संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथम खण्डः : अष्टमः स्कन्धः|

अष्टमः स्कन्धः - अथ अष्टादशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

इत्थं विरित्र्चस्तुतकर्मवीर्यः प्रादुर्बभुवामृतभुरदित्याम ।

चतुर्भुजः शंखगदब्जचक्रः पिंशंगवास नलिनायतेक्षणः ॥१॥

श्यामवदातो झषराजकुण्डल त्विषोल्लसच्छ्रीवदनाम्बुजः पुमान ।

श्रीवत्सवक्षा वलयागंदोल्लस त्किरीटकत्र्चीगुणचारुनुपुरः ॥२॥

मधुव्रतव्राताविघुष्टया स्वय विराजितः श्रीवनमालय हरिः ।

प्रजापतेर्वेश्मतमः स्वरोचिषा विनशयन कण्ठनिविष्टकौस्तुभः ॥३॥

दिशः प्रसेदुः सलिलशयास्तदा प्रजाः प्रहृष्टा ऋतवो गुणान्वितः ।

द्योरन्तरिक्षं क्षितिरग्निजिह्वा गावो द्विजाः संजहृषुर्नगाश्च ॥४॥

श्रोणायं श्रवणद्वादश्यां मुहुर्तेऽभिजित प्रभुः ।

सर्वे नक्शत्रताराद्याश्चक्रुस्तज्जम्न दक्षिणम ॥५॥

द्वादश्यां सवितातिष्ठन्मध्यंदिनगतो नृप ।

विजया नाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः ॥६॥

शंखदुन्दुभयो नेदुर्मृदंगपणवानकाः ।

चित्रवादित्रतुर्याणां निर्घोषस्तुमुलोऽभवत ॥७॥

प्रीताश्चाप्सरसो‍ऽनृत्यन्गन्धर्वप्रवरा जगुः ।

तुष्टुवुर्मुनयो देवा मनवः पितरोऽग्नयः ॥८॥

सिद्धविद्याधरगणाः सकिंपुरुषकिन्नराः ।

चारणा यक्षरक्षांसि सुपर्या भुजगोत्तमाः ॥९॥

गायन्तोऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगाः ।

अदित्या आश्रमपदं कुसुमै समवाकिरन ॥१०॥

दृष्टादितिस्तं निजगर्भसम्भवं परं पुमांसं मुदमाप विस्मिता ।

गृहीतदेहंन निजयोगमायया प्रजापतिश्चाह जयेति विस्मितः ॥११॥

यत तद्स वपुर्भाति विभुषणायुधै रव्यक्तचिद व्यक्तमधारयद्धरिः ।

बभुव तेनैव स वामनो बटुः संपश्यतोर्दिव्यगतिर्यथा नटः ॥१२॥

तं बटुं वामनं दृष्ट्व्स मोदमाना महर्षयः ।

कर्माणि कारयामासुः पुरस्कृत्यः प्रजापतिम ॥१३॥

तस्योपनीयमानस्य सावित्रीं सविताब्रवीत ।

बृहस्पतिर्ब्रह्मासुत्रं मेखलां कश्यपोऽददात ॥१४॥

ददौ कृष्णजिनं भुमिर्दण्डं सोमो वनस्पतिः ।

कौपीनाच्छादनं मातां द्यौश्लत्रं जगतः पतेः ॥१५॥

कनण्डलुं वेदगर्भः कुशान्सप्तर्षयो ददुः ।

अक्षमालां महाराज सरस्वत्यव्ययात्मनः ॥१६॥

तस्मा इत्युपत्नीताय यक्षराट पात्रिकामदात ।

भिक्षां भगवती साक्षादुमाददम्बिका सती ॥१७॥

स ब्रह्मावर्चसेनैवं सभां संभावितो बटुः ।

ब्रह्मर्षिगणासत्र्जुष्टामत्यरोचत मारिषः ॥१८॥

समिद्धमहितं वह्निं कृत्वा परिसमुहनम ।

परिस्तीर्य समभ्यर्च्य समिद्भिरजुहोद द्विजः ॥१९॥

श्रुत्वश्वमेधैर्यजमनमुर्जितं बलिं भृगुणामुपकल्पितैस्ततः ।

जगाम तत्राखिलसारसंभृतो भारेण गां सन्नमयन्पदे पदे ॥२०॥

तं नर्मदायास्तट उत्तरे वले र्य ऋत्विजस्ते भृगुकच्छसंज्ञके ।

प्रवर्तयन्तो भृगवः क्रतुत्तमं व्यचक्षतारादुदितं यथा रविम ॥२१॥

त ऋत्विजो यजमानः सदस्या हतत्विषो वामनतेजसा नृप ।

सुर्य किलायत्युत वा विभावसुः सनत्कुमरोऽथ दिदृक्षया क्रतोः ॥२२॥

इत्थं सशिष्येशःउ भृगुष्वनेकधा वितर्क्यमाणो भगवान्स वामनः ।

छत्रं सदण्डं सजलं कमण्डलुं विवेश बिभ्रद्धयमेधवाटम ॥२३॥

मौत्र्ज्या मेखलया वीतमुपवीतजिनोत्तरम ।

जटिलं वामनं विप्रं मयामणवकं हरिम ॥२४॥

प्रविष्टं वीक्ष्य भृगवः सशिष्यास्ते सहाग्निभिः ।

प्रत्यगृह्णन्समुत्थाय संक्षिप्तास्तस्य तेजासा ॥२५॥

यजमानः प्रमुदितो दर्शनीयं मनोरमम ।

रूपानुरुपावयवं तस्मा आसनमाहरत ॥२६॥

स्वगतेनाभिनन्द्याथ पादौ भगवतो बलिः ।

अवनिज्यार्चयामास मुक्तसंगमोरमम ॥२७॥

तत्पादशौचं जनकल्मषापहं स धर्मविन्मुर्ध्यदधात सुमंगलम ।

यद देवदेवो गिरिशश्चन्द्रमौलि र्दधार मूर्धा परय च भक्त्या ॥२८॥

बलिरुवाच

स्वागतं ते नमस्तुभ्यं ब्रह्मन्किं करवाम ते ।

ब्रह्मार्षीणां तपः साक्षान्मन्ये त्वाऽऽर्य वपुर्धरम ॥२९॥

अद्य नः पितरस्तृप्ता अद्य नः पावितं कुलम ।

अद्य स्विष्टः क्रतुरयं या भवानागतो गृहान ॥३०॥

अद्यग्नयो मे सुहुता यथाविधि द्विजात्मज त्वच्चरणावनेजनैः ।

हतांहसो वार्भिरियं च भरहो तथा पुनीता तनुभिः तदैस्तव ॥३१॥

यद यद बटो वात्र्छसि तत्प्रतीच्छ मे त्वामर्थिनं विप्रसुतनुतर्कये ।

गां कांत्र्चनं गुणवद धाम मृष्टं तथान्नपेयमृत वा विप्र कन्याम ।

ग्रामान समृद्धांस्तुरगान गजान वा रथांस्तथार्हत्त्म सम्प्रतीच्छ ॥३२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे वामनप्रादुर्भावे बलिवामनसंवादेऽष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP