संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथम खण्डः : अष्टमः स्कन्धः|

अष्टमः स्कन्धः - अथ एकादशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

अथो सुराः प्रत्युपलब्धचेतसः परस्य पुंसः परयानुकम्पया ।

जघुर्भुशं शक्रसमीरणादय स्तांस्तान्‍रणे यरभिसंहताः पुरा ॥१॥

वैरोचनाय संरब्धो भगवान्पाकशास्नः ।

उदयच्छद यदा वज्रं प्रजा हा हेति चुक्रुशुः ॥२॥

वज्रपाणिस्तमाहेदंतिरस्कृत्य पुरः स्थितम ।

मनस्विनं सुसम्पन्नं विचरन्तं महामृधे ॥३॥

नटवन्मुढ मायाभिर्मायेशान नो जिगीषसिः ।

जित्वा बालान निबद्धाक्षान नटो हरति तद्धनम ॥४॥

आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम ।

तान्दस्युनिव्धुनोम्यज्ञान्पुर्वस्माच्च पदादधः ॥५॥

सोऽहंदुर्मायिनस्तेऽद्य वज्रेण शतपर्वणा ।

शिरो हरिष्ये मन्दात्मन्घटस्व ज्ञातिभिः सह ॥६॥

बलिरुवाच

संग्ग्रामे वर्तमानानां कालचिदितकर्मणाम ।

कीर्तिर्जयोऽजयो मृत्यः सर्वेषां स्युरनुक्रमत ॥७॥

तदिदं कालरशनं जनाः पश्यन्ति सुरयः ।

न हृष्यन्ति न शोचन्त तत्र युयमन्डिताः ॥८॥

न वयं मन्यमानानामात्मानं तत्र साधनम ।

गिरो वः सधुशोच्यानां गृह्णीमो मर्मताडनाः ॥९॥

श्रीशुक उवच

इत्याक्षिप्य विभुं वीरो नाराचैवीर्मर्दनः ।

आकर्णपुरणिअरहनदाक्षेपणैराहतं पुनः ॥१०॥

एवं निराकृतो देवो वैरिणा तथ्यवादिना ।

नामृष्यत तदधिक्षेपं तोत्राहत इव द्विपः ॥११॥

प्राहरत कुलिशं तस्मा अमोघं परमर्दनः ।

सयानो न्यपतत भुमाउ छिन्नपक्ष इवाचलः ॥१२॥

सखायं पतितं दृष्टा जम्भ बलिसखः सृहृत ।

अभ्ययात सौहृद सख्युर्हतस्यापि समाचरन ॥१४॥

गदाप्रहारव्यथितो भृशं विह्ललितो गजः ।

जानुभ्यां धरणीं स्पृष्टा कश्मलं परमं ययौ ॥१५॥

ततो रथ मातलिना हरिभ्र्दशशतैर्वृतः ।

आनीतो द्विपमुत्सृज्य रथामरुरुहे विभुः ॥१६॥

तस्य तत पुजयन कर्म यन्तुर्दानवसत्तम ।

शुलेन ज्वलता तं तु स्मयमानोऽहनन्मृधे ॥१७॥

सेहे रुजं सुदुर्मर्षा सत्त्वमालम्बय मातालिः ।

इन्द्रो जम्भस्य संक्रुद्धो वज्रेणापाहरच्छिरः ॥१८॥

जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषेः ।

नमुचिश्च बलः पाकस्तत्रापेतुस्त्वरान्विताः ॥१९॥

वचोभिः पुरुषैरिन्द्रमर्दयन्तोऽस्य मर्मस ।

शरैरवाकिरन मेघा धाराभिरिव पर्वतम ॥२०॥

हरिन्दशशतान्याजौ हर्यश्चस्य बलः शरैः ।

तावद्भिरर्दयामास युगपल्लघुहस्तवान ॥२१॥

शताभ्यां मातलिं पाको रथं सावयवं पृथक ।

सकृत्सन्धनमोक्षेण तदद्भुतमभुद रणे ॥२२॥

नमुचिः पंचदशभिः स्वर्णपुखैर्महेषुभिः ।

आहत्य व्यनदत्संख्ये सतोय इव तोयदः ॥२३॥

सर्वतःशरकुटेन शक्रं सरथसारथिम ।

छादयामासुरसुराः प्रावृटसुर्यमिवाम्बुदाः ॥२४॥

अलक्शयन्तस्तमतीव विह्लला विचुक्रुशर्देवगणाः सहानुगः ।

अनायका शत्रुबलेन निर्जिता वणिक्पथ भिन्ननवो यथार्णवे ॥२५॥

ततस्तुराषाडिषुब्धपत्र्जरद विनिर्गत साश्वरथध्वजाग्रणीः ।

बभौ दिशः खं पृथवीं स रोचयन स्वतेजसा सुर्यं इव क्षपात्यये ॥२६॥

निरीक्ष्य पूतनां देवः परैरभ्यर्दितं रणे ।

उदयच्छद रिपुं हन्तुं वज्रं वज्रधरो रुषा ॥२७॥

स तेनैवाष्टधरेण शिरसी बलपाकयोः ।

ज्ञातीनां पश्यतां राजत्र्जहार जनयन्भयम ॥२८॥

नमुचिस्तद्वधं दृष्टा शोकामर्षरुषन्व्तः ।

जिघांसुरिन्द्रं नृपतें चकर परमोद्यमम ॥२९॥

अश्मसारमयं शुलं घण्टावद्धेमभुषणम ।

प्रगृह्माभ्यद्रवत क्रुद्धो हतोऽसीति वितर्जयन ।

प्राणिणोद देवराजाय निनदन मृगराडीव ॥३०॥

तदापतद गगनतले महाजवं विचिच्छिदे हरिरिषुभिः सहस्रधा ।

तमाहनन्नॄप कुलिशेन कन्धरे रुषान्वितस्त्रिदशपतिः शिरो हरन ॥३१॥

न तस्य ही त्वचमपि वज्र ऊर्जितो बिभेद यः सुरपतिनौजसेरितः ।

तदद्भुतं परमतिवीर्यवृत्रभितं तिरस्क्रुतो नमुचिशिरोधरत्वचा ॥३२॥

तस्मादिन्दोरऽभिभेच्छात्रोर्वज्रः प्रतिहतो यतः ।

किमिदंदैवयोगेन भुतं लोकविमोहनम ॥३३॥

येनमे पुर्वमद्गिणां पक्षच्छेदः प्रजात्यये ।

कृतो निविशतां भारैः पतत्त्रैः पततां भुविं ॥३४॥

तपः सारमयं त्वाष्ट्र वृत्रो येन विपाटितः ।

अन्ये चापि बलोपेतः सर्वाश्त्रेरक्षतत्वचः ॥३५॥

सोऽयं पतिहतो वज्रो मया मुक्तोऽसुरेऽल्पके ।

नाहं तदाददे दन्डं ब्रहातेजोऽप्यकारणम ॥३६॥

इति शुक्रं विषीदन्तमह वागशरीरिणी ।

नायं शुष्कैरथो नाद्रैर्वधमर्हति दानवः ॥३७॥

मयास्मै यद वरो दत्तो मृत्युनैवर्द्रशुष्कयोः ।

अतोऽन्याश्चिन्तनीयस्ते उपायो मघवन रिपोः ॥३८॥

तां दैवीं गिरमाकर्ण्य मघवान्सुसमाहितः ।

ध्यायन फेनमथापस्यदुपायमुभयात्मकम ॥३९॥

न शुष्केण न चर्द्रेण जहार नमुचेः शिरः ।

तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन्विभुमु ॥४०॥

गन्धर्वमुख्यौ जगतुर्विश्वावसुपरावसु ।

देवदुन्दुभयो नेदुर्नर्तक्यो ननृतुर्मदा ॥४१॥

अन्येऽप्येवं प्रतिद्वन्द्वान्वाय्वाग्निवारुणादयः ।

सुदयामासुरस्त्रौघैर्मृगान्केसारिणो यथा ॥४२॥

ब्रह्माणा प्रेषितो देवन्देवर्शिर्नाददो नृप ।

वरयामास विबुधान्दृष्टा दानवसंक्षयम ॥४३॥

नारद उवाच

भवद्भिरम्रुतं प्राप्तं नरायणभुजाश्रयैः ।

श्रिय समेधिताः सर्व उपारमत विगहात ॥४४॥

श्रीशुक उवाच

संयम्य मन्युसंरम्भं मानयन्तो मुनेर्वचः ।

उपयीगमानानुचरैर्ययुः सर्वे त्रिविष्टपम ॥४५॥

येऽवशिष्टा रणे तस्मिन नारदानुमतेन ते ।

बलिं विपन्नमादाय अस्तं गिरिमुपागमन ॥४६॥

तत्रविनष्टावयवान विद्यमानशिरोधरान ।

उशना जीवयामाअ संजीविन्या स्वविद्यया ॥४७॥

बलिश्चोशासा स्पृष्टः प्रयापन्नेन्द्रियस्मृतिः ।

पराज्तोऽपि नाखिद्यल्लोकतत्त्वविचक्षणः ॥४८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे देवसुरसंग्रामे एकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP