संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथम खण्डः : अष्टमः स्कन्धः|

अष्टमः स्कन्धः - अथ विंशोऽध्याय

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

बलिरेवं गृहपतिः कुलाचर्येण भाषितः ।

तूष्णीं भुत्वा क्षणं राजन्नुवाचावहितो गुरुम ॥१॥

बलिरुवाच

सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम ।

अर्थं कामं यशो वृत्तिं यो न बाधेन कर्हिचित ॥२॥

स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम ।

प्रतिश्रुत्य ददामीति प्रह्रादिः कितवो यथा ॥३॥

न ह्रासत्यात परोऽधर्म इति होवाच भुरियम ।

सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम ॥४॥

नाहं बिभेम निरयन्नाधान्यादसुखर्णवात ।

न स्थानच्यवनान्मृत्योर्यथाविप्रप्रलम्भनात ॥५॥

यद यद्धास्यति लोकेऽस्मिन्संपरेतं धनादिकम ।

तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत ॥६॥

श्रेयः कुर्वन्ति भुतानां साधवो दुस्त्यजासुभिः ।

दध्यडशिबिप्रभृतयः को विकल्पो धरादिषु ॥७॥

यैरिषं बुभुजे ब्रह्मान्दैत्यैन्द्रैरनिवर्तिभिः ।

तेषां कलोऽग्रसील्लोकान न यशोऽधिगंत भुवि ॥८॥

सुलभा युधि विप्रर्षे ह्रानिवृत्तास्तनुत्यजः ।

न तथ तीर्थ आयाते श्रद्धया ये धनत्यजः ॥९॥

मनस्विनः कारुणिकस्य शोभनं यदर्थिकमोपनयेन दुर्गतिः ।

कृतः पुनर्ब्रह्माविदां भवादृशां ततो बटोरस्य ददामि वात्र्छितम ॥१०॥

यजन्ति यज्ञक्रतुभिर्यमादृता भवन्त आम्रायविधानकोविदाः ।

स एव विष्णुर्वरदोऽस्तु वा परो दास्याम्यमुष्मै क्षितिमीप्सितां मुने ॥११॥

यदप्यसावधर्मेण मां बध्रीयादनगसम ।

तथाप्येनं न हिंसिष्ये भीतं ब्रह्मातनुं रिपुम ॥१२॥

एष वा उत्तमश्‍लोको न जिहासति यद यशः ।

हत्वा मैनां हरेद युद्धे शयीत निहतो मया ॥१३॥

श्रीशुक उवाच

एवमश्रद्धितं शिष्यमनादेशकरं गुरुः ।

शशाप दैवप्रहितः सत्यसन्धं मनस्विनम ॥१४॥

दृढं पण्डितमान्यज्ञः स्तब्धोऽस्यस्मदुपेक्षया ।

मच्छसनातियो यस्व्त्वमाचिराद भ्रश्तसे श्रियः ॥१५॥

एवं शप्तः स्वगुरुना सत्यान्न चलितो महान ।

वामनाय ददावेनामर्चित्वोदकपुर्वकम ॥१६॥

विध्यावलिस्तदाऽगत्य पत्‍नी जालकमालिनी ।

आनिन्ये कलशं हैममवनेजन्यपां भृतम ॥१७॥

यजमानः स्वयं तस्य श्रीमत पादयुगं मुदा ।

अवनिज्यावहन्मुर्ध्रि तदपो विश्वपावनीः ॥१८॥

तदाऽसुरेन्द्रं दिवि देवतागणा नन्धर्वविद्याधरसिद्धचरणाः ।

तत्कर्ण सर्वेऽपि गृणन्त आर्जवं प्रसूनवर्षर्वषुर्मुदान्विताः ॥१९॥

नेदुर्मुहुर्दुन्दुभयः सहस्त्रशो गन्धर्वकिंपुरुषकिन्नरा जगुः ।

मनस्विनानेन कृतं सुदुष्करं विद्वानदाद यद रिपवे जगत्त्रयम ॥२०॥

तद वामनं रुपमवर्धताद्भुतं हरेरनन्तस्य गुणत्रयात्मकम ।

भूः खं दिशो द्यौर्विवराः पयोधय स्तिर्यडनृदेवा ऋषयो यदासत ॥२१॥

काये बलिस्तस्य महाविभुतेः सहर्त्विगाचार्यसदस्य एतत ।

ददर्श विश्वं त्रिगुनं गुणात्मके भुतेन्द्रियार्थाशयजीवयुक्तम ॥२२॥

रसामचष्टांगघिरतलेऽथ पादयो र्महीं महीध्रान्पुरुषस्य जंघयोः ।

पतत्त्रिणो जानुनि विश्वमूर्ते रुर्वोर्गणं मारुतमिन्द्रसेनः ॥२३॥

सन्ध्या विभोर्वाससि गुह्रा ऐक्षत प्रजापतीत्र्जघने आत्ममुखान ।

नाभ्यां नभः कुक्षिषु सप्तसिन्धू नुरुक्रमस्योरसि चर्क्षमालाम ॥२४॥

हृद्यडं धर्मं स्तनयोर्मुरारे ऋतं च सत्यं च मनस्यथेन्द्रुम ।

श्रियं च वक्षस्यरविन्दहस्तं कण्ठे च सामानि समस्तरेफान ॥२५॥

इन्द्रप्रधानानमरान्भुजेषु तत्कर्णयोः ककुभो द्यौश्च मुर्ध्रि ।

केशेषु मेघात्र्छ्वसनं नासिकाया मक्ष्णोश्च सुर्यं वदने च वह्निम ॥२६॥

वाण्यां च छन्दांसि रसे जलेशं भ्रुवोर्निषेधं च विधिं च पक्ष्मसु ।

अहश्च रात्रिं च परस्य पुंसो मन्युं ललाटेऽधर एव लोभम ॥२७॥

स्पर्शे च कामं नृप रेतसोऽम्भं पृष्ठे त्वधर्म क्रमणेषु यज्ञम ।

छायासु मृत्युं हसिते च मायां तनुरुहेष्वोषधिजातयश्च ॥२८॥

नदीश्च नाडीषु शिला नखेषु बुद्धावजं देवगणानृषीश्च ।

प्राणेषु गात्रे स्थिरजंगमानि सर्वाणि भुतानि ददर्श वीरः ॥२९॥

सर्वात्मनीदं भुवनं निरीक्ष्य सर्वऽसुरा कश्मलमापुरंगः ।

सुदर्शनं चक्रमसह्यातेजो धनुश्च शार्गं स्तनयित्‍नुघोषम ॥३०॥

पर्जन्यघोषो जलजः पांचजन्यः कौमोदकी विष्णुगदा तरस्विनी ।

विद्याधरोऽसि शतचन्द्रयुक्त स्तुणोत्तमावक्षयसायकौ च ॥३१॥

सुनन्दमुख्या उपतस्थुरिशं पार्षदमुख्याः सहलोकपालाः ।

स्फुरत्किरीटांगदमीनकुंण्डलश्रीवत्सरत्‍नोत्तममेखलाम्बरैः ॥३२॥

मधुव्र्तस्रग्वनमालया वृतो रराज राजन्भव्गवानुरुक्रमः ।

क्षितिंक पदैकेन बलेर्विचक्रमे नभः शरीरेण दिशश्च बाहुभिः ॥३३॥

पदं द्वितीयं क्रमतास्त्रिविष्टपं न वै तृतीयाय तदीयमण्वपि ।

उरुक्रमस्यांगघिरुपर्युपर्यथो महर्जनाभ्यां तपसः परं गतः ॥३४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां सहिंतायामष्टमस्कन्धे विश्वरुपदर्शनं नाम विंशतितमोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP