संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथम खण्डः : अष्टमः स्कन्धः|

अष्टमः स्कन्धः - अथ त्रयोदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः ।

सप्तमो वर्तमानो यस्तदपत्यानि मे श्रृणु ॥१॥

इक्ष्वाकुर्नभगश्चैव धृष्टः सर्यातिरेव च ।

नरिश्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यते ॥२॥

करुषश्च पृषध्रश्च दशमो वसुमान्स्मृतः ।

मनोर्वैवस्वतस्यैत दश पुत्रा परन्तप ॥३॥

आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।

अश्विनावृभवो राजन्निद्स्तेषां पुरन्दरः ॥४॥

कश्यपोऽत्रिर्वसिष्ठच्छ विश्वमित्रोऽथं गौतमः ।

जगदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ॥५॥

आत्रापि भगवज्जन्म कश्यपाददितेरभुत ।

आदित्यानामवरजो विष्णुर्वामनरुपधृक ॥६॥

संक्षेपतो मयोक्तानि सप्त मन्वन्तराणि ते ।

भविष्याण्यत्घ वक्ष्यामि विष्णोः श्क्त्यान्वितानि च ॥७॥

विवस्वतश्च द्वे जाये विश्वकर्मसुते उभे ।

संज्ञा छाय च राजेन्द्र ये प्रागभिहिते तव ॥८॥

तृतीयां वडवामेके तासां संज्ञासुतास्त्रयः ।

यमो यमी श्राद्धदेवश्छायायाश्च सुतात्र्छुणु ॥९॥

सावर्णिस्तपती कन्या भार्या संवरणस्य या ।

शनैश्चरस्तृतीयोऽभुदश्विनौ वडमात्मजौ ॥१०॥

अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः ।

निर्मोकविरजस्काद्याः सावर्णितनया नृप ॥११॥

तत्र देवाः सुतपसो विरजा अमृतप्रभाः ।

तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥१२॥

दत्वेमां याचमानाय विष्णवे य पदत्रयम ।

राद्धमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति ॥१३॥

योऽसौ भगवता बद्धः प्रीतेने सुतले पुनः ।

निवेशितोऽधिके स्वर्गादधुनाऽऽस्ते स्वराडिव ॥१४॥

गालवो दिप्तिमान्‍रामो द्रोणपुत्रःकृपस्तथा ।

ऋष्यश्रुगः पितास्माकं भगवान्बादरायणः ॥१५॥

इमे सप्तर्मषयस्तत्र भविष्यन्ति स्वयोगतः ।

इदानीमासते राजनं स्वे स्व आश्रममण्डले ॥१६॥

देवगुह्रात्सरस्वत्यां सार्वभौम इति प्रभुः ।

स्थानं पुरन्दरादृधृत्वां बलये दास्यतीश्वरः ॥१७॥

नवमो दक्षसावर्णिर्मनुर्वरुणसम्भवः

भुतेकेतुदीप्तकेतुरित्याद्यास्तत्सुता नृप ॥१८॥

पारा मरीचिगर्भाद्या देवा इन्द्रोऽद्भुत स्मृतः ।

द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्ततः ॥१९॥

आयुष्यमतोऽम्बुधारयामृषधो भगवत्कला ।

भाविता येन संरांद्धां त्रिलोकीं भोक्ष्यतेऽद्भुतः ॥२०॥

दशमो ब्रह्मासावर्णिरुपश्लोकसुतो महान ।

तत्सुता भुरिषेणाद्य हविष्मत्प्रमुखा द्विजाः ॥२१॥

हविष्मान्सृकृति सत्यो जयो मूर्तिस्तदा द्विजाः ॥

सुवासनविरुद्धाया देवा शम्भुः सुरेश्वरः ॥२२॥

विष्वक्सेनो विषुन्च्यं तु शभ्मोःसंख्यं करिष्यति ।

जातः स्वांशेनक्भग्वान्गृहे विश्वसृजो विभुः ॥२३॥

मनुर्वै धर्मसावणिरेकादशम आत्मवान ।

अनागतास्तत्सुताश्च सत्यधर्मादयो दश ॥२४॥

विहंगमाःकामगमा निर्वाणरुचयः सुराः ।

इन्द्रश्च वैधृतस्तेषामृशयश्चरुणादयः ॥२५॥

आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः ।

वैधॄतायां हरेरंशस्त्रिलोकीं धरायिष्यति ॥२६॥

भविता रुद्रसावणीं राजन्द्वादशमो मनुः ।

देववानुपदेवश्च देवश्रेष्ठदयः सुताः ॥२७॥

ऋतधामा च तत्रेन्द्रो देवाश्च हरितदयः ।

ऋषयश्च तपोमुर्तिस्तपरव्याग्रीध्रकादयः ॥२८॥

स्वधामाख्यो हरेरंशः साधायिष्यति तन्मनोः ।

अन्तरं सत्यसहसः सृनुताया सुतो विभुः ॥२९॥

मनुस्त्र्योदशो भाव्यो देवसावर्णिरात्मवान ।

चित्रसेनाविचित्राद्या देवसावणिदेहजाः ॥३०॥

देवाः स्कर्मसुत्रामसंज्ञा इंन्द्रो दिवस्पतिः ।

निर्मोकतत्त्वदर्शाद्या भविष्यन्त्युषयस्तदा ॥३१॥

देवहोत्रस्य तनय उपहर्ता दिवस्पतेः ।

योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ॥३२॥

मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति ।

उर्गम्भीरबुद्धद्या इन्द्रसावर्णिवीर्यजाः ॥३३॥

पवित्राश्चाक्षुषाः देवाः शुचिरिन्द्रो भविष्यति ।

अग्निर्बाह शुचि शुद्धोः मागधाद्यास्तपस्विनः ॥३४॥

सत्रायणस्त तनयो बृहद्भानुस्तदा हरिः ।

वितानायां महराज क्रियातन्तुन्वितायिता ॥३५॥

राजंश्चतुर्दशैतानि त्रिकालनुगतानि ते ।

प्रोक्तान्येभिर्मितः कल्पो युगसाहस्रपर्ययः ॥३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे मन्वन्तरानुवर्णनं नाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP