संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथम खण्डः : अष्टमः स्कन्धः|

अष्टमः स्कन्धः - अथ त्रयोविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

इत्युक्तवन्तं पुरुषं पुरातनं महानुभावोऽखिलसांधुसंमतः ।

बद्धात्र्जलिर्बाष्पकलाकुलेक्षणो भक्त्युद्गलो गद्गदया गिराब्रवीत ॥१॥

बलिरुवाच

अहो प्रनामाय कृतः समुद्यमः प्रपन्नभक्तार्थ्विधौ समाहिताः ।

यल्ल्कपालैस्त्वदनुग्रहोऽमरैः रलब्धपुर्वोऽपसदेऽसुरेर्पितः ॥२॥

श्रीशुक उवाच

इत्युक्त्वा हरिमानम्यः ब्रह्माणं सभवं ततः ।

विवेश सुतलं प्रीतो बलिर्मुक्तः सहासुरैः ॥३॥

एवमिन्द्राय भगवान प्रत्यानीय त्रिविष्टपम ।

पुरयित्वादितेः काममशासत सकलं जगत ॥४॥

लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम ।

निशाम्य भक्तिप्रवणः प्रह्लाद इदमब्रवीत ॥५॥

प्रह्लाद उवाच

नेमं विरित्र्चो लभते प्रसादं न श्रीर्न शर्वः किमुतापरे ते ।

यन्नोऽसुराणामसि दुर्गपालो विश्वभिवन्द्यैरपि वन्दितांघ्रिः ॥६॥

यत्पादपद्मकरन्दनिषेवणेन ब्रह्मादयः शरणदाश्रुवते विभुतीः ।

कस्माद वयं कुसृतयः खलयोनयस्ते दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः ॥७॥

चित्रं तवेहित्रमहोऽमितयोगमायालीलाविसृष्टभुवनस्य विशारदस्य ।

सर्वात्मन समदृशो विषमः स्वभावो भक्तप्रियो यदसि कल्पतरुस्वभावः ॥८॥

श्रीभगवानुवाच

वत्स प्रह्लाद भद्रं ते प्रयाहि सुतलालयम ।

मोदमानः स्वपौत्रेण ज्ञातिनां सुखमावह ॥९॥

नित्यं द्रष्टासि मां तत्र गदापाणि मवस्थितम ।

मद्दर्शनमहाह्लादध्वस्तद्कर्मनिबन्धनः ॥१०॥

श्रीशुक उवाच

आज्ञां भगवतो राजन प्रह्रादो बलिना सह ।

बाढमित्यमलप्रज्ञो मुर्ध्याधाम कृतात्र्जालिः ॥११॥

परिक्रम्यादिपुरुषं सर्वासुरचमुपतिः ।

प्रणत्स्तदनुज्ञात प्रविवेश महाबिलम ॥१२॥

अथाहोशनसं राजन हरिर्नारयमोऽन्तिके ।

आसीनमृत्विजां मध्ये सदसि ब्रहमवादिनाम ॥१३॥

श्रीभगवानुवाच

ब्रह्मान संतनु शिष्यस्य कर्मच्छिद्रं वितन्वतः ।

यत तत कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत ॥१४॥

कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान ।

यज्ञेशो यज्ञपुरुषः सर्वभावेन पुजितः ॥१५॥

मन्त्रतस्तन्त्रताश्छिद्रंक देशकालर्हवस्तुतः ।

सर्व करोति निश्छिद्रं नामसंकीर्तनं तंव ॥१६॥

तथापि वदतो भुमन करिष्याम्यनुशासनम ।

एतच्छ्रेयः परं पुंसांक यत तवाज्ञानुपालनम ॥१७॥

श्रीशुक उवाच

अभिनन्द्य हरेराज्ञामुशना भगवानिति ।

यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभिः सह ॥१८॥

एवं बलेर्महीं राजन भिक्षित्वा वामनो हरिः ।

ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत परैर्हृतम ॥१९॥

प्रजापतिपतिर्ब्रह्मा देवर्षितिपितृभुमिपैः ।

दक्षभृग्वागिंरोमुख्यैः कुमारेण भवेन च ॥२०॥

कश्यपस्यादितेः प्रीत्यै सर्वभुतभवाय च ।

लोकांना लोकपालानामकरोद वामनं पतिम ॥२१॥

वेदानां सर्वदेवांना धर्मस्य यशसः श्रियः ।

मंगलनां व्रतानां च कल्पं स्वर्गापवर्गयो ॥२२॥

उपेन्द्रं कल्पयात्र्चकें पतिं सर्वविभुतये ।

तदा सवाणि भुतानि भृशं मुमुदिरे नृप ॥२३॥

ततस्तिन्द्रः पुरस्कृत्य देवयानेन वामनम ।

लोकपालैदिवं निन्ये ब्रह्माणा चानुमोदितः ॥२४॥

प्राप्य त्रिभुवनं चेन्द्रः उपेन्द्रभुजपालितः ।

श्रिया परमया जुष्टो मुमुदे गतसाध्वसः ॥२५॥

ब्रह्मा शर्वः कुमारश्च भृग्वाद्या मुनयो नृप ।

पितरः सर्वभुतानि सिद्धा वैमानिकाश्च ये ॥२६॥

सुमहत कर्म तद विष्णोर्गायन्‍तः परमाद्भुतम ।

धिष्णानि स्वानि ते जग्मुरदितिं च शंशसिरे ॥२७॥

सर्वमेतन्मयाऽऽख्यातं भवतः कुलनन्दन ।

उरुक्रमस्य चरितं श्रोतुनामघमोचनम ॥२८॥

पारं महिम्र उरु विक्रमतो गृणानो यः पार्थिवानि विममे स रजांसि मर्त्यः ।

किं जायमान उत जात उपैतिं मर्त्य इत्याह मन्त्रदृगृषिः पुरुषस्य यस्य ॥२९॥

य इदं देवदेवस्य हरेरद्भुतकर्मणः ।

अवतरानुचरितं श्रुण्वनं याति परां गतिम ॥३०॥

क्रियमाणे कर्मणीदं दैवे पित्र्येऽथ मानुषे ।

यत्र यत्रानुकेर्त्येत तत तेषां सुकृतं विदुः ॥३१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितयामष्टमस्कन्धे वामनावतारचरिते त्रयोविंशोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP