वैमानिकस्त्रीकलगीतमंगलाम ॥२०॥

मृदंगंशख्हानकदुन्दुभिस्वनैः सतालवीणामुरजर्ष्टिवेणुभिः ।

नृत्येः सवाद्यरुपदेवगीतकै र्मनोरमां स्वप्रभया जितप्रभाम ॥२१॥

यांन व्रजन्त्यधर्मिष्ठा खला भुतद्रुहः शठाः ।

मानिनः कामिनो लुब्धा एभिर्र्हिना व्रजन्ति यत ॥२२॥

तां देवधानीं स वरुथिनीपति र्बहिःसमन्ताद रुरुधे पृतन्यया ।

आचार्यदत्तं जलजं महास्वनं दध्मौ प्रयुत्र्जन्भयमिन्द्रयोषिताम ॥२३॥

मघवांस्तमभिप्रेत्य बलेः परममुद्यमम ।

सर्वदेवगणोपेतो गुरुमेतदुवाच ह ॥२४॥

भगवन्नुद्यमो भ्यान्बलेर्नः पुर्ववैरिणः ।

अविषह्मामिमं मन्ये केनासीत्तेजासोर्जितः ॥२५॥

नैनं कश्चित कुतो वापि प्रतिव्योढुमधी श्वरः ।

पिबन्निव मुखेनेदं लिहिन्निव दिशो दश ।

दहन्निव दिशो दृग्भिह संवर्तार्ग्निरिवोत्थितः ॥२६॥

ब्रुहि कारणमेतस्य दुर्धर्षत्वस्य मुद्रिपोः ।

ओजः सहोः बलं तेजो यत एतत्समुद्यमः ॥२७॥

गुरुरुवाच

जानामि मघवत्र्छत्रोरुनन्तेरस्य कारणम ।

शिष्यायोपभॄतआ तेजो भॄगुभिर्ब्रह्मावादिभिः ॥२८॥

भवद्विधो भवान्वापि वर्जय्यित्वेश्वरं हरिम ।

नास्य शक्त पुरः स्थतु कृतन्तस्य यथा जनाः ॥२९॥

तस्मान्निलयमुत्सृज्यं युयं सर्वे त्रिविष्टपम ।

यत कालं प्रतीक्षन्तो यतः शत्रोर्विपर्ययः ॥३०॥

एष विप्रबलोदर्कः सम्प्रत्युर्जितविक्रमः ।

तेषामेवापमानेन सानुबन्धो विनंक्षयति ॥३१॥

एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना ।

हित्वा त्रिविष्टपं जग्मुर्गीर्वाणः कामरुपिणः ॥३२॥

देवेष्वथ निलीनेषु बलिर्वैरोचनः पुरीम ।

देवधानीमधिष्ठनवशं निन्ये जगत्त्रयम ॥३३॥

तं विश्वजयिन शिष्यं भृगवः शिष्यवत्सलाः ।

शतेन हयमेधानामनुव्रतमयाजयन ॥३४॥

ततस्तदनुभावेन भुवनत्रयविश्रुताम ।

कीर्ति दिक्षु वितन्वानः स रेज उडुराडीव ॥३५॥

बुभुजे च श्रियं स्वृद्धां द्विजदेवोपलम्भिताम ।

कृतकृत्यमिवात्मानं मन्यमानो महामनाः ॥३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे पंचदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP