संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथम खण्डः : अष्टमः स्कन्धः|

अष्टमः स्कन्धः - अथ दशमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

इति दानवदैतेय नाव्न्दन्नमृतं नॄप ।

युक्ता कर्मणि यत्तास्श्च वासुदेवपरांमुखाः ॥१॥

साधयित्वामृत राजन्पाययित्वा स्वकान्सुरान ।

पश्यतां सर्वभुतानां ययौ गरुडवाहनः ॥२॥

सपत्‍नानां परामृद्धिं दॄष्टां ते दितिनन्दनाः ।

अमृष्यमाणां उत्पेतुर्देवान्प्रत्युद्यतामुधाः ॥३॥

ततः सुरगणाः सर्वे सुधया पीतयैधिताः ।

प्रतिसंयुयुधुः शस्त्रैर्नारायणपदाश्रयाः ॥४॥

तत्र दैवासुरो नाम रणः परमदारुणः ।

रोधस्युदन्वतो राजस्तुमुलो रोमहर्षणः ॥५॥

तत्रान्योन्यं सपत्‍नास्ते संरब्धमनसो रणे ।

समासाद्यासिभिर्णनैर्निजघ्नुर्विविधायुधैः ॥६॥

शंखतुर्यमृदगंनां भेरीडमरिणां महान ।

हस्त्यश्वरथपत्तीनां नदतां निःवनोऽभवत ॥७॥

रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः ।

हया हयैरिभाश्चेभैः समसज्जन्त संयुगे ॥८॥

उष्ट्रैः केचिदिभैः केचिदपरे युयुधुः खरैः ।

केचिद गौरम्रुगैऋक्षैद्विपिभिर्हरिभिर्भटाः ॥९॥

गृध्रैः कैं र्बकैरन्ये श्येनभासैस्तिमिगिलैः ।

शरभैर्महिषेः खंडगैर्गोऋर्षैर्गवयारुणैः ॥१०॥

शिवाभिराखुभिः केचित कृकलासै ह शशैर्नरैः ।

बस्तैरेक कृष्णसारैर्हसैरन्यें च सुकरईः ॥११॥

अन्ये जलस्थलखगैः सत्वैर्विकॄतविग्रहैः ।

सेनयोग्रुभयो राजन्विविशुस्तेऽग्रतोऽग्रत ॥१२॥

चित्रध्वजपटै रजन्नातपत्रैः सितामलेः ।

महाद्झनैर्वज्रदण्डैर्व्यजनैर्बार्हचामरैः ॥१३॥

वतोद्धतोत्तरोशःणीषैरर्चिर्भिर्वर्मभुषणैः ।

स्फुरद्भिर्विशदैः शस्त्रैः सुतरां सुर्यरश्मिभिः ॥१४॥

देवदनववीराणां ध्वजिन्यौ पान्डुनन्दन ।

रेजतुर्वीरमाला भिर्यादसामिव सागरौ ॥१५॥

वैरोचनो बलिः संख्ये सोऽसुराणां चमुपतिः ।

यानं वैहायसं नाम कामगं मयनिर्मितम ॥१६॥

सर्वसंगग्रामिकोपेतं सर्वाश्चर्यमयं प्रभो ।

अप्रत्यर्क्यनिर्देश्यं सर्वाश्चर्यमयं प्रभो ।

अप्रत्यक्त्यमनिर्देश्य दृश्यामानमदर्शनम ॥१७॥

अस्थितस्तद विमान्रग्यं सर्वानीकधिपैर्वृतः ।

वालव्यजनछत्राग्र्यई रेजे च्न्द्र इवोदये ॥१८॥

तस्यसन्सर्वतो यानैर्युथानां पतयोऽसुराः ।

नमुचिः शम्बरो बाणो विप्रचित्तिरयोमुखः ॥१९॥

द्विमुर्धा कालनाभोऽथ प्रहेतिर्हेतिरिल्वलः ।

शकुनिर्भुतसंतापो वज्रदंष्ट्रो विरोजनः ॥२०॥

हयग्रीवः शंकुशिराः कपिलो मेघदुन्दुभिः ।

तारकश्चक्रदृक शुम्भो निशुभोजभ्म उत्कलः ॥२१॥

अरिष्टोऽरिष्टरेमिश्च मयश्च त्रिपुराधिपः ।

अन्ये पौलोमकालेय निवातकवचादयः ॥२२॥

अलब्धभागाः सोमस्या केवलं क्लेशभागिनः ।

सर्व एते रणमुखे बहुशे निर्जितामराः ॥२३॥

सिंहनदन्विमुंचन्तः शंखान्दध्मुर्महारवान ।

दॄष्टा सपत्नानुत्सिकान्बलभितकुपितो भृशम ॥२४॥

ऐरावतं द्क्करिणमरुढः शुशुभे स्वराट ।

यथा स्रवत्प्रस्रवणमुदयाद्रिमहर्पतिः ॥२५॥

तस्यासन्सर्वतो देवा नानावाहध्वजायुधाः ।

लोकपालाः सहः गणैर्वाव्यग्निवरुणादयः ॥२६॥

तेऽन्योन्यमभिसंसृत्य क्षिपन्तो मर्मभिर्मिथः ।

आह्वयन्तो विशन्तोऽग्रे युयुधुर्द्वन्द्वयोधिनः ॥२७॥

युयोध बलिरिन्द्रेण तारकेण गुहोऽस्यत ।

वरुणो हेतिनायुध्यन्मित्रो राजन्प्रहेतिना ॥२८॥

यमस्तु कालनाभेन विश्वकर्मा मयेन वै ।

शम्बरो युयुधे त्वष्ट सवित्रा तु विरोचनः ॥२९॥

अपराजितेन नमुचिरश्चिनौ वृषपर्वणा ।

सुर्यो बलिसुतैर्देवो बाणज्येष्ठैः शतेन च ॥३०॥

राहुणा च तथा सोमः पुलोमा युयुधेऽनिलः ।

निशुम्भशुम्भयोर्देवी भद्रकालीतरस्विनी ॥३१॥

वृषाकपिस्तु जम्भेन महिषेण विभावसुः ।

इल्वलः सह वातापिर्ब्रह्मापुत्रैररिन्दम ॥३२॥

कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह ।

बृहस्पतिश्चोनसा नरकेण शनैश्चरः ॥३३॥

मरुतो निवातकवचैः कालेयैर्वसवोऽमराः ।

विश्वेदेवास्तु पौलुमै रुद्राः क्रोधवशैः सह ॥३४॥

त एवमाजावसुराः सुरेन्द्रा द्वन्द्वेन संहत्य च युध्यमानाः ।

अन्योन्यमासाद्य निजघ्रुरोजसा जिगीषवस्तीक्ष्नशरासितोमरैः ॥३५॥

भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशैः शक्त्युल्मुकैः प्रासपरश्वधैरपि ।

निस्त्रिशभल्लैः परिघैः समुद्गरैः साभिन्दिपलैश्च शिरांसि चिच्छिदुः ॥३६॥

गजास्तुरडाः सर्थाः पदातयः सारोहवाहा विविधा विखण्डिताः ।

निकृत्तबाहुरुशिरोधरांघ्रय श्‍छिन्नध्वजेष्वासतनुत्रभुष्णः ॥३७॥

तेषां पदघारथांगचुर्णीतादयोधनादुल्बण उत्थितस्तदा ।

रेणुर्दिशः खं द्युमनिं च छादयन न्यवर्ततासृकस्रुतिभिः परिप्ल्य्तात ॥३८॥

शोरोभिरुद्धुतकिरीटकुण्डलेः संरम्भदृग्भिः परिदष्टदच्छदैः ।

महाभुजैः साभरणै सहायुद्धैः सा प्रास्तृता भुः करभोरुभिर्बभौ ॥३९॥

कबन्धास्तत्र चोप्तेतुः पतितस्वशिरोऽक्षिभिः ।

उद्यतायुधदोर्दण्डैराधावन्तो भटान मृधे ॥४०॥

बलिर्महेन्द्रं दशभिस्त्रिभिरैरावतं शरैः ।

चतुर्भिश्चतुरो वाहानेकेनारोहमार्च्छयत ॥४१॥

स तानापततः शक्रस्तावद्भिः शीघ्रविक्रमः ।

चिच्छेद निशितैर्भलैरसम्प्रात्पान्हसन्निव ॥४२॥

तस्य कर्मोत्तमं विक्ष्य दुर्मर्षः शक्तिमाददे ।

तां ज्वलन्तींमहोल्काभांहस्तस्थामच्छिनद्धारिः ॥४३॥

ततः शुलं ततः प्रासं तमसोत्मरमृष्टयः ।

यद यच्छस्त्रं समाद्द्यात्सर्वं तदच्छिनद विभुः ॥४४॥

ससर्जाथसुरीं मायामन्त्र्धानगतोऽसुरः ।

ततः प्रादुरभुच्छैलः सुरानीकोपरि प्रभो ॥४५॥

ततो निपेतुस्तरवो दह्यामाना दवाग्निना ।

शिलाः सटकशिखराश्चुर्णयन्त्यो द्विषद्वलम ॥४६॥

महोरगाः समुत्पेतुर्दन्दशुकाः सवृश्चिकाः ।

सिंहव्याघ्रवराहाश्च मर्दयन्तो महागजान ॥४७॥

यातुधान्यश्च शतशः शुलहस्ता विवससः ।

छिन्धि भिन्धीति वादिन्यस्तथा रक्षोगणाः प्रभो ॥४८॥

ततो महाघना व्योम्रि गम्भीरपरुषस्वनाः ।

अंगारान्मुचुचुर्वातैराहताः स्तनयित्नवः ॥४९॥

सृष्टो दैत्येन सुमहान्वाह्निः श्वसनसारथिः ।

सांवर्तक इवात्युग्रो विबुधध्वजिनीमधाकः ॥५०॥

ततः समुद्र उद्वेलः सर्वतः प्रत्यदृश्यत ।

प्रचण्डवातैरुद्धततरंगावर्तभीषणः ॥५१॥

एवं दैत्यैर्महायैरलक्ष्यगतिभीषणैः ।

सृज्यमानासु मायासु विषेदुः सरसैनिकाः ॥५२॥

न तत्प्रतिविधिं यत्र विदुरिन्द्रादयो नृपः ।

ध्यातः प्रदुरभुत तत्र भगवान्विश्वभावनः ॥५३॥

ततः सुपर्णासकॄतांगघ्रिपल्लवः पिशंगवासा नवलत्र्जलोचनः ।

अद्रुश्यताष्टायुधबाहुरुल्लसा च्छ्रीकौस्तुभानर्घ्याकिरीटकुण्डलः ॥५४॥

तस्मिन्प्रविष्टेऽसुरकुटकर्मजा माया विनेशुर्महिना महीयसः ।

स्वप्नो यथा हि प्रतिबोध आगते हरिस्मृति सर्वविपद्विमोक्षणम ॥५५॥

दृष्ट्वा मृधे गरुड्वाहमिभारिवाह आविध्या शुलमहिनोदथ कालनेमिः ।

तल्लीलया गरुडमूर्धि पत्द गृहीत्वा तेनाहनन्नॄप सवाहमरि त्र्यधीशः ॥५६॥

माली सुमाल्यतिबलौ युधि पेततुर्यं च्चक्रेण कृत्तशिरसावथ माल्यवांस्तम ।

आहत्य तिग्मगदयाहनदण्डजेन्द्रं तावच्चिरोऽच्छिनदरेर्नदतोऽरिणाऽऽद्यः ॥५७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यांसंहितायामष्टमस्कन्धे देवासुरसंग्रामे दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : May 18, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP